किं वुत्तं होति? “सप्पिना भत्तं देही”ति सामञ्ञेन विञ्ञापेन्तस्स तमेव वा “इमिना सप्पिं कत्वा गण्हथा”ति नवनीतादीसु अञ्ञतरं वा धेनुं वा मूलं वा देति चे, “गोसप्पिना भत्तं देही”ति विसेसयुत्तं कत्वा विञ्ञापेन्तस्स तमेव वा गोनवनीतादीनि वा गाविं वा “इदं दत्वा सप्पिं गण्हथा”ति मूलं वा सचे देति, विसङ्केतं न होति, यथावत्थुकमेव आपत्तिं आपज्जतीति वुत्तं होति. न अञ्ञथाति सप्पिं याचितवतो “इमं गहेत्वा सप्पिं कत्वा गण्हथा”ति अवत्वा “सप्पि नत्थि, इदं गण्हथा”ति वत्वा वा तुण्हीभूतेन वा नवनीतादीसु किस्मिञ्चि दिन्ने विसेसविञ्ञापकस्स तदञ्ञदानेपि विसङ्केतमेव होतीति अत्थो. पाळिया अनागतेपि दिन्ने विसङ्केतमेव होति. “सचे पन अञ्ञं पाळिया आगतं वा अनागतं वा देति, विसङ्केतन्”ति (पाचि. अट्ठ. 259) अट्ठकथायं वुत्तं. 1401. पाळियन्ति पुब्बे दस्सितं “सप्पि नाम गोसप्पी”ति-आदिं निद्देसपाळिमाह. यथाह “पाळियं आगतनवनीतादीनि ठपेत्वा”ति-आदि (पाचि. अट्ठ. 259). अञ्ञेहि नवनीतादीहि. सहत्थे करणवचनं. 1402. “विञ्ञापेत्वा”ति इमस्स कम्मभूतं “भत्तन्”ति अधिकतं. गाथाबन्धवसेन वा-सद्दस्स रस्सो कतो. एकतो वाति योजना, “नानतो”तिपि गहितमेव, एकट्ठानतो वा नानट्ठानतो वाति वुत्तं होति. यथाह “सचे पन सब्बेहिपि सप्पि-आदीहि एकट्ठाने वा नानट्ठाने वा विञ्ञापेत्वा”ति-आदि (पाचि. अट्ठ. 259). तेनेव भुञ्जतीति एत्थ परिकप्पसूचकं “चे”ति इदञ्च अवकंससन्दस्सनत्थं “कुसग्गेन एकबिन्दुम्पी”ति इदञ्च अज्झाहरितब्बं. मताति अट्ठकथायं (पाचि. अट्ठ. 259) वुत्तं सन्धायाह. एकतो वा नानतो वा ठाना भत्तं विञ्ञापेत्वा एकरसं कत्वा अन्तमसो कुसग्गेन एकबिन्दुम्पि भुञ्जति चे, नव पाचित्तियो मताति योजना. 1403. अकप्पियेन सप्पिना देहीति वुत्तेपीति योजना, सहत्थे करणवचनं. “भत्तन्”ति अधिकतं. “येसं मंसं कप्पति, तेसं सप्पी”ति (पाचि. 260) वुत्तप्पकारस्स विपरियायतो अकप्पियं दट्ठब्बं. तेन चे देतीति यदि तेन याचितेन तेनेव अकप्पियेन सद्धिं ओदनं देतीति. 1404. तथासञ्ञिस्साति तथासञ्ञिनो, गिलानोम्हीतिसञ्ञिनोति अत्थो. यथाह “गिलानो गिलानसञ्ञी, अनापत्ती”ति (पाचि. 261). 1405. गिलानकाले विञ्ञत्तं अगिलानस्स भुञ्जतो अनापत्ति पकासिताति योजना. एवमितरेहिपि द्वीहि पदेहि योजेतब्बं. यथाह “अनापत्ति गिलानो हुत्वा विञ्ञापेत्वा अगिलानो भुञ्जती”ति-आदि (पाचि. 262). ѱतकादीनन्ति एत्थ “आयत्तन्”ति सेसो. आदि-सद्देन “पवारितानं अञ्ञस्सत्थाय अत्तनो धनेन उम्मत्तकस्स आदिकम्मिकस्सा”ति इदं सङ्गण्हातीति. 1406. चत्तारि समुट्ठानानि दस्सेतुमाह “कायतो”ति-आदि.
