1142. दिसापामोक्खो यत्थ यत्थ वसति, तस्सा तस्सादिसाय पामोक्खो पधानो. येनकामंगमोति यत्थ कत्थचि दिसाभागे यथाकामं वुत्तिको होतीति अत्थो परिसं उपट्ठापेतुं कामं लभते इस्सरोति योजना, इस्सरो हुत्वा भिक्खुपरिसाय अत्तानं उपट्ठापेतुं यथारुचिया लभतीति अत्थो. एत्तावता परिसूपट्ठापकलक्खणं वुत्तं. 1143. वाचुग्गन्ति वाचुग्गतं. एत्थ च “इदानि अयं भण्डपाथाविधि न होतीति मिहकपरिपुच्छनकथानुरूपतो अत्थकरणं न वाचुग्गतकरणं नामाति विञ्ञायती”ति निस्सन्देहे वुत्तं. इमिना यथावुत्तं दुतियङ्गमेव सङ्गहितं. 1144. अस्साति इमस्स सिक्खापदस्स. असम्मततादीनि तीणि अङ्गानीति अत्तनो असम्मतता, भिक्खुनिया परिपुण्णूपसम्पन्नता, ओवादवसेन अट्ठगरुधम्मभणनन्ति इमानि तीणि अङ्गानि.
ओवादकथावण्णना.
1146. तिकपाचित्तियन्ति “अत्थङ्गते सूरिये अत्थङ्गतसञ्ञी, वेमतिको, अनत्थङ्गतसञ्ञी”ति विकप्पत्तये. एकतो-उपसम्पन्नन्ति भिक्खुनिसङ्घे उपसम्पन्नं. “भिक्खुसङ्घे उपसम्पन्नं पन ओवदतो पाचित्तियमेवा”ति अट्ठकथायं वुत्तं. 1148. उद्देसादिनयेनाति “अनापत्ति उद्देसं देन्तो, परिपुच्छं देन्तो”ति-आदिना अनापत्तिवारनयेन. अस्साति भिक्खुस्स.
अत्थङ्गतसूरियकथावण्णना.
1149. “सचे असम्मतो”ति वक्खमानत्ता ओवदन्तस्साति एत्थ “सम्मतस्सा”ति लब्भति. भिक्खुनुपस्सयन्ति भिक्खुनिविहारं. अञ्ञत्र कालाति “तत्थायं समयो गिलाना होति भिक्खुनी”ति वुत्तकालतो अञ्ञत्र. “गिलाना नाम भिक्खुनी न सक्कोति ओवादाय वा संवासाय वा गन्तुन्”ति (पाचि. 161) दस्सिते गिलानकाले अनापत्तीति वुत्तं होति. 1150. पाचित्तियद्वयं होतीति पठमसिक्खापदेन, इमिना च सिक्खापदेन द्वे पाचित्तियानि होन्तीति. “तीणिपि पाचित्तियानी”ति योजेतब्बा, पठमदुतियततियेहि सिक्खापदेहि तीणि पाचित्तियानि होन्तीति अत्थो. 1151. अञ्ञेन धम्मेनाति गरुधम्मतो अञ्ञेन बुद्धवचनेन. दुक्कटद्वयन्ति असम्मतभिक्खुनुपस्सयगमनमूलकं दुक्कटद्वयं. भिक्खुनोति असम्मतस्स “सम्मतस्सापी”ति वक्खमानत्ता. “अट्ठहि वा गरुधम्मेहि अञ्ञेन वा धम्मेन ओवदति, आपत्ति पाचित्तियस्सा”ति (पाचि. 155) अत्थङ्गतसिक्खापदे वुत्तत्ता “रत्तिहेतुकन्”ति आह, रत्ति-ओवादनमूलन्ति अत्थो. 1152. पाचित्तियद्वयन्ति दुतियततियमूलकं. गरुधम्मेन ओवादो गरुधम्मो, सो निदानं यस्स पाचित्तियस्साति विग्गहो. सम्मतत्ता गरुधम्मनिदानस्स पाचित्तियस्स अभावतोति सम्बन्धो. इमिना पठमसिक्खापदेन अनापत्तिभावं दस्सेति. 1153. तस्सेवाति सम्मतस्सेव. दुक्कटं इमिना ततियसिक्खापदेन. अनापत्ति पठमसिक्खापदेन, तेनेवाह “सम्मतत्ता”ति. पाचित्ति दुतियसिक्खापदेन, तेनेवाह “रत्तियन्”ति. 1154. तिकपाचित्तियं वुत्तन्ति “उपसम्पन्नाय उपसम्पन्नसञ्ञी, वेमतिको, अनुपसम्पन्नसञ्ञी भिक्खुनुपस्सयं उपसङ्कमित्वा अञ्ञत्र समया ओवदति, आपत्ति पाचित्तियस्सा”ति (पाचि. 162) तिकपाचित्तियं वुत्तं. इतरद्वयेति “अनुपसम्पन्नाय उपसम्पन्नसञ्ञी, आपत्ति दुक्कटस्स. अनुपसम्पन्नाय वेमतिको, आपत्ति दुक्कटस्सा”ति (पाचि. 162) दस्सिते इतरद्वये. ओवदन्तस्साति येन केनचि ओवदन्तस्स. 1155. तिकपाचित्तियं, दुक्कटट्ठाने दुक्कटमेव होतीति दस्सेतुमाह “तथा”ति. भिक्खुनुपस्सयं गन्त्वा अञ्ञेन धम्मेन ओवदन्तस्स तथाति योजना.
