1371. सन्निधिं कत्वाति एत्थ निद्देसं दस्सेतुमाह सयन्ति-आदि. 1372. तं न वट्टतीति एत्थ अत्थं दस्सेतुमाह ततोति-आदि. ततोति सन्निधिकतभोजनतो. सुद्धचित्तेनाति सवासनसकलकिलेसप्पहानतो निम्मलचित्तेन. तादिनाति अट्ठसु लोकधम्मेसु निब्बिकारभावेन तादिना. अथ वा यादिसा पुरिमका सम्मासम्बुद्धा रूपारूपगुणेहि अहेसुं, तादिसेन भगवता. 1373. ओदनादीसु पञ्चसु भोजनेसु ताव अकप्पियमंसेन सन्निधिवसेन पाचित्तियञ्च आपत्तिविसेसञ्च दस्सेतुमाह अकप्पियेसूति-आदि. पाचित्तीति सन्निधिपाचित्तियमाह. इतरेति सीहादिमंसम्हि. दुक्कटेन सह पाचित्तीति योजना. 1374. यामकालिकसङ्खातं परिभुञ्जतोति एत्थ सन्निधिं कत्वाति अधिकारतो लब्भति दुक्कटेन सहाति अवत्वा पाचित्तीति वुत्तत्ता सति पच्चये परिभुञ्जतोति गहेतब्बं. यथाह यामकालिकं सति पच्चये अज्झोहारतो पाचित्तियं. आहारत्थाय अज्झोहारतो दुक्कटेन सद्धिं पाचित्तियन्ति (पाचि. अट्ठ. 253). 1375. अन्नन्ति एत्थापि सन्निधिकतन्ति इदं पुरे विय लब्भति, पकतिन्ति इदं अन्नन्ति एतस्स विसेसनं, मनुस्समंसादीहि असम्मिस्सं नातिरित्तकतं अन्नमत्तन्ति अत्थो. पाचित्तियद्वयन्ति अनतिरित्तपच्चया च सन्निधिपच्चया च द्वे पाचित्तियानि. 1376. द्वे द्वयन्ति उभयत्थापि अयमेवत्थो. 1377. सामिसेन मुखेन द्वेति एत्थ पञ्च भोजनानि यामकालिकं सत्ताहकालिकं यावजीविकं ठपेत्वा अवसेसं खादनीयं नामाति (पाचि. 254) वुत्तत्ता खादनीयासङ्गहितेन यामकालिकेन च तेन सम्मिस्सत्ता सन्निधिनामेन मुखगत-आमिसमूलकेन च सन्निधिपाचित्तियानि द्वे होन्तीति अत्थो. सामिसेन मुखेनाति उपलक्खणत्ता यथाकथञ्चि आमिसे मिस्सीभूते एत्तका आपत्तियोति दट्ठब्बं. निरामिसं यामकालिकं भुञ्जतो एकमेव पाचित्तियन्ति योजना, येन केनचि आकारेन असम्मिस्सं यामकालिकं परिभुञ्जतो एकमेव पाचित्तियं होतीति अत्थो. 1378. तमेवाति सन्निहितमेव कालिकं. तेसु द्वीसु विकप्पेसूति सामिसनिरामिसविकप्पद्वये. केवलं दुक्कटं वड्ढतीति पठमविकप्पे द्वीहि पाचित्तियेहि सद्धिं दुक्कटं, दुतियविकप्पे पाचित्तियेन सद्धिं दुक्कटं होतीति वुत्तं होति. 1379. सुद्धन्ति एत्थ सन्निधिकतं भोजनन्ति सेसो. इदं पकतिभोजनेति (पाचि. अट्ठ. 253) अट्ठकथायं, इध च न दोसो यामकालिकेति यामकालिकस्स विसुं वक्खमानत्ता विञ्ञायति, अकप्पियमंसयामकालिकेहि अमिस्सं भोजनन्ति वुत्तं होति. 1380. मंसेति एत्थ अकप्पियेति इदं थुल्लच्चयादिवचनेनेव लब्भति. वड्ढतीति पुब्बे वुत्तेहि पाचित्तियद्वयेहि सद्धिं मनुस्समंसे थुल्लच्चयञ्च सीहादिमंसे दुक्कटञ्च वड्ढति. मनुस्समंसे च सेसे सीहमंसादिके अकप्पियमंसे च यथानुक्कमतो थुल्लच्चयञ्चेव दुक्कटञ्चाति द्वयं वड्ढतीति योजना. 1381. अनतिरित्तम्पि भोजनं विकाले परिभुञ्जतो भिक्खुनो तन्निमित्तको दोसो यथावुत्तेसु सब्बविकप्पेसु नत्थीति योजना. विकाल
