1442-4. चरुकेनाति खुद्दक-उक्खलिया. ततो चरुकतो. मसीति जल्लिका-आदिका भस्मा. भाजनेति भाजनपत्तादिभाजने. तस्स चाति तस्स मसि-आदिनो च.
अनन्तरस्स भिक्खुस्स दीयमानं यं पत्ततो उप्पतित्वा इतरस्स भिक्खुनो पत्ते सचे पतति, तं पटिग्गहितमेव होति, तस्मा वट्टतेवाति योजना. “दीयमानन्”ति एत्थ “भत्तादिकं यं किञ्ची”ति पकरणतो लब्भति. वट्टतेवा यन्ति एत्थ “वट्टतेव अयन्”ति पदच्छेदो न कातब्बो “अयन्”ति इमिना सम्बन्धनीयस्स अभावतो. तस्मा व-कारो गाथाछन्दवसेन दीघं कत्वा वुत्तोति वेदितब्बो.
1445-6. पायासस्साति एत्थ पूरणयोगे सामिवचनं, पायासेनाति वुत्तं होति. उण्हतोति उण्हत्ता. न सक्कतीति न सक्कोति. मुखवट्टियं वट्टतीति मुखवट्टिं उक्खिपित्वा हत्थे फुसापिते गण्हितुं वट्टति. तथा मुखवट्टिया गहेतुं न सक्का चे, आधारकेनपि गहेतब्बोति योजना.
1447-8. आहरियमानं वा नेव जानाति, दीयमानं वा न जानातीति योजना. गाथाबन्धवसेन “जानती”ति रस्सो कतो. आभोगन्ति “गण्हामी”ति आभोगं. यथाह महापच्चरियं “आभोगमत्तमेव हि एत्थ पमाणन्”ति (पाचि. अट्ठ. 265). “कायेन वा कायपटिबद्धेन वा पटिग्गण्हाती”ति (पाचि. अट्ठ. 265) वुत्तत्ता पत्तं गहेत्वा निसिन्नत्ता “कायपटिबद्धेन गण्हिस्सामी”ति आभोगं कत्वातिपि युज्जतेव.
1449. “हत्थेन मुञ्चित्वा”ति इदं “आधारकम्पि वा”ति इमिनापि योजेतब्बं. “पादेन पेल्लेत्वा”ति इमिना पन “आधारकन्”ति इदमेव योजेतब्बं. यथाह “हत्थेन आधारकं मुञ्चित्वा पादेन पेल्लेत्वा निद्दायती”ति (पाचि. अट्ठ. 265). पेल्लेत्वाति पीळेत्वा, अक्कमित्वाति वुत्तं होति.
1450. कमि-धातुस्स मज्झे “अक्क”इति पदच्छेदो यतिहीनदोसोति.
“सिलोके नियतट्ठानं, पदच्छेदं यतिं विदू;
तदपेतं यतिब्भट्ठं, सवनुब्बेजनं यथा”ति.–

दण्डिना वुत्तलक्खणतो सिद्धताय दोसो यथा न होति, तथा विचारेत्वा गहेतब्बं. केचि पनेत्थ i-कारागमस्स पच्चयभावत्ता तंसहितो म-कारो तग्गहणेन सङ्गय्हतीति उभयपक्खभागीति धातुपच्चयानं मज्झे यतिया इच्छितत्ता न दोसोति परिहरन्ति. जागरस्सापीति अनिद्दायन्तस्सापि. अनादरोति अनादरभावो.