भिक्खुनुपस्सयकथावण्णना.
1156. चीवरादीनन्ति आदि-सद्देन पिण्डपातादि-इतरपच्चयत्तयञ्च सक्कारगरुकारमाननवन्दनपूजनानि च सङ्गहितानि. सम्मतेति भिक्खुनोवादकसम्मुतिया सम्मते. 1157. तिकपाचित्तियं वुत्तन्ति “धम्मकम्मे धम्मकम्मसञ्ञी, वेमतिको, अधम्मकम्मसञ्ञी एवं वदति, आपत्ति पाचित्तियस्सा”ति (पाचि. 167) तिकपाचित्तियं पाळियं दस्सितमेव. इध कम्मं नाम यथावुत्तं सम्मुतिकम्मं. अधम्मकम्मे धम्मकम्मसञ्ञिवेमतिक-अधम्मकम्मसञ्ञीनं वसेन तिकदुक्कटं. वीसतिवस्सो वा अतिरेकवीसतिवस्सो वाति सम्मुतिया अङ्गानि. 1158. “सम्मतं अनुपसम्पन्नन्”ति कं सन्धायाहाति चे? सम्मतेन हुत्वा सिक्खं पच्चक्खाय सामणेरभावमुपगतं सन्धाय वुत्तं. आमिसत्थायाति चीवरादीनमत्थाय.
आमिसकथावण्णना.
1162. भिक्खुनिया दिन्नन्ति एत्थ “भिक्खुस्सा”ति वत्तब्बं. भिक्खुना दिन्नन्ति योजना. “भिक्खुनिया”ति सेसो तत्थाति चीवरपटिग्गहणसिक्खापदे. सूचिताति पकासिता.
चीवरदानकथावण्णना.
1163. अञ्ञातिकाय भिक्खुनिया चीवरन्ति योजना. 1164. एत्थाति इमस्मिं सिक्खापदे. 1165. सूचिं चीवरं पवेसेत्वाति सम्बन्धो. सूचिनीहरणेति चीवरतो. 1166. पयोगस्स वसाति एकक्खणे बहू आवुणित्वा सूचिया नीहरणपयोगगणनाय. बहू पाचित्तियोति योजना, पयोगप्पमाणापत्तियो होन्तीति अत्थो. 1169. अनेका पाचित्तियापत्ती होन्तीति योजना. आरपथेति सूचिमग्गे. दुतिये पथेति एत्थ आर-सद्दो गाथाबन्धसुखत्थं लुत्तोति वेदितब्बो. 1170. का हि नाम कथाति “अनेकापत्तियो होन्ती”ति एत्थ किं वत्तब्बन्ति अत्थो. तिकपाचित्तियन्ति “अञ्ञातिकाय अञ्ञातिकसञ्ञी, वेमतिको, ञातिकसञ्ञी चीवरं सिब्बति वा सिब्बापेति वा, आपत्ति पाचित्तियस्सा”ति (पाचि. 178) वुत्तं तिकपाचित्तियं. 1172. अञ्ञं परिक्खारन्ति उपाहनत्थविकादिं. सिब्बतोति एत्थ “सिब्बापयतो”ति अधिकारतो लब्भति. सिक्खमानसामणेरियो सिक्खमानादिका नाम. 1173. सिब्बनकिरियाय आपज्जितब्बतो क्रियं.
चीवरसिब्बनकथावण्णना.