पे
कालिकेति यामकालिकस्स विसुं वक्खमानत्ता च अतिरित्तकारापनञ्च भोजनेयेव सम्भवतीति अनतिरित्तन्ति एत्थ निहितभोजनन्ति सेसो. अनतिरित्तपच्चया पन विकाले सब्बविकप्पेसु अनापत्तीति (पाचि. अट्ठ. 253) अट्ठकथावचनतो दोसोति अनतिरित्तपच्चया पाचित्तियमाह. तेनेव वक्खति तन्निमित्तकोति, अनतिरित्तनिमित्तकोति अत्थो. सब्बविकप्पेसूति सुद्धं वा मनुस्समंसमिस्सं वा सीहादिमंसमिस्सं वा यामकालिकमिस्सं वाति सब्बेसु विकप्पेसु. तन्निमित्तकोति वचनेनेव वारितविकालादिनिमित्तस्स दोसस्स सम्भवं दस्सेति. 1382-3. विकालपच्चया वाति एत्थ वा-सद्देन अनतिरित्तपच्चयाति इदं समुच्चितं. अपि-सद्दो यामकालिकेपीति योजेतब्बो. सत्ताहकालिकं, यावजीविकं आहारस्सेव अत्थाय पटिग्गण्हतो गहणे, यथावुत्तस्स सत्ताहकालिकयावजीविकभेदेन दुविधस्स तु अज्झोहारपयोगेसु निरामिसे वा दुक्कटन्ति योजना. तु-सद्दो एव-कारत्थो. 1384. अथाति वाक्यारम्भे निपातो. आमिससंसट्ठं सत्ताहकालिकं, यावजीविकं वाति योजना. गहेत्वाति पटिग्गहेत्वा. Żhapitanti अरुणं अतिक्कामेत्वा ठपितं. पाचित्तीति सन्निधिपाचित्ति. 1385. कालोति अरुणुग्गमनादिमज्झन्तिकावसानो कालो. यामोति मज्झन्तिकादिदुतिय-अरुणुग्गमनावसानो. तं तं कालं कालिकं अतिक्कामयतो तु दोसोति योजना. तु-सद्दो एवकारत्थो. तं वा कालिकन्ति यथाक्कमं यावकालिकं यामकालिकं सत्ताहकालिकन्ति वुत्तं होति. 1386. यावकालिकं अत्तना सम्भिन्नानि इतरानि तीणि कालिकानि अत्तनोयेव सभावं उपनेतीति योजना. सको भावो सभावो, तं. 1387-8. एवमेव विनिद्दिसेति पुरिमं पुरिमं कालिकं अत्तना सम्मिस्सं पच्छिमं पच्छिमं अत्तनो सभावमेव गाहापेतीति कथेय्याति वुत्तं होति. इमेसूति-आदीसु निद्धारणे भुम्मं. अन्तोवुत्थं होतीति अकप्पियकुटियं ठपेत्वा अरुणुट्ठापनेन अन्तोवुत्थं नाम होति. सन्निधि च होतीति पटिग्गहेत्वा पटिग्गहणं अविजहित्वा अरुणुट्ठापनेन सन्निधि च नाम होति. पोत्थकेसु सन्निधिन्ति सानुनासिको पाठो दिस्सति, होतीति किरियाय सम्बन्धत्ता सन्निधि-सद्दो पठमेकवचनन्तोति अनुनासिको आगमसन्धिजोति वेदितब्बो. उभयम्पीति यथावुत्तं अन्तोवुत्थं, सन्निधि चाति