1219. पञ्चभोजनेसु अञ्ञतरस्स नामं गहेत्वा निमन्तेत्वा तेसुयेव अञ्ञं दिय्यमानं गण्हन्तस्स विसङ्केताभावं दस्सेतुमाह “भोजनानञ्चा”ति-आदि. भोजनानन्ति निद्धारणे सामिवचनं, अञ्ञतरस्स वसेनाति वुत्तं होति. तं विसङ्केतं, ओदनादीनं नामेन निमन्तेत्वा दिय्यमानं यागु-आदिं गण्हन्तस्स गणभोजनं न होतीति वुत्तं होति. 1221. “निच्चभत्तन्”ति धुवभत्तं वुच्चति. “निच्चभत्तं गण्हथा”ति वदन्ति, बहूनम्पि एकतो गहेतुं वट्टति. सलाकभत्तादीसुपि एसेव नयो.
गणभोजनकथावण्णना.
1223-4. बहूहि मनुस्सकेहीति विसुं विसुं निमन्तितेहि अनेकेहि मनुस्सेहि. पञ्चसु यस्स कस्साति एत्थ “सहधम्मिकेसू”ति सेसो, निद्धारणे भुम्मं, पञ्चसु सहधम्मिकेसु यस्स कस्सचीति अत्थो. “हित्वा”ति-आदिना किमाहाति? यस्स विकप्पेति, तस्मिं सन्निहिते “मय्हं भत्तपच्चासं तुय्हं दम्मी”ति सम्मुखा विकप्पनवसेन वा तस्मिं असन्निहिते तस्स नामं गहेत्वा “मय्हं भत्तपच्चासं इत्थन्नामस्स दम्मी”ति असम्मुखा विकप्पनवसेन वा पठमनिमन्तनाय विकप्पनं हित्वा, तं अविकप्पेत्वाति वुत्तं होति. भत्तन्ति एत्थ “यो भुञ्जती”ति सेसो. निमन्तितो यो पच्छा निमन्तितं भत्तं भुञ्जति, तस्स पाचित्तियन्ति योजना. उप्पटिपाटिया एकसित्थम्पि भुञ्जतो तस्स पाचित्तियं सियाति योजनाति. किं वुत्तं होति? पच्छा निमन्तितानं भोजनं पठमं भुञ्जित्वा पठमं निमन्तितानं भोजनं पच्छा भुञ्जन्तस्स च एकपत्तेयेव हेट्ठा पठमं निमन्तितानं भोजनं पक्खिपित्वा इतरं उपरि पक्खिपित्वा हेट्ठा हत्थं ओतारेत्वा हेट्ठा ठितभोजने एकसित्थम्पि पठमं अभुञ्जित्वा उपरि ठितं पठमं भुञ्जन्तस्स चाति वुत्तं होति. तेनेव यथा उप्पटिपाटि न होति, तथा मिस्सीकतं भोजनं भुञ्जन्तस्स न दोसोति महापच्चरियं विनिच्छयो ब्यतिरेकतो दस्सितो होति. यथाह “द्वे तीणि कुलानि निमन्तेत्वा एकस्मिं ठाने निसीदापेत्वा इतो चितो च आहरित्वा भत्तं आकिरन्ति, सूपब्यञ्जनं आकिरन्ति, एकमिस्सकं होति, एत्थ अनापत्तीति महापच्चरियं वुत्तन्”ति (पाचि. अट्ठ. 229). 1225-6. परम्परभोजनस्स सरूपं पदभाजने वुत्तनयेन दस्सेतुमाह “भोजनानम्पी”ति-आदि. तेसमेव पञ्चन्नं भोजनानं अञ्ञतरं भोजनं परिभुञ्जतीति योजना. महेसिना परिदीपितन्ति पदभाजने “परम्परभोजनं नाम पञ्चन्नं भोजनानन्”ति-आदिना (पाचि. 227) नयेन वुत्तं. 1227. यत्थाति अनेकेहि एकभाजने पक्खित्ते यस्मिं भोजनेति वुत्तं होति एकेनेव दिन्ने विचारणाभावा. सब्बमेकरसं सियाति विसुं विसुं विञ्ञायमानरसं अहुत्वा एकरसमेव होति. 