1451. तस्माति तथा गहणस्स अनादरभावतो. तन्ति तं आधारकं पादेन अक्कमित्वा पटिग्गहणञ्च. दीयमानन्ति दायकेन पटिग्गहापियमानं. पततीति पटिग्गाहकस्स हत्थं अफुसित्वा रजोरहिताय सुद्धभूमिया वा पदुमिनिपण्णादीसु वा पतति. यथाह “यं दिय्यमानं दायकस्स हत्थतो परिगळित्वा सुद्धाय भूमिया वा पदुमिनिपण्णवत्थकटसारकादीसु वा पतति, तं सामं गहेत्वा परिभुञ्जितुं वट्टती”ति (पाचि. अट्ठ. 265). सरजाय भूमिया पतिते रजं पुञ्छित्वा वा धोवित्वा वा पटिग्गहापेत्वा वा परिभुञ्जितब्बन्ति इदं अट्ठकथायं पन “सरजाय भूमियं पतती”ति-आदिना दस्सितं. गहेतुन्ति एत्थ “भुञ्जितुन्”ति च वट्टतीति एत्थ “परिच्चत्तं दायकेही”ति च सेसो. यथाह “अनुजानामि भिक्खवे यं दिय्यमानं पतति, तं सामं गहेत्वा परिभुञ्जितुं. परिच्चत्तं तं भिक्खवे दायकेही”ति (चूळव. 273). “यं दिय्यमानं पतती”ति अविसेसेन वुत्तत्ता चतूसुपि कालिकेसु अयं नयो वेदितब्बो.
1452. अब्बोहारिकनयं दस्सेतुमाह “भुञ्जन्तानन्”ति.
1453-4. तं मलं. तेसूति उच्छु-आदीसु वत्थूसु. तन्ति मलमिस्सकं उच्छु-आदिकं वत्थु. न पञ्ञायतीति न पन पञ्ञायति. तस्मिन्ति उच्छु-आदिवत्थुस्मिं.
1455. निसदोदुक्खलादीनन्ति आदि-सद्देन निसदपोतमुसलादीनं गहणं.
1456. वासिया उपलक्खणत्ता तज्जातिकं यं किञ्चि सत्थम्पि गहेतब्बं. खीरेति अनुपसम्पन्नेन तापितखीरे, इदं उपरि आमकस्स विसुं गहणेन विञ्ञायति. नीलिकाति नीलवण्णं. सत्थके विय निच्छयोति सत्थेन उट्ठितमले उच्छुखण्डे विय पटिग्गहेत्वा परिभुञ्जितब्बन्ति विनिच्छयो वेदितब्बो.
1457. तन्ति तं अग्गिसन्तत्तवासि-आदिं, तापवत्थुतो वासि गहेतब्बा.
1459. तन्ति तं हत्थादिकायावयवं वा चीवरं वा धोवित्वा पतितकिलिट्ठजलमिस्समोदनं. रुक्खमूलादीसु निसीदित्वा भुञ्जन्तस्स पत्तादीसु रुक्खपण्णादिं धोवित्वा पतितकिलिट्ठोदकेपि एसेव विनिच्छयोति दस्सेतुमाह “एसेवा”ति-आदि.
1460. जलं सचे सुद्धं पतति, वट्टतीति योजना, “रुक्खतो”ति लब्भति. अब्भोकासे च सचे सुद्धं तोयं पतति, वट्टतीति एत्थ “आकासतो”ति लब्भति. उभयत्थापि रुक्खपण्णेसु, आकासे च रजस्स पठममेव वस्सोदकेन धोवितत्ता आह “सुद्धन्”ति.
1461. अच्छुपन्तेनाति अफुसन्तेन. तस्स सामणेरस्स.
1462. पत्तन्ति अनुपसम्पन्नस्स पत्तं. छुपित्वाति अनुपसम्पन्नपत्तगतोदनं फुसित्वा. तं अत्तनो पत्ते भत्तं. यथाह “अप्पटिग्गहिते ओदनं छुपित्वा पुन अत्तनो पत्ते ओदनं गण्हन्तस्स उग्गहितको होती”ति (पाचि. अट्ठ. 265).
1464. पच्छाति तस्मिं गहितेपि अगहितेपि पच्छा. तं पटिग्गहितभोजनं.
1467. Tassa attano pattagatassa bhattassa.
1468. परेनाति अप्पटिग्गहितपत्तेन.
1469-70. “यागु-आदीनं पचने भिक्खूनं भाजने”ति सम्बन्धो. पचन्ति एत्थाति पचनं, भाजनं. भाजनूपरि हत्थेसु सामणेरस्साति भाजनस्स उपरि कतेसु सामणेरस्स हत्थेसु. पतितं हत्थतो तस्मिन्ति तस्स सामणेरस्स हत्थतो परिगळित्वा तस्मिं भाजने पतितं.
