1266. अकप्पियं मंसं. अवत्थुत्ताति अकप्पियमंसानं वारेतब्बत्ता पवारणाय अवत्थुत्ता.
1267. वत्थुकत्ताति कप्पियमंसस्स पवारणाय वत्थुभूतत्ता. पवारेतीति एत्थ “खादियमानस्स च मंसत्ता”ति सेसो दट्ठब्बो. यथाह “यं पन खादति, तं किञ्चापि पटिक्खिपितब्बट्ठाने ठितं, खादियमानं पन मंसभावं न जहती”ति (पाचि. अट्ठ. 238-239).
1268. किञ्चि कप्पियभोजनन्ति पञ्चसु भोजनेसु यं किञ्चि कप्पियभोजनं.
1269. अकप्पियं मंसं अञ्ञन्ति अकप्पियमंसतो अवसेसं कुलदूसनादिवसेन उप्पन्नभोजनं गहितं. यथाह “कुलदूसनवेज्जकम्म-उत्तरिमनुस्सधम्मारोचनसादितरूपियादीहि निब्बत्तं बुद्धपटिकुट्ठं अनेसनाय उप्पन्नं अकप्पियभोजनं पटिक्खिपति, न पवारेती”ति.
1270-1. असनं भोजनन्ति अङ्गद्वये विनिच्छयं दस्सेतुमाह “सचे अज्झोहटन्”ति-आदि. अज्झोहटन्ति परगलगतं होति. “पत्ते”ति इमिना थालकादिभाजनञ्च गहितं. कत्थचि भोजनं नत्थीति योजना. पत्ते, हत्थे, मुखे वा यत्थ कत्थचि पञ्चन्नं भोजनानं किञ्चि न विज्जति, गन्धमत्तं पञ्ञायतीति वुत्तं होति.
1272. आदायाति एत्थ “अञ्ञत्र भुञ्जितुन्”ति सेसो. “योपि अञ्ञत्र गन्त्वा भुञ्जितुकामो मुखे भत्तं गिलित्वा सेसं आदाया”ति-आदिना (पाचि. अट्ठ. 238-239) महापच्चरियट्ठकथायं वुत्तवचनस्स पमाणत्ता आह “न पवारेती”ति.
1273. “मुखे भत्तं गिलितं, हत्थे भत्तं विघासादस्स दातुकामो, पत्ते भत्तं भिक्खुस्स दातुकामो, सचे तस्मिं खणे पटिक्खिपति, न पवारेती”ति (पाचि. अट्ठ. 238-239) एवमागतं कुरुन्दट्ठकथं सङ्गहेतुं “मुखे च भत्तन्”ति-आदिवचनतो च “असनस्स उपच्छेदा”ति-आदिना वक्खमानाय युत्तिया असनावसाने युज्जमानत्ता च इमिस्सा गाथाय “भोत्तुकामो”ति पाठं अग्गहेत्वा “दातुकामो”ति पाठो गहेतब्बो.
1274. “असनस्स उपच्छेदा”ति इमिना तस्मिंयेव आसने यथानिसिन्नेनेव कातब्बे असने आसावच्छेदो दीपितो. यथाह अट्ठकथायं “तस्मिं पन आसने न भुञ्जितुकामो, विहारं पविसित्वा भुञ्जितुकामो, अञ्ञस्स वा दातुकामो”ति (पाचि. अट्ठ. 238-239). कुरुन्दट्ठकथायं तस्स विनिच्छयस्स दस्सितत्ता “महापञ्ञा”ति कुरुन्दट्ठकथाचरियं सन्धायाह. कारणाकारणञ्ञुनोति “पवारणस्स इदं कारणं, इदं अकारणन्”ति जानन्ता. “कारणाकारणञ्ञुना”ति कत्थचि पोत्थके लिखन्ति. तत्थ महापञ्ञा कारणाकारणञ्ञुनो आचरिया असनस्स…पे… सोति हि कारणं कथयन्तीति योजना.
