एत्तावता “तेन भिक्खुना”ति इमिना “भुत्ताविना कतं, भुत्ताविना पवारितेन आसना अवुट्ठितेन कतन्”ति अङ्गद्वयं सङ्गहितं. “ओनमेत्वान भाजनन्”ति इमिना “उच्चारितकतं होती”ति इदं सङ्गहितं. “कप्पियकतं, पटिग्गहितकतं, हत्थपासेकतन्”ति इदं तयं अनन्तरियवाचिना अथ-सद्देन सङ्गहितं. “अलमेतं सब्बन्”ति इदं पनेत्थ सरूपेनेव दस्सितन्ति दट्ठब्बं. 1304. पत्ते ठितभोजनमेव अतिरित्तं कातब्बन्ति नत्थि, पच्छि-आदीसु यत्थ कत्थचि भाजने ठितम्पि कातब्बन्ति दस्सेतुमाह “कप्पियं पना”ति. कुण्डेति भण्डुक्खलियं. भाजनेति यं किञ्चि भाजनं गहितं. 1305. एतन्ति अतिरित्तकतं एतं भोजनं. तं एकमेव ठपेत्वाति योजना. “वट्टतेवा”ति वुत्तेपि अब्भङ्गादीनमत्थायाति गण्हेय्युन्ति आह “भुञ्जितब्बन्”ति, तमेकं विना परेहि परिभुञ्जितब्बन्ति अत्थो. 1306-7. कप्पियं कारेत्वाति अतिरित्तं कारेत्वा. आकिरन्ति चेति यदि पक्खिपन्ति. पुन तथा अतिरित्तं कारेत्वा भुञ्जितब्बन्ति योजना. तं केन अतिरित्तं कातब्बन्ति आह “येना”ति-आदि. तन्ति अतिरित्तकतं भोजनं. येन अकतन्ति येन भिक्खुना पठमं अतिरित्तं न कतं, तेन कातब्बन्ति सम्बन्धो. यथाह “येन अकतन्ति अञ्ञेन भिक्खुना येन पठमं न कतं, तेन कातब्बन्”ति (पाचि. अट्ठ. 238-239). यं वा अकतं, तं विसुं तेन वा कातब्बन्ति योजना. यं वा अकतन्ति तस्मिं अतिरित्तकतभोजने अपक्खित्तं यं भोजनं अतिरित्तं न कतं. तं विसुं तेन वा कातब्बन्ति पच्छा पक्खित्तं भोजनं अतिरित्तं कतेन यथा अमिस्सं होति, तथा अञ्ञस्स भाजनस्स गहणवसेन विसुं कारेत्वा तेन पठमं कतातिरित्तेनापि अतिरित्तं कातब्बं. यथाह– “यञ्च अकतन्ति येन पठमं कप्पियं कतं, तेनापि यं अकतं, तं कातब्बं. पठमभाजने पन कातुं न लब्भति. तत्थ हि करियमानं पठमं कतेन सद्धिं कतं होति, तस्मा अञ्ञस्मिं भाजने कातुं वट्टतीति अधिप्पायो”ति. 1308. अकप्पियादीहि सत्तहीति “अनतिरित्तं नाम अकप्पियकतं होति, अप्पटिग्गहितकतं होति, अनुच्चारितकतं होति, अहत्थपासे कतं होति, अभुत्ताविना कतं होति, भुत्ताविना च पवारितेन आसना वुट्ठितेन कतं होति, ‘अलमेतं सब्बन्’ति अवुत्तं होती”ति (पाचि. 239) वुत्तेहि सत्तहि विनयकम्माकारेहि. अतिरित्तं कतन्ति योजना. “होति अनतिरित्तकन्”ति पदच्छेदो. 1309. उपकट्ठवेलायपि अतिरित्तं करोन्तेन “अहं पातोव भुञ्जिन्”ति वा “थोकं परिभुञ्जिन्”ति वा अचिन्तेत्वा कातब्बन्ति दस्सेतुमाह “योपी”ति-आदि. उपकट्ठूपनीतम्पीति उपकट्ठवेलाय उपनीतम्पि भोजनं. 1310. यामादिकालिकन्ति यामसत्ताहयावजीविककालिकं. अनामिस्सन्ति आमिसेन अमिस्सं. तं यामादिकालिकं परिभुञ्जतोति सम्बन्धो. 1312. गिलानस्स भुत्तातिरित्तं विय कदाचि भुञ्जिस्सतीति उद्दिस्स ठपितम्पि गिलानातिरित्तं नामाति अट्ठकथायं (पाचि. अट्ठ. 238-239 अत्थतो समानं) वुत्तं. “विहारादीसु गिलानस्स पापुणनकोट्ठासम्पि गिलानातिरित्तं नामा”ति वदन्ति. 1313. कथिनेनाति पठमकथिनेन.