1230. “गामेना”ति इमिना गामट्ठायेव वुत्ता. “निमन्तितस्स दोसो न विज्जती”ति इदं गामपूगनिगमेहि पच्चेकं योजेतब्बं. गाम-सद्देन “गामा वा अरञ्ञा वा”ति (पारा. 91) एत्थ विय नगरम्पि सङ्गहितं. पूगो नाम विसुं विसुं समूहा हुत्वा पुञ्ञकारिनो धम्मिकमनुस्सा. निगमो नाम सापणो महागामो. सकलगामेन निमन्तितो हुत्वा सम्पत्ते यत्थ कत्थचि गेहे भुञ्जन्तस्स अनापत्तीति अत्थो. पूगादीसुपि एसेव नयो. यथाह “सकलेन गामेन एकतो हुत्वा निमन्तितस्सेव यत्थ कत्थचि भुञ्जतो अनापत्ति. पूगेपि एसेव नयो”ति (पाचि. अट्ठ. 229). निच्चभत्ते दोसो न विज्जतीति अनेकट्ठानतो दिय्यमानं निच्चभत्तम्पि उप्पटिपाटिया भुञ्जन्तस्स न दोसोति वुत्तं होति. 1231. कायो वाचा कायवाचाचित्तन्ति इमेहि आपज्जनं कथिनसमुट्ठानं नाम. इध क्रियं नाम भोजनं, अक्रियं नाम पठमनिमन्तनस्स अविकप्पनं, इदं द्वयमेवाह “भोजनञ्चाविकप्पनन्”ति.
परम्परभोजनकथावण्णना.
1232-3. पूवाति अतिरसादयो रसा. पहेणकत्थायाति पण्णाकारत्थाय. पटियत्ताति सम्पादिता. पाथेय्यत्थायाति गमिकस्स सम्बलत्थाय. पटियत्ता मन्था वाति सम्बन्धो. मन्था नाम बद्धसत्तु-अबद्धसत्तुतिलतण्डुलादयो. यथाह “बद्धसत्तु-अबद्धसत्तुतिलतण्डुलादि सब्बं इध मन्थोत्वेव सङ्खं गच्छती”ति (पाचि. अट्ठ. 233). ये पूवा, मन्था वाति योजना. हीति निपातमत्तं. तत्थ पटियत्तेसु तेसु पूवेसु वा मन्थेसु वा. भिक्खुनाति एत्थ “आकङ्खमानेना”ति सेसो. द्वत्तिपत्ताति द्वे वा तयो वा पत्ताति विग्गहो. पूराति मुखवट्टिया हेट्ठिमराजिसमं पुण्णा. यथाह “मुखवट्टिया हेट्ठिमलेखाय समपूरे पत्ते गहेत्वा”ति (पाचि. अट्ठ. 233). “द्वत्तिपत्ता पूरा”ति चेत्थ परिमाणं दस्सितं, परिमाणपरिमेय्यानं अभेदोपचारेन पूवमन्था गहेतब्बा यथा “द्वे तिस्सो तण्डुलनाळियो”ति. पूवेहि वा सत्तूहि वाति योजना. सत्तूति बद्धसत्तु-अबद्धसत्तूनं गहणं, इमिनाव तिलादीनि उपलक्खितानि. ततियपत्तस्स मुखवट्टिया हेट्ठाराजिया उद्धं कत्वा पक्खित्तञ्चेतं “ततो उत्तरिन्”ति इमिना च गय्हति. यथाह “सचे ततियं पत्तं थूपीकतं गण्हाति, पूवगणनाय पाचित्तियन्”ति (पाचि. अट्ठ. 233). 