पणीतभोजनकथावण्णना.
1407. “अदिन्नन्”ति इमिना अदिन्नादानसिक्खापदे (पारा. 91 आदयो) विय परपरिग्गहितं अवत्वा अप्पटिग्गहितमेव वत्तब्बं. यथाह “अदिन्नं नाम अप्पटिग्गहितकं वुच्चती”ति (पाचि. 266). मुखद्वारन्ति मुखे द्वारं मुखद्वारं, गलनाळिका, इमिना पन वचनेन यं किञ्चि अज्झोहरणीयं, तं मुखेन वा पविसतु नासिकाय वा, गलबिलं पविट्ठमेव आपत्तिकरन्ति दीपेति. आहारन्ति उदकदन्तपोनेहि अञ्ञं अज्झोहरितब्बं यं किञ्चि यावकालिकादिं. यथाह “आहारो नाम उदकदन्तपोनं ठपेत्वा यं किञ्चि अज्झोहरणीयन्”ति (पाचि. 266). आहरेय्याति मुखद्वारं पवेसेय्य, इमिना परगलं अकत्वा मुखेन पटिग्गहितग्गहणेपि नत्थि दोसोति सूचितं. तेनेवाह “दन्तपोनोदकं हित्वा”ति. तेनेव वुत्तं गण्ठिपदे “भगवतो दन्तकट्ठस्स मुखद्वारठपने अनापत्तिवचनेनेव यं किञ्चि वत्थुं परगलं अकत्वा मुखे ठपने अनापत्तिभावो वुत्तो”ति. उदकञ्हि यथासुखं पातुं, दन्तकट्ठञ्च दन्तपोनपरिभोगेन परिभुञ्जितुं वट्टति, तस्स पन रसं गिलितुं न वट्टति. सचेपि दन्तकट्ठरसो अजानन्तस्स अन्तो पविसति, पाचित्तियमेव. दन्ते पुनन्ति निम्मले करोन्ति एतेनाति दन्तपोनं. 1408-9. ब्यतिरेकमुखेन अदिन्नलक्खणं, पदभाजने च वुत्तनयेन पठमं दिन्नलक्खणं दस्सेन्तो आह “हत्थपासो”ति-आदि. हत्थपासोति पवारणसिक्खापदे–
“गण्हतो पच्छिमं अङ्गं, ददतो पुरिमं पन;
उभिन्नं अड्ढतेय्यं चे, विना हत्थं पसारितन्”ति. (वि. वि. 1275)–
वुत्तलक्खणो हत्थपासो. अभिनीहारोति तत्थेव वुत्तनयेन अभिमुखं कत्वा हरणञ्च. मज्झिमुच्चारणक्खमोति पटिग्गहेतब्बभारस्स उक्कट्ठपरिच्छेदेन थाममज्झिमेन पुरिसेन उक्खिपनारहता. भावप्पधानोयं निद्देसो. अवकंसो पन “अन्तमसो रथरेणुमत्तम्पी”ति (पाचि. अट्ठ. 269) अट्ठकथावचनतो वेदितब्बो. उच्चारणं उक्खिपनं. “अमनुस्सो”ति इमिना तदञ्ञसत्तसामञ्ञेन तिरच्छानगतापि वेदितब्बा. “पक्खी वा”ति-आदिवक्खमानेन वा वेदितब्बा. कायादिनाति कायकायपटिबद्धनिस्सग्गियानं अञ्ञतरेन. तेनेवाह “तिधा”ति.