1275. हत्थपासङ्गे विनिच्छयं दस्सेतुमाह “गण्हतो…पे… पसारितन्”ति. गण्हतोति येन इरियापथेन समन्नागतो हुत्वा गण्हाति, एवं गण्हतो. पच्छिमं अङ्गन्ति दायकेन दिन्नस्स पटिग्गाहकस्स यो अवयवो परभागे होति तं ठानादि-इरियापथसमन्नागतस्स पटिग्गाहकस्स पण्हि-आदिं पच्छिमं अङ्गं. ददतो पसारितं हत्थं विना पुरिमं अङ्गन्ति योजना. पसारितं हत्थन्ति एत्थ “दातुन्”ति सेसो. उभिन्नन्ति एत्थ “अन्तरे”ति सेसो. पटिग्गाहकदायकानं पच्छिमपुरिमानं उभिन्नं अङ्गानं अन्तरे ओकासे. अड्ढं उपड्ढं हत्थं तेय्यं ततियं यस्साति विग्गहो, अतिरेकविदत्थिद्विरतनप्पमाणन्ति अत्थो.
1276. अभिहारङ्गे विनिच्छयं दस्सेतुमाह “तस्मिन्”ति-आदि. अड्ढतेय्ये तस्मिं ठाने ठत्वाति योजना, द्विरतनविदत्थिपमाणे तस्मिं ठाने ठत्वाति अत्थो. अभिहटन्ति उपनीतं. तादिसन्ति अभिहटसदिसं, पवारणपहोनकानं पञ्चन्नं भोजनानं अञ्ञतरन्ति अत्थो.
1277-8. आधारके वापीति वलयादिपत्ताधारकेपि. ञ्रूसूति द्विन्नं ऊरूनं मज्झे, अङ्केति अत्थो. आहरित्वाति अभिहरित्वा. भत्तं गण्हातीति एत्थ “इतो”ति सेसो, “इतो भत्तं गण्हा”ति अनन्तरे निसिन्नो च भासतीति योजना. भत्तन्ति उपलक्खणं, पञ्चसु भोजनेसु यं किञ्चीति अत्थो. तन्ति तथा गण्हितुं वुत्तभत्तादिभोजनं. अभिहारस्स चाति एत्थ च-सद्दो पदपूरणत्थो, एवकारत्थो वा, अभावा एवाति योजना.
1279. “भत्तपच्छिन्”ति इदं उपलक्खणं.
1280. दीयमानेति एत्थ “भोजने”ति सेसो. इतरोति हत्थपासे निसिन्नो. अभिहारङ्गस्स अभावा सो न पवारितोति.
1281. पटिक्खेपङ्गे विनिच्छयं दस्सेतुमाह “कायेना”ति-आदि. वाचाभिहारस्स अनङ्गत्ता आह “कायेनाभिहटन्”ति. यथाह “वाचाय अभिहटं पटिक्खिपतो पवारणा नत्थी”ति (पाचि. अट्ठ. 238-239). अभिहटभोजनं पटिक्खिपितुं अङ्गुलियो वा हत्थं वा हत्थगतस्स कस्सचि चलनादिं यं कञ्चि कायविकारं करोन्तो, भमुं उक्खिपन्तो, कुज्झित्वा ओलोकेन्तो वा कायेन पटिक्खिपतीति वुच्चति. “अलन्”ति वा “न गण्हामी”ति वा “आगमेही”ति वा “अधिवासेही”ति वा “मा आकिरा”ति वा “अपगच्छाही”ति वा एवमादिकं वदन्तो वाचाय पटिक्खिपतीति वुच्चति.
1282-3. आकिराति एत्थापि “इति चा”ति योजेतब्बं. एवं वदन्तस्स निवारेतुकामताचित्ते सतिपि निवारणवचनेन होन्तं पवारणं आकिराति-आदिविधिवचने न होतीति आह “न पनन्’ति पवारणा”ति. पवारणा पन न अत्थीति योजना.
1284. “रसं गण्हथा”ति वदेति सम्बन्धो. तं सुत्वाति तं वचनं सुत्वा.
1285. “सारन्”ति इदं वण्णभणनमत्तं. “इदन्”ति सामञ्ञेन मच्छमंसं वदति, पवारणङ्गं होति. मच्छरसं मंसरसन्ति एत्थ द्वन्दसमासस्सपि सम्भवतो “मच्छं, मंसं गण्हा”ति च वुत्तं होति, तञ्च अङ्गं होति.
1286. “रसं गण्हा”ति वुत्ते पनस्स विकप्पस्स अभावा पवारणस्स अङ्गं न होति. तेनेवाह “अत्थि च मंसं चे”ति.