1471. “न करोति अकप्पियन्”ति एत्थ कारणमाह “परिच्चत्तञ्हि तन्”ति. तञ्हि यस्मा परिच्चत्तं, तस्मा अकप्पियं न करोतीति वुत्तं होति. एवं अकत्वाति यथावुत्तपकारेन अकत्वा. आकिरतेव चेति सचे भाजने आकिरति एव. तं तथा पक्खित्तं भत्तभाजनं. निरामिसं कत्वाति तत्थ पतितं आमिसं यथा न तिट्ठति, एवं धोवित्वा भुञ्जितब्बन्ति सम्बन्धो.
1472-3. कुटन्ति घटं. आवज्जेतीति कुटं नामेत्वा यागुं आसिञ्चति.
1474. हत्थेति द्वे हत्थे. तत्थाति तत्थ भूमियं ठपितेसु द्वीसु हत्थतलेसु.
1475-6. एकस्स गहणूपगं चे भारन्ति थाममज्झिमेन एकेन पुरिसेन उक्खिपनप्पमाणं भारं सचे भवेय्य. “तथा”ति इमिना “एकस्स गहणूपगं भारन्”ति इदं पच्चामसति.
1477. लग्गेन्तीति ओलम्बन्ति. तत्थाति तस्मिं मञ्चपीठे. वट्टतेवाति उग्गहितकं न होतीति दीपेति.
1478. सम्मुज्जन्तोति सम्मज्जन्तो. घट्टेतीति असञ्चिच्च सम्मज्जनिया फुसति.
1479. तं ञत्वाति पटिग्गहितभावं ञत्वा. Żhapetu½ वट्टति उग्गहितकं न होतीति अधिप्पायो.
1480. तन्ति पटिग्गहितसञ्ञाय गहितं तं अप्पटिग्गहितं. अञ्ञथा पन न कत्तब्बन्ति अपिहितं पिधातुञ्च पिहितं विवरितुञ्च न वट्टतीति अत्थो.
1481. बहि ठपेति चेति यदि पुब्बे ठपितट्ठानतो बहि ठपेति. तेनाति बहि ठपेत्वा मुत्तहत्थेन तेन भिक्खुना. तन्ति बहि ठपितं हत्थतो मुत्तं. Ńatv±ti अप्पटिग्गहितभावं ञत्वा. तं तथा ञत्वा ठपितं.
1482-3. उट्ठेति यदि कण्णिकाति सचे कण्णिका सञ्जायति. सिङ्गिवेरादिकेति एत्थ आदि-सद्देन पिप्फलि-आदीनं गहणं. मूलेति पञ्चमूलादिके मूले. घुणचुण्णन्ति घुणपाणकेहि उप्पादितचुण्णं. “तथा”ति इमिना “उट्ठेती”ति किरियं पच्चामसति. तंसमुट्ठानतोति पटिग्गहिततेलादीसु समुप्पन्नत्ता. तञ्ञेवाति पवुच्चतीति पठमपटिग्गहितं तमेव तेलादिकन्ति वुच्चति. तेनाह “पटिग्गहण…पे… न विज्जती”ति.
1484-5. कोचि पुग्गलोति सामणेरगमिकादीसुपि यो कोचि सत्तो. तालपिण्डिन्ति तालकण्णिकं फलं. अञ्ञो भूमट्ठोति भूमियं ठितो अञ्ञो कोचि पुग्गलो इत्थी वा पुरिसो वा.
1486. छिन्दित्वाति छिन्दं कत्वा. वतिन्ति हत्थपासप्पहोनकबहलवतिं. यथाह “हत्थपासे सती”ति (पाचि. अट्ठ. 265). दण्डके अफुसित्वावाति यत्तकेन गमनवेगो निब्बायति, एत्तकं, पहरणतो वतिदण्डके वा अप्पहरित्वाति वुत्तं होति. पहरित्वा ठत्वा गच्छति चे, न वट्टति. यथाह अट्ठकथायं “मयं पन ‘यं ठानं पहटं, ततो सयं पतितमिव होती’ति तक्कयाम. तस्मिम्पि अट्ठत्वा गच्छन्ते युज्जति सुङ्कघातकतो पवट्टेत्वा बहि पतितभण्डं विया”ति (पाचि. अट्ठ. 265).
