1186. योजनपुथुलाय नदिया मज्झेन गच्छतो अद्धयोजनवसेन आपत्तिदस्सनत्थमाह “तथा”ति-आदि. “ञ्नयोजनपुथुलाय नदिया मज्झं उभयभागं भजतीति तादिसिकाय नदिया मज्झेन गच्छन्तस्स गामन्तरगणनाय, अद्धयोजनगणनाय च आपत्ती”ति वदन्ति.
1187. यथासुखं समुद्दस्मिन्ति एत्थ “गन्तब्बन्”ति सेसो. “सब्ब-अट्ठकथासू”ति-आदिना यथासुखगमनानुञ्ञाय हेतुं दस्सेति. इमिनाव असन्दमानोदकेसु वापितळाकादीसु अनापत्तीति विञ्ञायति.
1188. तित्थसम्पादनत्थायाति परतित्थं पापेतुं. तं नावं. युत्ताति नावापाजका.
1189. “तथा”ति इमिना “अनापत्ति पकासिता”ति इमं सङ्गण्हाति. असंविदहित्वा भिक्खुनिया सद्धिं एकं नावं अभिरुहेय्य वा, तिरियं तरणाय भिक्खुनिया सद्धिं संविदहित्वापि एकं नावं अभिरुहेय्य वा, आपदासु भिक्खुनिया सद्धिं संविदहित्वापि एकं नावं अभिरुहेय्य वा, तथा अनापत्ति पकासिताति योजना.
“अनन्तरसमो”ति इमिना “असंविदहिते काले”ति-आदिना वुत्तविनिच्छयं सङ्गण्हाति. इधापि कालविसङ्केते अनापत्ति, तित्थनावाविसङ्केते आपत्तियेव. यथाह “इधापि कालविसङ्केतेनेव अनापत्ती”ति-आदि (पाचि. अट्ठ. 191). “लोकस्सादमित्तसन्थववसेन कीळापुरेक्खारो संविदहित्वा”ति (पाचि. अट्ठ. 188) वचनतो केचि “इमं सिक्खापदं अकुसलचित्तं लोकवज्जन्”ति वदन्ति, तं न गहेतब्बं. कीळापुरेक्खारताय हि अभिरुहित्वा गामन्तरोक्कमने, अद्धयोजनातिक्कमे वा कुसलाब्याकतचित्तसमङ्गीपि हुत्वा आपत्तिं आपज्जति. यदि हि सो संवेगं पटिलभित्वा अरहत्तं वा सच्छिकरेय्य, निद्दं वा ओक्कमेय्य, कम्मट्ठानं वा मनसि करोन्तो गच्छेय्य, कुतो तस्स अकुसलचित्तसमङ्गिता, येनिदं सिक्खापदं “अकुसलचित्तं, लोकवज्जन्”ति वुच्चति, तस्मा पण्णत्तिवज्जं, तिचित्तन्ति सिद्धं.

नावाभिरुहनकथावण्णना.

1190. गिहिसमारम्भं हित्वा भिक्खुनिया परिपाचितं भत्तं ञत्वा भुञ्जतो भिक्खुनो पाचित्ति होतीति योजना. परिपाचितं नाम भिक्खुनो सीलसुतादिगुणं कुलानं वत्वा निप्फादितं. यथाह “भिक्खुनिया परिपाचितं, गुणप्पकासनेन निप्फादितं लद्धब्बं कतन्ति अत्थो”ति (पाचि. अट्ठ. 194). गिहिसमारम्भन्ति भिक्खुनिया परिपाचनतो पुब्बेयेव गिहिपटियत्तं. यथाह “भिक्खुनिया परिपाचनतो पठममेव यं गिहीनं पटियादितं भत्तन्”ति (पाचि. अट्ठ. 194). वक्खति हि “गिहिसम्पादितम्पि वा विना”ति.
1191. “तस्सा”ति वक्खमानत्ता “यं भोजनन्”ति योजेतब्बं. तस्साति पञ्चधा वुत्तस्स भोजनस्स. सब्बेसु अज्झोहारेसूति सब्बेसु परगलकरणप्पयोगेसु.
1192. भिक्खुनिया परिपाचितं भुञ्जतो दोसोति योजना.
1193. उभोसूति परिपाचितेपि अपरिपाचितेपि. सब्बत्थाति इमेसु द्वीसु परिभुञ्जतो अज्झोहारवसेनेव दुक्कटन्ति योजना.
1195. पञ्चभोजनं ठपेत्वा अञ्ञं पन यं किञ्चि यागुखज्जफलादिकं भुञ्जन्तस्स अनापत्तीति योजना.