1237. तत्थ तेसु पूवेसु वा मन्थेसु वा द्वे चे पत्तपूरा लद्धाति योजना. एको पत्तपूरो पदातब्बोति योजना. एकतोति एकपत्तपूरतो न पदातब्बोति योजना, किञ्चिपि अकामा न दातब्बन्ति अत्थो. यथाह “येन एको गहितो, न तेन किञ्चि अकामा दातब्बं. यथारुचि कातब्बन्”ति (पाचि. अट्ठ. 233). एवं ददन्तेन आसनसालाय वा अत्तनो निबद्धवासट्ठाने वा दिट्ठस्स भिक्खुसङ्घस्स साधारणं कत्वा दानमन्तरेन न मित्तानमेव दातब्बं. यथाह “यथामित्तं पन दातुं न लब्भती”ति (पाचि. अट्ठ. 233). 1238-9. अपहेणकं अपाथेय्यं देन्तानन्ति सम्बन्धो. यथाह “न पहेणकत्थाय न पाथेय्यत्थाय पटियत्तं देन्ती”ति (पाचि. 235). ततोति पहेणकपाथेय्यतो. वा-सद्देन इध अवुत्तं “गमने पटिप्पस्सद्धे देन्ती”ति (पाचि. 235) अनापत्तिवारे वुत्तं सङ्गण्हाति. तदूनकन्ति ततो द्वत्तिपत्ततो ऊनकं. यथाह “ऊनकद्वत्तिपत्तपूरे पटिग्गण्हाती”ति (पाचि. 235). अपाथेय्यादि-अत्थाय पटियादितन्ति सञ्ञाय पाथेय्यादिं गण्हन्तस्सापि आपत्तियेव अचित्तकत्ता सिक्खापदस्स. अत्तनोयेव गहणत्थं “इमस्स हत्थे देही”ति वचनेनापि आपज्जनतो वचीकम्मं.
काणमातुकथावण्णना.
1240. अञ्ञेनाति तद्धितलोपेन निद्देसो, अञ्ञतरेनाति अत्थो, पवारितोति सम्बन्धो. भोजनानन्ति निद्धारणे भुम्मं. पवारितोति “गण्हथ भन्ते याव इच्छथा’ति एवं यावदत्थपवारणाय, सयञ्च ‘अलं आवुसो थोकं थोकं देही’ति एवं पटिक्खेपपवारणाया”ति अट्ठकथाय वुत्तप्पकारद्वयेन पवारितोति अत्थो विकप्पद्वये पकारद्वये पवारित-सद्दे वर-धातुस्स पत्थनवारणत्थवसेनायमत्थो वेदितब्बो, “पाचित्ति अनतिरित्तन्”ति पदच्छेदो. “अनतिरित्तं भोजनन्”ति विसेसितब्बमपेक्खित्वा “अञ्ञेना”ति एत्थ विभत्तिं विपरिणामेत्वा “पञ्चन्नं भोजनानं अञ्ञतरं भोजनन्”ति योजेतब्बं, वक्खमाने अनतिरित्तकतभोजननिद्देसे वुत्तेसु पञ्चसु भोजनेसु अञ्ञतरं भोजनन्ति अत्थो. “खादनीयं वा भोजनीयं वा”ति (पाचि. 236, 238) सह देसितत्ता एकयोगञायेन “खादनीयं वा”ति च गहेतब्बं. पञ्च भोजनानि, कालिकत्तयञ्च ठपेत्वा सब्बं यावकालिकं खादनीयन्ति वुत्तं. 1241. असनन्ति एत्थ विप्पकतभोजनं दिस्सति, भुञ्जमानो चे पुग्गलो होति, भोजनकिरियानुपच्छिन्ना वत्ततीति अत्थो. भोजनन्ति पवारणपहोनक-ओदनादि हत्थादीसु दिस्सति. हत्थपासोति पवारणपहोनकं भोजनं दातुं अभिहरित्वा ठितोकासो अड्ढतेय्यहत्थप्पमाणो होतीति वुत्तं होति. अभिहरणं अभिहारो, सो एव अभिहारता, तथा दातुं ठितस्स कायेन कतो अभिहारो दिस्सतीति वुत्तं होति. कायवाचापटिक्खेपोति तथा अभिहटे भोजने पटिग्गाहकस्स हत्थविकारादिको कायिको वा “अलन्”ति-आदिको वाचसिको वा पटिक्खेपो पञ्ञायतीति अत्थो. 