द्विधाति कायेन वा कायपटिबद्धेन वा. पञ्चङ्गसंयोगेति एत्थ “हत्थपासो”ति पठमङ्गं, “अभिनीहारो”ति दुतियं, “मज्झिमुच्चारणक्खमो”ति ततियं, “मनुस्सो…पे… तिधा”ति चतुत्थं, “पटिग्गण्हाति…पे… द्विधा”ति पञ्चमन्ति इमानि पञ्च अङ्गानि, पञ्चन्नं अङ्गानं संयोगो समागमो सन्निपातो पञ्चङ्गसंयोगो, तस्मिं. गहणन्ति पटिग्गहणं. तस्स भिक्खुनो. रूहति सम्पज्जति. 1410-12. इतरोति पटिग्गाहको. तस्स अङ्गस्स. न गच्छतीति नगो, “नगो”ति रुक्खोपि पब्बतोपि वुच्चति. एवरूपेति ईदिसे उच्चनीचट्ठाने. 1413. सोण्डायाति हत्थेन. 1415-6. ¿सकं ओनत्वा थोकं नामेत्वा तेन भिक्खुना तं हेट्ठिमं भाजनं एकदेसेनापि पटिच्छितब्बन्ति योजना. 1417. उग्घाटेत्वा उच्चारेत्वा, भाजनानि विसुं विसुं ओरोपेत्वाति वुत्तं होति. 1418. काजभत्तन्ति भत्तकाजं, भत्तभरितं पिटकन्ति वुत्तं होति. ओनत्वा देतीति सयं ओनमित्वा ब्याभङ्गिं देति. 1419. “तिंसहत्थो”ति इदं तिंसरतनमत्तो चे होति, “दूरन्”ति न परिसङ्कितब्बोति दस्सनत्थमाह. गहितेकस्मिन्ति उभयकोटीसु ठपिते द्वे घटे पटिग्गहापेतुं हत्थपासे ठितेन दायकेन दिय्यमानं तिंसहत्थवेणुं पटिग्गण्हन्तेन येन केनचि कायप्पदेसेन वा कायपटिबद्धेन वा “इमं गण्हामी”ति आभोगं कत्वा मञ्चादीसु यत्थ कत्थचि फुसित्वा पटिग्गहितेति वुत्तं होति. तं सब्बन्ति तेसु द्वीसु घटेसु पक्खित्तं सब्बमेव. गहितमेवाति पटिग्गहितमेव होति, दायकस्स हत्थपासब्भन्तरे गतत्ता इदं तस्स कायपटिबद्धन्ति “दूरन्”ति सङ्का न कातब्बाति एवकारेन दीपेति. “द्वीसु घटेसु भूमियं ठपितेसुपि तत्थ बन्धनवेळुयं पटिग्गण्हनमत्तेनेव पटिग्गहितं होती”ति गण्ठिपदे वुत्तं. 1420-24. “कटसारके”ति इमिना दोणिफलकादयो उपलक्खिता. “निसीदती”ति इदं “तिट्ठती”ति-आदीनं उपलक्खणं. मञ्चादीनि फुसित्वाति एत्थ “अङ्गुलियापी”ति सेसो. यथाह “पटिग्गहणसञ्ञाय मञ्चादीनि अङ्गुलियापि फुसित्वा ठितेन वा निसिन्नेन वा निपन्नेन वा”ति-आदि (पाचि. अट्ठ. 265). पत्तेसूति तथा ठपितेसु सब्बेसु पत्तेसुयेव. यञ्च दीयतीति एत्थ “तथा ठितेना”ति सामत्थिया लब्भति. मञ्चादीसु अङ्गुलि-आदिना येन केनचि फुट्ठमत्तेपि पटिग्गहणस्स रुहणभावं दस्सेत्वा इदानि तदारोहणेनापि सिज्झतीति दस्सेतुमाह “पटिग्गहेस्सामी”ति-आदि. सचे पन पटिग्गहेस्सामिच्चेव मञ्चादीनि आरुहित्वा निसीदति, दायकोपि हत्थपासे ठत्वान देति चे, तं सब्बं गहितं होतीति योजना. कुच्छिया कुच्छिं आहच्च ये पत्ता भूमियं ठिता, तेसु यं यं पत्तं अङ्गुलियापि वा सूचियापि वा फुसित्वा निसिन्नो, तत्थ तत्थेव दीयमानम्पि पटिग्गण्हाति, वट्टतीति योजना. 