पठमपवारणकथावण्णना.
1314. अनतिरित्तेनाति एत्थ “खादनीयेन वा भोजनीयेन वा”ति सेसो. एत्थ “खादनीयं नाम पञ्चभोजनानि यामकालिकं सत्ताहकालिकं यावजीविकं ठपेत्वा अवसेसन्”ति (पाचि. 239) वुत्तं पञ्चभोजनतो अञ्ञं सब्बं यावकालिकं खादनीयं नाम. “भोजनीयं नाम पञ्च भोजनानि ओदनो कुम्मासो सत्तु मच्छो मंसन्”ति (पाचि. 239) वुत्तं. एत्थ विनिच्छयो अनन्तरसिक्खापदे वुत्तो. पवारेय्याति एत्थ “अभिहट्ठुन्”ति सेसो. अभिहट्ठुं पवारेय्याति अभिहरित्वा “हन्द भिक्खु यावतकं इच्छसि, तावतकं गहेत्वा खाद वा भुञ्ज वा”ति एवं पवारेय्य. “पवारितन्”तिपदं वुत्तत्थमेव. जानन्ति सुत्वा वा दिस्वा वा तस्स पवारितभावं जानन्तो. आसादनापेक्खोति आसादनं चोदनं मङ्कुकरणभावं अपेक्खमानो. भुत्तेति तस्स पयोगेन इतरेन भुञ्जित्वा परियोसापिते. तस्साति यो तस्स पवारितभावं ञत्वा “भुञ्जा”ति नियोजेसि, तस्स. 1315-6. एकस्स भुञ्जनेन अञ्ञस्स पाचित्ति होतीति कथमेतन्ति आसङ्काय तथा वुत्तत्ता परिहरितुमाह “दुक्कटं…पे… दस्सितन्”ति. इतरस्स गहणेति पवारितभिक्खुनो भुञ्जनत्थाय पटिग्गहणे. अज्झोहारपयोगेसु चाति एत्थापि “इतरस्सा”ति सम्बन्धो. सब्बं दुक्कटं, पाचित्तियञ्च. दस्सितन्ति “अभिहरति, आपत्ति दुक्कटस्स. तस्स वचनेन ‘खादिस्सामि भुञ्जिस्सामी’ति पटिग्गण्हाति, आपत्ति दुक्कटस्स. अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्स. भोजनपरियोसाने आपत्ति पाचित्तियस्सा”ति (पाचि. 244) देसितं भगवताति अत्थो. 1317. उभयत्थापि विमतिस्साति पवारिते च अपवारिते च विमतिस्स. दुक्कटं परिदीपितन्ति “पवारिते वेमतिको. अप्पवारिते वेमतिको, आपत्ति दुक्कटस्सा”ति (पाचि. 245) देसितं. 1318. कारापेत्वाति एत्थ “भुञ्जाही”ति सेसो. अञ्ञस्सत्थायाति एत्थ “अभिहरन्तो गच्छाही”ति सेसो. 1319. ओमसवादतुल्यावाति इदं अदिन्नादानसमुट्ठानं सन्धायाह.
दुतियपवारणकथावण्णना.