1242. निप्पपञ्चेनाति सह वासनाय पहीनतण्हादिपपञ्चत्तयरहितेन तथागतेन. 1243. तत्थाति ओदनादीसु. सत्तन्नन्ति “साली”ति-आदिना वक्खमानानुरूपानं. 1244. ओदकोति उदके भवो. एत्थाति पञ्चङ्गपवारणाय. अयंनिच्छयोति वक्खमानविधिप्पकारं विनिच्छयं दस्सेति. 1245. सालीति सब्बसालिजाति. वीहीति सब्बवीहिजाति. कङ्गूति सेतरत्तकाळभेदा सब्बा कङ्गुजाति. वरको सेतवरको. धञ्ञेन सम्भतपुञ्ञसम्भारेन भगवता. 1246. तिणन्ति तिणबीजमेव वुत्तं. दीपितं सङ्गहितं. वरकचोरकोति सुखुमवरको. 1248. अङ्गसम्पत्तिं दस्सेतुमाह “हत्थेना”ति-आदि. 1249. तनूति तनुका. 1250. न रक्खति पवारणं. 1251-2. धञ्ञरसादीनीति आदि-सद्देन दधि-आदयो गहिता. आरोपेत्वाति उद्धनं आरोपेत्वा. फलन्ति एलाळुकादिफलं. पण्णन्ति सूपसाकं. कळीरन्ति वेळु-आदीनं कळीरं. बहूनीति तेसमेव विसेसनं. तत्थ चाति पक्खित्तपण्णादिम्हि तक्कादिके. ओधिं दस्सेतीति एत्थ “परिभोगकाले”ति सेसो. सञ्जनेतीति एत्थ “फलादियागू”ति लब्भति. 1253-4. रसेति मंसादिरसे. “यागुं गण्हथा”ति वा “यागुन्”ति वा वत्वाति योजेतब्बा. यागु सङ्गहिताति एत्थ ओधिपञ्ञायन-अपञ्ञायनविकप्पद्वये यागुया समो विनिच्छयोति अधिप्पायो. 1255. छुपन्तीति सम्फुसन्ति. छुप सम्फस्सेति धातु, पक्खिपन्तीति वुत्तं होति. यथाह “यत्थ मच्छमंसं पक्खिपन्ती”ति (पाचि. अट्ठ. 238-239). सासपमत्तम्पि मच्छमंसं वा सचे पञ्ञायतीति योजना. पवारणन्ति एत्थ “जनेती”ति सेसो. यागुयाति पदं पच्चत्तवसेन विपरिणामेत्वा यागु जनेतीति योजेतब्बं. 1256. संसट्ठोति परिस्सावितो न सञ्जनेतीति योजना. 1257. सब्बसो ठपेत्वाति सम्बन्धो. मंसादिपक्खित्त-ओदनादिप्पकरणावसेसतो अङ्गं दस्सेतुमाह “सब्बसो”ति. सब्बसो न पवारेतीति योजना. वेळुतण्डुलन्ति वेळुवीहीनं तण्डुलं. आदि-सद्देन कन्दमूलं सङ्गहितं. यथाह “वेणुतण्डुलादीहि वा कन्दमूलफलेहि वा येहि केहिचि कतभत्तन्”ति. 1258. ततोति सालि-आदितो, वेळु-आदितो च, ततो निब्बत्ता पुथुका वाति अत्थो. ताहीति पुथुकाहि. सुद्धाति पुथुकादीहि अमिस्सा न पवारेन्तीति सम्बन्धो. 1259. भट्ठानन्ति भज्जितानं. सत्तूहि सङ्गहितं सत्तुसङ्गहितं. 1261. सत्तूनं मोदकोति सत्तुबद्धं, बद्धसत्तूति अत्थो. 1263. तेहेवाति लाजेहि एव. सुद्धं खज्जकं वाति वक्खमाननयेन मच्छादीहि असम्मिस्सं खज्जकं. 1264. “पूरितन्”ति-आदिना तब्बिपरियायं दस्सेति. तन्ति कुण्डकादि.