1287. मुहुत्तं आगमेहीति कञ्चि कालं ओलोकेहि.
1288. पनसादीहीति आदि-सद्देन वेत्तङ्गादीनं गहणं.
1290. मच्छसूपं मंससूपन्ति एत्थ समासविकप्पा “मच्छरसं मंसरसन्”ति एत्थ विय दट्ठब्बा.
1291. करम्बकन्ति मच्छमंसेन वा अञ्ञेन वा मिस्सस्सेव सूपविसेसस्स नामं. तेनेव च “मंसकरम्बकं गण्हथ, मच्छकरम्बकं गण्हथा”ति वुत्ते निसेधेन पवारणा होति, “करम्बकं गण्हथा”ति वुत्ते अनियतवचनत्ता न होति. कळीरसूपादीहि समानविनिच्छयभावं दस्सेतुमाह “एसेव नयो वुत्तो”ति.
1292. वुत्तस्मिन्ति वुत्ते.
1293. येनाति भत्तेन. आपुच्छितोति “गण्हथा”ति वुत्तो. तस्स भत्तस्स. अत्थिताय यागुया विज्जमानत्ता. इति कारणन्ति इदं पवारणकारणं.
1294. “यागुमिस्सकं गण्हा”ति वुत्ते सा यागु तत्थ तस्मिं अभिहटे भाजने पक्खित्तभत्तेन समा वा बहुतरा वा चे होति, सो एवं वत्वा अभिहटं पटिक्खेपं भिक्खु न पवारेति किराति योजना. किराति अरुचिं सूचेति. तेनेव वक्खति “कारणं पन दुद्दसन्”ति.
1295. सब्बत्थाति सब्ब-अट्ठकथासु.
1296. विसुं कत्वाति एकसित्थम्पि यथा न होति, तथा रसं वा खीरं वा भत्ततो वियोजेत्वा.
1297. गच्छन्तेनेवाति याव भोजननिट्ठानं, ताव गच्छन्तेनेव. यथाह “गच्छन्तेन नदिपूरं पत्तेनपि अट्ठत्वा नदितीरे गुम्बं परिक्खिपित्वा विचरन्तेन नावं वा सेतुं वा आरुळ्हेन अट्ठत्वा वट्टेत्वा विचरन्तेना”ति.
1298. सोति गच्छन्तो. ततोति ठानतो, गमन-इरियापथस्स विकोपितत्ताति अधिप्पायो.
1299. आसनं अविचालेत्वाति निसज्जावसेन फुट्ठट्ठानं अचालेत्वा, अनुट्ठहित्वाति वुत्तं होति. “अदिन्नादाने विय ठानाचावनं गहेतब्बन्”ति गण्ठिपदे वुत्तं.
1300. ततोति पवारितकालतो उद्धं, ततो निसिन्नट्ठानतो वा. इतो, एत्तो वा. ¿सकम्पि संसरितुन्ति निसिन्नट्ठानतो इतो चितो च थोकम्पि संसरितुं, अपगन्तुन्ति अत्थो.
1301. सब्बत्थाति पीठकादिसंहारिमे सब्बस्मिं आसने. “विनयञ्ञुना”ति इमिना “सचे पन नं सह मञ्चेन उक्खिपित्वा अञ्ञत्र नेन्ति, वट्टती”ति (पाचि. अट्ठ. 238-239) अट्ठकथायं “पीठकादीसुपि अयमेव विनिच्छयो”ति वुत्तभावं जानन्तेनाति वुत्तं होति.
1302. निपज्जित्वाति एत्थ “परिवत्तन्तेन येन पस्सेन निपन्नो, तस्स ठानं नातिक्कमेतब्बन्”ति वचनतो पुब्बसयितट्ठानं अविजहित्वा सयित्वायेवाति अत्थो. तथेवाति उक्कुटिको हुत्वावाति वुत्तं होति. “तस्स पन हेट्ठा पलालपीठं वा किञ्चि वा निसीदनकं दातब्बन्”ति (पाचि. अट्ठ. 238-239) अट्ठकथायं वुत्तं.