1487-8. पाकारोति एत्थ “वतिं वा”ति (पाचि. अट्ठ. 265) अट्ठकथायं आगतत्ता इदं अधिकारतो गहेतब्बं. “न पुथुलो”ति एत्थ अधिप्पेतप्पमाणं दस्सेतुमाह “अन्तो…पे… पहोति चे”ति. “उद्धं हत्थसतं गन्त्वा”ति इमिना दायकस्स दातुमिच्छाय आकासं तं उक्खिपित्वा विस्सट्ठभावं ञापेति. सम्पत्तन्ति हत्थप्पत्तं. गण्हतोति पटिग्गहणसञ्ञाय गण्हतो.
1489. “सामणेरन्”ति इदं उपलक्खणन्ति गिहिनोपि गहणं. तत्थेवाति खन्धे एव. निसिन्नो सामणेरो.
1491-2. फलिनिं साखन्ति फलवतिं साखं. “खादितुन्”ति इदं “चित्ते समुप्पन्ने”ति इमिना योजेतब्बं. सचे फलं खादति, एवं खादितुं वट्टतीति योजना. मक्खिकानं निवारत्थन्ति मक्खिकानं निवारेतुं.
1493. छायत्थञ्च मक्खिका निवारेतुञ्च गय्हमाना फलसाखा सुखपरिभोगत्थाय कप्पियं कारापेत्वा पटिग्गहिता चे, खादितुमिच्छाय सति पुन अप्पटिग्गहितापि वट्टतीति दस्सेतुमाह “कप्पियं पन कारेत्वा”ति-आदि.
1494-5. “तं सो पटिग्गहापेत्वा”ति वक्खमानत्ता “गहेत्वा”ति इदं अप्पटिग्गहापेत्वा गहणं सन्धाय वुत्तन्ति गहेतब्बं. तं पटिग्गहितन्ति एत्थ “चे पुब्बमेवा”ति सेसो.
1496-9. भिक्खुस्स पाथेय्यतण्डुलेति सम्बन्धो. सोति सामणेरो. इतरेहीति भिक्खुना गहितेहि अत्तनो तण्डुलेहि.
द्वीसु पत्तेसूति उपलक्खणं. बहूसुपि एसेव नयो. अत्तना लद्धं भिक्खूनं दत्वा तेहि लद्धं अत्तना गहेत्वा अञ्ञेसं दानवसेन बहुन्नम्पि दातुं वट्टतीति अट्ठकथायं (पाचि. अट्ठ. 265 अत्थतो समानं) वुत्तं तमेव दस्सेतुमाह “यागुं भिक्खुस्सा”ति-आदि. “आवुसो तुय्हं यागुं मय्हं देही’ति एवं थेरेहि पटिपाटिया याचित्वापि पिवितुं वट्टति, सब्बेहि सामणेरस्स सन्तकमेव भुत्तं होती”ति (पाचि. अट्ठ. 265) अट्ठकथायं वुत्तं. सामणेरस्स पीतत्ताति एत्थ “यागुया”ति-इदं अधिकारतो लब्भति.
1500. इमस्साति पाथेय्यतण्डुलहारकस्स. “न विसेसता”ति इमिना विसुं अवत्तब्बतं दीपेति.
1501. अस्स विसेसस्साति यथावुत्तविनिच्छयविसेसस्स विसुं वत्तब्बभावेति सेसो. तस्साति सामणेरतण्डुलहारकस्स भिक्खुस्स. सालयभावन्ति अत्तना हटतण्डुलेसु परिक्खीणेसु “इदं अम्हाकम्पि पदस्सती”ति सालयभावो. छायादीनमत्थाय गय्हमानाय साखाय इमिस्सा फलं खादितुकामताय सति खादनारहन्ति आलयस्स कातुं सक्कुणेय्यत्ता अयम्पि अविसेसोति विञ्ञायति, तत्थ सम्भवन्तं पन विसेसं दस्सेतुमाहाति वत्तुं युज्जति.