परिपाचितकथावण्णना.

1197. इदं सब्बं दसमं सिक्खापदं समुट्ठाननयादिना दुतियानियतेनेव सदिसं मतन्ति योजना. इदं सिक्खापदन्ति “यो पन भिक्खु भिक्खुनिया सद्धिं एको एकाय रहो निसज्जं कप्पेय्य, पाचित्तियन्”ति (पाचि. 199) वुत्तं रहोनिसज्जसिक्खापदं.

रहोनिसज्जकथावण्णना.

भिक्खुनिवग्गो ततियो.

1198. एकोति एकदिवसिको. आवसथो पिण्डोति पुञ्ञत्थिकेहि एकं पासण्डं अनुद्दिस्स यावदत्थं दातुं सालादीसु पञ्ञत्तं पञ्चसु भोजनेसु अञ्ञतरं भोजनं. यथाह “आवसथपिण्डो नाम पञ्चन्नं भोजनानं अञ्ञतरं भोजनं सालाय वा मण्डपे वा रुक्खमूले वा अज्झोकासे वा अनोदिस्स यावदत्थो पञ्ञत्तो होती”ति (पाचि. 206). अगिलानेनाति एत्थ “अगिलानो नाम सक्कोति तम्हा आवसथा पक्कमितुन्”ति वुत्त पदभाजनिय-अट्ठकथायं “अद्धयोजनं वा योजनं वा गन्तुं सक्कोती”ति (पाचि. अट्ठ. 206) वुत्तत्ता तम्हा आवसथा अद्धयोजनं वा योजनं वा गन्तुं समत्थेन अगिलानेनाति अत्थो. ततो उद्धन्ति दुतियदिवसतो उत्तरि.
1199. अनोदिस्सेव पञ्ञत्ते पिण्डेति योजना, “इमेसंयेव वा”ति अञ्ञतरं पासण्डं वा “एत्तकानंयेव वा”ति तत्थ पुग्गलपरिच्छेदं वा अकत्वा सब्बसाधारणं कत्वा पञ्ञत्ते आवसथपिण्डेति अत्थो. यावदत्थे एव पिण्डे पञ्ञत्तेति योजना, यावता अत्थो कुच्छिपूरणादिकं पयोजनमेत्थ पिण्डेति विग्गहो, “एत्तकं दातब्बन्”ति अपरिच्छिन्दित्वा “भुञ्जन्तानं यावदत्थं दातब्बन्”ति पञ्ञत्ते पिण्डे एवाति अत्थो. भुञ्जितब्बन्ति कम्मसाधनं वा भावसाधनं वा. “भोजनन्”ति अज्झाहरणीयं. सकिन्ति एकवारं. तत्थाति आवसथे.
1200. तस्स पिण्डस्स. अज्झोहारेसु सब्बेसूति सब्बेसु अज्झोहारप्पयोगेसु कतेसु. तस्स अज्झोहारकस्स. पाचित्तियो पयोगगणनाय.
1201. “एकेन कुलेन नानेकट्ठानभेदेसु पञ्ञत्ते”ति, “नानाकुलेहि वा नानेकट्ठानभेदेसु पञ्ञत्ते”ति चाति योजना. “पिण्डे”ति अधिकारो. नाना च एको च नानेका, ठानानं भेदा ठानभेदा, नानेका च ते ठानभेदा चाति विग्गहो, तेसु. एकभोगोति एकपिण्डपरिभोगो. एवकारेन दुतियदिवसादिपरिभोगं निवत्तेति.
1204. गिलानस्साति वुत्तलक्खणेन गिलानो हुत्वा पुनप्पुनं भुञ्जन्तस्स गच्छतो वा आगच्छन्तस्स वा अनापत्तीति योजना, अन्तमसो अद्धयोजनम्पि गच्छतो, गन्त्वा आगच्छतो वा अन्तरामग्गे च गतट्ठाने च एकस्मिं दिवसे भुञ्जन्तस्स अनापत्तीति वुत्तं होति. यथाह “यो गच्छन्तो अन्तरामग्गे एकदिवसं, गतट्ठाने च एकदिवसं भुञ्जति, तस्सापि अनापत्ति. आगच्छन्तेपि एसेव नयो”ति (पाचि. अट्ठ. 208). ओदिस्स पञ्ञत्तेति एत्थ “भिक्खू”ति सेसो. यथाह “भिक्खूनंयेव अत्थाय उद्दिसित्वा पञ्ञत्तो होती”ति (पाचि. अट्ठ. 208). परित्तेति उदरपूरणाय अप्पहोनके थोके भोजने. यथाह “यावदत्थं पञ्ञत्तो न होति, थोकं थोकं लब्भति, तादिसं निच्चम्पि परिभुञ्जितुं वट्टती”ति (पाचि. अट्ठ. 208). सकिन्ति यावदत्थं पञ्ञत्तं वुत्तनयेन एकवारं भुञ्जतो अनापत्ति.
1205. यागु-आदीनीति आदि-सद्देन पञ्चभोजनतो अञ्ञेसं अज्झोहरणीयानं गहणं.