उभयम्पि. न होतेवाति पुरिमकालिकद्वयेन अमिस्सं न होतेव. 1389. कप्पियकुटिनामेन अकतं, असम्मतं, अपरिग्गहं, पाकारादीहि परिक्खित्तं सेनासनं अकप्पियकुटि नामाति सङ्खेपतो गहेतब्बं. अन्तद्वयेनाति सत्ताहकालिकयावजीविकेन, सहत्थे करणवचनं. मिस्सितन्ति सेसो. गहितन्ति पटिग्गहितं. तं पुब्बं द्वयन्ति यावकालिकयामकालिकद्वयं. पुरिमकालिकद्वये यं किञ्चि तदहुपटिग्गहितम्पि अकप्पियकुटियायेव ठपेत्वा अरुणं उट्ठापितेन पच्छिमकालिकद्वये येन केनचि सम्मिस्सं अन्तोवुत्थं नाम होतीति वुत्तं होति. 1390. अन्तोवुत्थेन पच्छिमकालिकद्वयेन संसट्ठं यदिदं पुरिमकालिकद्वयं, अयं मुखसन्निधि नाम होतीति अट्ठकथायं (महाव. अट्ठ. 295 अत्थतो समानं) वुत्तं. महापच्चरियं पन अन्तोवुत्थं होति, न कप्पति इति दळ्हं कत्वा वुत्तन्ति योजना. तत्थ मुखसन्निधीति च अन्तोवुत्थन्ति च नाममत्तमेव नानाकरणं, सोयेवत्थोति उभिन्नं अट्ठकथावचनानं अनत्थन्तरता वेदितब्बा. तथा हि मुख-सद्दो अन्तो-सद्दपरियायो, सन्निधि-सद्दो परिवुत्थ-सद्दपरियायो. मुखे सन्निधि मुखसन्निधीति कम्मसाधनं. बहि सन्निधिनिवत्तनत्थं अट्ठकथासु मुख-ग्गहणं, अन्तो-गहणञ्च कतं. बहीति च पटिग्गहेत्वा अकप्पियकुटिया बहि यत्थ कत्थचि परिवुत्थं पच्छिमकालिकद्वयं पुरिमेन कालिकद्वयेन संसट्ठं अधिप्पेतं. मुखसन्निधि-अन्तोवुत्थपदानं अनत्थन्तरभावो समन्तपासादिकायं वुत्तो. यथाह सामणेरो भिक्खुस्स तण्डुलादिकं आमिसं आहरित्वा कप्पियकुटियं निक्खिपित्वा पुनदिवसे पचित्वा देति, अन्तोवुत्थं न होति. तत्थ अकप्पियकुटियं निक्खित्तसप्पि-आदीसु यं किञ्चि पक्खिपित्वा देति, मुखसन्निधि नाम होति. महापच्चरियं पन अन्तोवुत्थं होतीति वुत्तं, तत्थ नाममत्तमेव नानाकरणन्ति (महाव. अट्ठ. 295). निस्सन्देहे पन अञ्ञथा वुत्तो विय विञ्ञायति, तत्थपि अयमेव नयो वेदितब्बो. 1391. न दोसोति सन्निधिदोसो न होति. निदहित्वाति पटिग्गहेत्वा पटिग्गहणं अविजहित्वा सकसककालब्भन्तरेयेव निदहित्वा. एत्थ च हेट्ठिमन्ततो सन्निधिं दस्सेतुं पत्तं धोवित्वा पुन तत्थ अच्छोदकं वा आसिञ्चित्वा अङ्गुलिया वा घंसित्वा निस्नेहभावो जानितब्बोति (पाचि. अट्ठ. 253) अट्ठकथायं वुत्तं. एतेन निरपेक्खेन पटिग्गहणं अविस्सज्जेत्वाव सयं वा अञ्ञेन वा तुच्छं कत्वान सम्मा धोवित्वा निट्ठापिते पत्ते लग्गम्पि अविजहितपटिग्गहितमेव होतीति तत्थ आपत्ति वुत्ताति गण्ठिपदेसु वुत्तं. एतेन निरपेक्खेन पटिग्गहणे विस्सट्ठे तादिसेपि पत्ते दोसो नत्थीति सिद्धं.