1320. खादनीयं वाति पञ्च भोजनानि च कालिकत्तयञ्च विना अवसेसेसु यं किञ्चि वा. भोजनीयं वाति पञ्चसु भोजनेसु अञ्ञतरम्पि. विकालेति विगते काले. कालो नाम अरुणुग्गमनतो याव मज्झन्तिका, तदञ्ञो विकालो. यथाह “विकालो नाम मज्झन्तिके वीतिवत्ते याव अरुणुग्गमना”ति (पाचि. 249). Ýhitamajjhantikopi कालेयेव सङ्गय्हति. यथाह “ठितमज्झन्तिकोपि कालसङ्गहं गच्छति. ततो पट्ठाय पन खादितुं वा भुञ्जितुं वा न सक्का, सहसा पिवितुं पन सक्का भवेय्य. कुक्कुच्चकेन पन न कातब्बं. कालपरिच्छेदजाननत्थञ्च कालत्थम्भो योजेतब्बो, कालब्भन्तरेव भत्तकिच्चं कातब्बन्”ति (पाचि. अट्ठ. 248-249). दोसन्ति पाचित्तियं. 1321. “खादनीयं वा भोजनीयं वा”ति एत्थ भोजनीयस्स पवारणसिक्खापदे दस्सितसरूपत्ता खादनीयं ताव सरूपतो दस्सेतुमाह “यमामिसगतन्”ति-आदि. एत्थाति एतेसु खादनीयभोजनीयेसु. यं पन वनमूलफलादिकं आमिसगतं आमिसे यावकालिके परियापन्नं, तं खादनीयन्ति योजना. कालिकेस्वसमोहत्थन्ति एत्थ गाथाबन्धवसेन म-कारलोपो, असम्मोहत्थन्ति वुत्तं होति. इदन्ति वक्खमानं सन्धायाह. 1322. मूलन्ति यं किञ्चि रुक्खलतानं मूलं. कन्दन्ति रुक्खलतानमेव कन्दं. मुळालन्ति पदुमगच्छमूलकन्दं. मत्थकन्ति तालनाळिकेरादीनं मत्थकं, वेळुकळीरपल्लवङ्कुरानञ्च एत्थेव सङ्गहो. खन्धकन्ति उच्छु-आदिखन्धकं. तचन्ति छल्लि. पत्तन्ति पण्णं. पुप्फन्ति कुसुमं. फलन्ति रुक्खलतादीनं फलं. अट्ठीति रुक्खलतादिबीजं. पिट्ठन्ति धञ्ञादिपिट्ठं. निय्यासन्ति सिलेसं. “खादनीयन्”ति सब्बत्थ पकरणतो लब्भति. 1323. एवं खादनीयानं मातिकं निक्खिपित्वा ते सरूपतो दस्सेतुमाह “मूलखादनीयादीनन्”ति-आदि. तत्थ रुक्खमूलमेव खादनीयं, तं आदि येसन्ति विग्गहो. मुखमत्तनिदस्सनं निबोधथाति एत्थ “मया करियमानन्”ति सेसो. मुखमत्तन्ति पवेसद्वारमत्तं, निरवसेसतो दस्सने पपञ्चभीरुकानं पुब्बे भयं होतीति सङ्खेपतो खादनीयानि दस्सिस्सन्ति वुत्तं होति. तथा दस्सने पयोजनमाह “नामत्थेसु भिक्खूनं पाटवत्थाया”ति, मूलखादनीयादीनं नामेसु च तदत्थेसु च भिक्खूनं पाटवुप्पादनत्थन्ति अत्थो. 1324-5. मूलकमूलादीनि उपदेसतोयेव वेदितब्बानि. न हि तानि परियायन्तरेन वुच्चमानानिपि सक्का विञ्ञातुं. परियायन्तरेनपि हि वुच्चमाने तं तं नामं अजानन्तानं सम्मोहोयेव सिया, तस्मा तत्थ न किञ्चि वक्खाम. साकानन्ति सूपेय्यपण्णानं. इधाति इमस्मिं सिक्खापदे. आहारत्थन्ति आहारेन कत्तब्बपयोजनं, आहारकिच्चन्ति वुत्तं होति. “आमिसत्थन्”तिपि लिखन्ति. फरन्तीति वित्थारेन्ति. 