आवसथकथावण्णना.

1206. वुत्ता समया अञ्ञत्राति योजना, “तत्थायं समयो, गिलानसमयो चीवरदानसमयो चीवरकारसमयो अद्धानगमनसमयो नावाभिरुहनसमयो महासमयो समणभत्तसमयो”ति (पाचि. 217) वुत्ता सत्तविधकाला अञ्ञत्र.
तत्थ यदा पादानं फलितत्ता न सक्कोति पिण्डाय चरितुं, अयं गिलानसमयो. अत्थतकथिनानं पञ्च मासा, इतरेसं कत्तिकमासोति अयं चीवरदानसमयो. यदा चीवरे करियमाने किञ्चिदेव चीवरे कत्तब्बं करोति, अयं चीवरकारसमयो. यदा अद्धयोजनम्पि गन्तुकामो वा होति, गच्छति वा, गतो वा, अयं अद्धानगमनसमयो. नावाभिरुहनसमयेपि एसेव नयो. यदा गोचरगामे चत्तारो भिक्खू पिण्डाय चरित्वा न यापेन्ति, अयं महासमयो. यदा यो कोचि पब्बजितो भत्तेन निमन्तेति, अयं समणभत्तसमयो. गणो कतमोति आह “गणो”ति-आदि.
1207. गणभोजनं नाम किन्ति आह “यन्”ति-आदि. यं पञ्चन्नं अञ्ञतरं निमन्तनतो, विञ्ञत्तितो वा लद्धं, तं इध भोजनन्ति अधिप्पेतं होतीति योजना. निमन्तनतोति “भोजनानन्”ति-आदिना वक्खमानप्पकारेन कतं अकप्पियनिमन्तनमाह. विञ्ञत्तितोपि वाति “सचेपी”ति-आदिना वक्खमाननयेन कतमकप्पियविञ्ञत्तिमाह.
1208-11. भोजनानन्ति निद्धारणे सामिवचनं, “अञ्ञतरस्सा”ति सेसो, “ओदनो सत्तु कुम्मासो, मच्छो मंसञ्च भोजनन्”ति सङ्गहितानं पञ्चन्नं भोजनानं अञ्ञतरस्स. नामन्ति वक्खमानं ओदनादिनामं. भिक्खू निमन्तेतीति एत्थ “एकतो, नानतो वा”ति सेसो. यथाह “एकतो निमन्तिता. नानतो निमन्तिता”ति (पाचि. अट्ठ. 217-218). एकतो निमन्तनं नाम सब्बेसं भिक्खूनं एकतो ठितानं निमन्तनं. नानतो निमन्तनं नाम भिक्खूनं विसुं विसुं वसनट्ठानं गन्त्वा वा एकतो ठितट्ठानं गन्त्वा वा अनेकेहि निमन्तनं. यथाह “चत्तारि परिवेणानि वा विहारे वा गन्त्वा नानतो निमन्तिता, एकट्ठाने ठितेसुयेव वा एको पुत्तेन, एको पितराति एवम्पि नानतो निमन्तिता”ति (पाचि. अट्ठ. 217-218).
वेवचनं नाम ओदनादिसब्बपदानं, सम्पटिच्छथाति-आदिकिरियापदानञ्च परियायवचनं. भासन्तरं नाम मागधवचनतो अञ्ञं सीहळदमिळादिवोहारन्तरं. वेवचनेहि एव वा भासन्तरेन वा निमन्तेतीति सम्बन्धो.