सन्निधिकथावण्णना.
1393. पणीतानि भोजनानीति पाळियं सेय्यथिदं? सप्पि नवनीतं तेलं मधु फाणितं मच्छो मंसं खीरं दधीति (पाचि. 259) उद्दिसित्वा
सप्पि नाम गोसप्पि वा अजिकासप्पि वा महिंससप्पि वा, येसं मंसं कप्पति, तेसं सप्पि. नवनीतं नाम तेसञ्ञेव नवनीतं. तेलं नाम तिलतेलं सासपतेलं मधुकतेलं एरण्डकतेलं वसातेलं. मधु नाम मक्खिकामधु. फाणितं नाम उच्छुम्हा निब्बत्तं. मच्छो नाम ओदको वुच्चति. मंसं नाम येसं मंसं कप्पति, तेसं मंसं. खीरं नाम गोखीरं वा अजिकाखीरं वा महिंसखीरं वा, येसं मंसं कप्पति, तेसं खीरं. दधि नाम तेसञ्ञेव दधीति (पाचि. 260)
निद्दिट्ठानि नव पणीतभोजनानीति अत्थो. अगिलानोति अगिलानो नाम यस्स विना पणीतभोजनानि फासु होतीति (पाचि. 260) वुत्तो. अगिलानोति एत्थ हुत्वाति सेसो.
1394. सप्पिना देहीति-आदि विञ्ञापनप्पकारो. सप्पिभत्तन्ति एत्थ किञ्चापि सप्पिसंसट्ठं भत्तं, सप्पि च भत्तञ्च सप्पिभत्तन्ति विञ्ञायति, अट्ठकथासु पन सालिभत्तं विय सप्पिभत्तं नाम नत्थीति (पाचि. अट्ठ. 259) कारणं वत्वा दुक्कटस्सेव दळ्हतरं कत्वा वुत्तत्ता न सक्का अञ्ञं वत्तुं. अट्ठकथाचरिया एव हि ईदिसेसु ठानेसु पमाणं. 1395. पाचित्ति परियापुताति अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्साति (पाचि. 260) एवं अज्झोहारगणनाय पाचित्ति वुत्ता. 1396. सुद्धानीति अन्नेन अमिस्सानि. सेखियेसूति सिक्खाकरणीये वुत्तन्ति अत्थो. 1397. यस्मा सुद्धानं पणीतभोजनानं विञ्ञापेत्वा परिभुञ्जनं दुक्कटविसयं, तस्मा. सत्तधञ्ञमयन्ति सालि-आदीनं सत्तन्नं धञ्ञानं अञ्ञतरस्स विकारभूतं. 1398. सचे ददातीति योजना. विसङ्केतन्ति अनापत्ति होतीति वुत्तं होति. 1399. देति चेति सम्बन्धो. अञ्ञतरेनाति सहत्थे करणवचनं. भत्तन्ति अधिकारतो लब्भति. अस्स भिक्खुस्स. विसङ्केतन्ति अञ्ञं याचितस्स अञ्ञस्स दिन्नत्ता सङ्केतस्स विराधनेन अनापत्तीति वुत्तं होति. 1400. येन येन हीति एत्थापि तथेव करणवचनं. विञ्ञत्तन्ति इदं अधिकतस्स भत्तन्ति एतस्स विसेसनं. येन येनाति अनियमेन पणीतेन. तेन सप्पि-आदि विसुं विसुं गहितमेव, सप्पि-आदीनं गोसप्पि-आदिभेदो च सङ्गहितो. तस्मिं लद्धेपीति याचितेयेव लद्धे सति. तस्स तस्स मूलेपि लद्धेति विच्छावसेन योजना.