1326. जरट्ठन्ति पुराणकन्दं. यं तं जरट्ठन्ति सम्बन्धो. सेसानं जरट्ठं यावकालिकन्ति योजना. सेसानन्ति मूलकादीनि वुत्तानि. यथाह “मूलकखारकजज्झरीमूलानं पन जरट्ठानिपि आमिसगतिकानेवा”ति (पाचि. अट्ठ. 248-249). 1331. धोतोति निब्बत्तितपिट्ठो. 1332. अधोतो खीरवल्लिया कन्दोति योजना. वाक्यपथातीताति “असुको वा असुको वा”ति वत्वा परियन्तं पापेतुं असक्कुणेय्यत्ता वचनपथातीता. 1333. पुण्डरीकं सेतं. पदुमं रत्तं. 1334. सम्भवं जातं. 1338. जरट्ठबुन्दोति कन्दस्स हेट्ठा अतीव परिणतट्ठानं. 1339. पथवियं गतोति अन्तोपथवियं गतो, पथवियं निमुज्जित्वा गततरुणदण्डोति वुत्तं होति. 1340. एवं अन्तोभूमियं गतो. “पण्णदण्डो उप्पलादीनन्”ति पदच्छेदो. सब्बोति तरुणोपि परिणतोपि. उप्पलादीनं, पदुमजातिया च सब्बो पण्णदण्डो यावकालिकोति योजना. 1345. पत्तखादनीयंनामाति पत्तसङ्खातं खादनीयं नाम. 1348. मूलकादीनन्ति “मूलकं खारकञ्चेवा”ति-आदिकाय गाथाय वुत्तमूलकादीनं. 1349. कण्णिकाति पदुमकण्णिका. 1360. केतकादीनन्ति एत्थ आदि-सद्देन तिम्बरुसकं गहितं. तालफलट्ठीति तरुणफलानं अट्ठि. 1361. “पुन्नागमधुकट्ठीनी”ति च “पुन्नागमधुकट्ठिचा”ति च पोत्थकेसु उभयथा पाठो दिस्सति, अत्थो पन एकोयेव. “सेलु अट्ठी”ति पदच्छेदो. अनामिसेति यावजीविके. 1363. धोतं तालपिट्ठन्ति तालफेग्गुं कोट्टेत्वा उदके मद्दित्वा परिस्सावेत्वा कलले भाजनतलं ओतिण्णे पसन्नोदकं अपनेत्वा गहिततालपिट्ठन्ति वुत्तं होति. तथा खीरवल्लिया पिट्ठन्ति योजना, तथेव कोट्टेत्वा परिस्सावेत्वा गहितखीरवल्लिया पिट्ठन्ति अत्थो. 1364. अधोतं वुत्तविपरियायतो गहेतब्बं. “आहारत्थमसाधेन्तं, सब्बं तं यावजीविकन्”ति वचनतो तेसु तेसु जनपदेसु मनुस्सानं आहारकिच्चं अकरोन्तं मूलादि यावजीविकं, तदञ्ञं यावकालिकन्ति सङ्खेपलक्खणं कातब्बन्ति.
विकालभोजनकथावण्णना.
1369. भोजनं सन्निधिं कत्वा खादनं वाति एत्थ भोजनखादनीयानि यथावुत्तभेदसरूपानेव. सन्निधिं कत्वाति पटिग्गहेत्वा एकरत्तम्पि अतिक्कामेत्वा, सन्निदहित्वाति वुत्तं होति. यथाह “पटिग्गहेत्वा एकरत्तम्पि वीतिनामितस्सेतं अधिवचनन्”ति (पाचि. अट्ठ. 253). तदेव वक्खति “सयन्”ति-आदिना. खादनन्ति कम्मसाधनोयं, “खज्जन्”ति इमिना समानत्थो.