ततो निमन्तनानन्तरं. निमन्तनन्ति यथावुत्तं अकप्पियनिमन्तनं. एकतो गण्हन्तीति अञ्ञमञ्ञस्स द्वादसहत्थं अमुञ्चित्वा ठिता वा निसिन्ना वा एकतो गण्हन्ति.
“गणभोजनकारणन्”ति इदं भोजनपच्चया पाचित्तियं एवं गहणमन्तरेन न होतीति वुत्तं.
1212. एकतो, नानतो वापि यं गमनं, भोजनम्पि वा, तं गणभोजने न कारणन्तिपि विञ्ञू भणन्तीति योजना. एकतो नानतो वापीति एत्थ “ठिता वा निसिन्ना वा”ति सेसो.
1213-4. विञ्ञापेत्वाति “अम्हाकं चतुन्नम्पि भत्तं देही”ति-आदिना एकतो वा “मय्हं देहि, मय्हं देही”ति पाटेक्कं वा विञ्ञापेत्वा. एवम्पीति विञ्ञत्तितोपि.
1215. दुविधस्साति निमन्तकस्स, विञ्ञापकस्स च.
1216. सत्तसुपि समयेसु भुञ्जतं अनापत्तीति योजना, “गणभोजनन्”ति पकरणतो लब्भति, यथावुत्तेसु गिलानादीसु सत्तसु कालेसु लेसं विना भुञ्जन्तानन्ति अत्थो. “एकतो”ति इदं “गहेत्वा”ति इमिना योजेतब्बं. भुञ्जतन्ति भुञ्जन्तानं. तथाति “अनापत्ती”ति इदं पच्चामसति.
1217. अनुपसम्पन्नो च चारी च पत्तो च अनिमन्तितो च अनुपसम्पन्न…पे… निमन्तिता, ते चतुत्थे कत्वाति अत्थो अनुपसम्पन्नं वा पिण्डचारिं वा चतुत्थस्स पत्तं वा अनिमन्तितं वा चतुत्थं कत्वा एकतो गहेत्वा भुञ्जन्तानं गणभेदो मुनिना पकासितो, गणस्स अपरिपुण्णता दीपिताति वुत्तं होति. पिण्डाय चरति सीलेनाति पिण्डचारी, सो इध पुब्बपदलोपेन “चारी”ति वुत्तो, पिण्डपातिको. सो हि निमन्तनं असादियन्तो गणभोजनको गणखादको न होतीति अधिप्पायो. पत्तो नाम विहारे निसीदित्वा चतुत्थेन अत्तना लद्धब्बभोजनत्थाय पेसितो पत्तो. अनिमन्तितो नाम पठमं अकप्पियनिमन्तनाय निमन्तिते अनन्तोगधो उपसम्पन्नो. एत्थाति इमस्मिं सिक्खापदे. अपि-सद्दो हेट्ठा दस्सितं द्विन्नं, तिण्णं वा वसेन वुत्तविनिच्छयं अपेक्खति.
1218. समयलद्धानन्ति गिलानादयो सत्तसमया लद्धा येहि ते समयलद्धा, तेसं, निद्धारणे सामिवचनं. “अञ्ञतरस्सा”ति सेसो, “वसेना”ति इमिना सम्बन्धो. नेव गणभेदोति योजना. समयलद्धकस्स अत्तनो अनापत्तिभावमन्तरेन तं चतुत्थं कत्वा गणभोजनं गण्हन्तानं पन आपत्तिसम्भवतो आह “आपत्ति पन वेदितब्बा”ति. यथाह महापच्चरियं “समयलद्धको सयमेव मुच्चति, सेसानं गणपूरकत्ता आपत्तिकरो होती”ति (पाचि. अट्ठ. 220).