1425. कटसारादयो सचे महन्ता, पटिग्गहणं न रुहेय्याति विकप्पो सियाति तन्निवत्तनत्थमाह “कटसारके”ति-आदि. “महन्तस्मिन्”ति इमिना कटसारकस्स पुन वचने हेतुमाह. हत्थत्थरं नाम हत्थिपिट्ठे अत्थरितब्बं अत्थरणं. आदि-सद्देन अस्सत्थररथत्थरादिं सङ्गण्हाति. Ýhitapattesu दिय्यमानं गण्हतो पटिग्गहणरुहणहेतुं दस्सेति “हत्थपासस्मिं विज्जमाने तू”ति. तु-सद्दो वुत्तविसेसमेव जोतेति. 1426. तत्थजातकपण्णेसूति रुक्खेयेव ठितेसु पण्णेसु. गहेतुन्ति पटिग्गहेतुं. “न पनेतानी”ति-आदि येन हेतुना न वट्टति, तस्स दस्सनं. हि-सद्दो पसिद्धिं सूचेति. 1427. थाममज्झिमेन पुरिसेन उक्खिपितुं असक्कुणेय्यं असंहारियं. तादिसेति तथारूपे, असंहारियेति वुत्तं होति. खाणुबद्धेति भूमियं निखातखाणुके बद्धे. 1428. तिन्तिणिकाति चिञ्चा. आदि-सद्देन तथा खुद्दकानं कदम्बपुप्फपण्णादीनं गहणं. “तिन्तिणिकादिपण्णेसू”ति वचनतो साखासु पटिग्गहणं रुहतीति दट्ठब्बं. भूमियं पत्थटेसूति योजेतब्बं. यथाह “भूमियं अत्थतेसु सुखुमेसु तिन्तिणिकादिपण्णेसुपि पटिग्गहणं न रुहती”ति (पाचि. अट्ठ. 265). 1429. परिवेसकोति दायको. 1430. असेसतो पुञ्छित्वाति योजना. 1431. पटिग्गहेत्वावाति पत्तं पटिग्गहेत्वाव. भिक्खा गहेतब्बाति सम्बन्धो. 1432. अपटिग्गहितेति एत्थ “पत्ते”ति सेसो. तं पच्छा पटिग्गहेत्वा परिभुञ्जतो अनापत्तीति योजना. 1433. अनादियित्वाति अग्गहेत्वा, तस्मिं वचने आदरं अकत्वाति वुत्तं होति. 1435. अञ्ञस्स अनुपसम्पन्नस्स. 1436. पुब्बाभोगस्स अनुरूपवसेन “सामणेरस्स तं दत्वा…पे… पन वट्टती”ति वुत्तं. यस्मा पन तं “अञ्ञस्स दस्सामी”ति चित्तुप्पादमत्तेन परसन्तकं नाम न होति, तस्मा तस्स अदत्वापि पटिग्गहेत्वा परिभुञ्जितुं वट्टति. 1437-9. भिक्खुनोति अञ्ञस्स भिक्खुस्स. भत्तस्साति कञ्जिकादिद्रवमिस्सभत्तमाह. उप्लवतीति उपरि प्लवति. कञ्जिकन्ति आरनालं, इमस्स उपलक्खणत्ता खीरतक्कादिद्रवं सङ्गहितं. पवाहेत्वाति मत्थकतो पलापेत्वा. अन्तो पविट्ठं सचे तन्ति तं रजं यदि भत्तस्स अन्तो पविट्ठं होति. पटिग्गहेतब्बन्ति अनुपसम्पन्ने असति हत्थतो अमोचेन्तेनेव यत्थ अनुपसम्पन्नो अत्थि, तं तत्थ नेत्वा पटिग्गहेतब्बं. 1440. अपनीयावाति एत्थ “थूलन्”ति इदं “सुखुमं चे”ति वक्खमानविपरियायतो लब्भति. सभत्तं अपनीयाति सम्बन्धो. यथाह “उपरिभत्तेन सद्धिं अपनेतब्बं, पटिग्गहेत्वा वा भुञ्जितब्बन्”ति (पाचि. अट्ठ. 265). 1441. थेवोति बिन्दु. थेवो…पे… वट्टतीति एत्थ यथा पठमतरं पतितथेवे दोसो नत्थि, तथा आकिरित्वा अपनेन्तानं पच्छा पतितथेवेपि अभिहटत्ता नेवत्थि दोसो.