1303. अतिरित्तं करोन्तेन सिक्खुना भाजनं ओनमेत्वान भोजने दस्सिते अथ “अलमेतं सब्बन्”ति वत्तब्बन्ति योजना. तत्थ अतिरित्तं करोन्तेनाति “अतिरित्तं नाम कप्पियकतं होति, पटिग्गहितकतं होति, उच्चारितकतं होति, हत्थपासे कतं होति, भुत्ताविना कतं होति, भुत्ताविना पवारितेन आसना अवुट्ठितेन कतं होति, ‘अलमेतं सब्बन्’ति वुत्तं होति, गिलानातिरित्तं होती”ति (पाचि. 239) वुत्तेसु अट्ठसु आकारेसु अन्तं विना पुरिमेहि सत्तहि विनयकम्माकारेहि अतिरित्तं करोन्तेनाति वुत्तं होति. यथाह “इमेहि सत्तहि विनयकम्माकारेहि यं अतिरित्तन्”ति-आदि (पाचि. अट्ठ. 238-239).
इध अतिरित्तं कातुं अभिहटभोजनं कप्पियञ्च नाम होति, कप्पियकतेन सिङ्गिवेरलसुणादिवत्थुना युत्तताय च अकप्पियमंसाभावेन च कुलदूसनादीहि अनुप्पन्नभावेन च कतञ्च नाम होति. “अलमेतं सब्बन्”ति अतिरित्तकतभावतो एवं कप्पियञ्च तं कतं चाति कप्पियकतन्ति वुत्तं होति. एवमुपरिपि कत-सद्दस्स अत्थो च समासविग्गहो च वेदितब्बो अवसिट्ठपदेसु भिक्खुना पटिग्गहितं पटिग्गहितं नाम. तं कारापेत्वा आगतेन भिक्खुना थोकं उच्चारेत्वा, ओतारेत्वा वा दस्सितं उच्चारितकतं नाम. कप्पियं कारापेतुमागतस्स अड्ढतेय्यहत्थप्पमाणहत्थपासब्भन्तरगतेन अतिरित्तकतं “हत्थपासे कतन्”ति वुच्चति. अन्तमसो पवारणजनकं यं किञ्चि भोजनं कुसग्गेनापि गहेत्वा भुत्तत्ता भुत्ताविना. यथाह “पञ्चन्नं भोजनानं अञ्ञतरं भोजनं अन्तमसो कुसग्गेनापि भुत्तं होती”ति. भुञ्जन्तो पवारितो हुत्वा यो आसनं न कोपेति, सो भुत्तावी पवारितो “आसना अवुट्ठितो”ति वुच्चति, तेन कतं “भुत्ताविना…पे… अवुट्ठितेन कतन्”ति वुत्तं. “अलमेतं सब्बन्”ति वचीभेदं कत्वा वुत्तं “अलमेतं सब्बन्ति वुत्तं होती”ति दस्सितं. अयं सत्तविधो विनयकम्माकारो नाम.
गिलानातिरित्तकं पन इमिस्सा गाथाय अवुत्तम्पि अनतिरित्तसन्दस्सनत्थं वक्खमानाय “कतन्”ति-आदिगाथाय “न गिलानातिरित्तञ्चा”ति इमस्स विपरियायतो वेदितब्बं. गिलानतो अतिरित्तं, तस्स अञ्ञदिनेसु भुञ्जनत्थाय उपट्ठापितम्पि गिलानातिरित्तं नाम.
“तेन भिक्खुना”ति इमिना “भुत्ताविना”ति च “भुत्ताविना पवारितेन आसना वुट्ठितेना”ति च वुत्तप्पकारेन विसिट्ठं तेनेव पाकटं भिक्खुं परामसति, पवारणजनकानं पञ्चन्नं भोजनानं अञ्ञतरं अप्पमत्तकम्पि भुत्ताविना, भुत्तावी पवारितोपि हुत्वा आसना अवुट्ठितेन वा भिक्खुनाति वुत्तं होति. ओनमित्वान भाजनेति एत्थ “दस्सिते भोजने”ति सेसो, “अथा”ति इमिना सम्बन्धो. कप्पियकरणारहानि सिङ्गिवेरादीनि कप्पियं कारेत्वा पटिग्गहापेत्वा आगन्त्वा हत्थपासब्भन्तरे पत्वा अतिरित्तं कारापेन्तेन भिक्खुना भाजनं थोकं ओनामेत्वा उच्चारेत्वा दस्सितकालानन्तराति वुत्तं होति. उत्तरि कातब्बं दस्सेतुमाह “अलन्”ति-आदि.