1174-5. संविधायाति “अज्ज याम, स्वे यामा”ति-आदिना नयेन संविदहित्वा. यथाह “अज्ज वा हिय्यो वा परे वा गच्छामाति संविदहती”ति (पाचि. 183). मग्गन्ति एकद्धानमग्गं, अन्तमसो गामन्तरम्पि. अञ्ञत्र समयाति “तत्थायं समयो, सत्थगमनीयो होति मग्गो सासङ्कसम्मतो सप्पटिभयो”ति (पाचि. 182) वुत्तकालविसेसा अञ्ञत्राति वुत्तं होति. सत्थवाहेहि विना अगमनीयो मग्गो सत्थगमनीयो नाम. चोरानं सयितनिसिन्नट्ठितखादितपीतट्ठानानि यत्थ दिस्सन्ति, तादिसो मग्गो सासङ्को नाम. चोरेहि हतमारितघातविलुत्तमनुस्सा यत्थ पञ्ञायन्ति, सो सप्पटिभयो नाम. इधाति इमस्मिं भिक्खुनिया सद्धिं कतसंविधानं अविराधेत्वा ताय एकद्धानमग्गं पटिपज्जनकालेति अत्थो. अञ्ञो गामो गामन्तरं, तत्थ ओक्कमनं उपगमनं गामन्तरोक्कमो, तस्मिं कतेति अत्थो. अगामके अरञ्ञे अद्धयोजनातिक्कमे वाति योजना, गामरहितं अरञ्ञमग्गम्पि द्विगावुतं अतिक्कन्ते वाति अत्थो. 1176. “आपत्ति होती”ति सामञ्ञतो दस्सित-आपत्तिया भेदाभेदं दस्सेतुमाह “एत्था”ति-आदि. एत्थाति इमस्मिं सिक्खापदविनिच्छये, पकरणे वा. दुक्कटं दीपितन्ति सम्बन्धो. अकप्पियभूमट्ठोति एत्थ अकप्पिया भूमि नाम अन्तोगामे भिक्खुनुपस्सयद्वारकोट्ठकोति एवमादि. यथाह अट्ठकथायं “सचे पन अन्तोगामे भिक्खुनुपस्सयद्वारे रथिकाय, अञ्ञेसु वा चतुक्कसिङ्घाटकहत्थिसालादीसु संविदहन्ति, भिक्खुनो आपत्ति दुक्कटस्सा”ति (पाचि. अट्ठ. 182-183). एत्थ च चतुन्नं मग्गानं सम्बन्धट्ठानं चतुक्कं. तिण्णं मग्गानं सम्बन्धट्ठानं सिङ्घाटकं. 1177. कप्पियभूमि नाम भिक्खुनुपस्सयादि. यथाह “सचे उभोपि भिक्खुनुपस्सये वा अन्तरारामे वा आसनसालाय वा तित्थियसेय्याय वा ठत्वा संविदहन्ति, अनापत्ति. कप्पियभूमि किरायं. तस्मा एत्थ संविदहनपच्चया दुक्कटापत्तिं न वदन्ती”ति (पाचि. अट्ठ. 182-183). तेनेवाह “न वदन्तस्स दुक्कटन्”ति. “न वदन्ति अस्सा”ति पदच्छेदो. 1178. उभयत्थाति अकप्पियभूमियं ठत्वा संविधाय गमने, कप्पियभूमियं ठत्वा संविधाय गमने चाति उभयविकप्पे. गच्छन्तस्सेवाति एवकारेन निक्खन्तस्स जोतकं. यथाह “निक्खमने अनापत्ती”ति. “भिक्खुनो”ति इमिना भिक्खुनिया अनापत्तिभावं दीपेति. आपत्तिखेत्तनियमनत्थमाह “अनन्तरस्सा”ति-आदि. 1179. तत्रापीति कप्पियभूमि-उपचारोक्कमनेपि. उदीरितन्ति महापच्चरियं. यथाह “महापच्चरियं वुत्तन्”ति. 1180. अन्तराति अत्तनो निक्खन्तगामस्स, अनन्तरगामस्स च वेमज्झे. यथाह “गामतो निक्खमित्वा पन याव अनन्तरगामस्स उपचारं न ओक्कमति, एत्थन्तरे संविदहितेपि भिक्खुनो दुक्कटन्”ति (पाचि. अट्ठ. 182-183). इमस्मिं सिक्खापदे कालद्वारमग्गानं वसेन तयो सङ्केतविसङ्केताति तेसु मग्गद्वारविसङ्केतेपि आपत्ति होतेवाति दस्सेतुमाह “द्वार…पे… वुच्चती”ति. कालविसङ्केते पन अनापत्तिं वक्खति. आपत्ति पाचित्ति. 1181. असंविदहिते कालेति “पुरेभत्तं गमिस्सामा”ति-आदिना कतसंविधानानं पच्छाभत्तादि असंविदहितकालं नाम, तस्मिं. भिक्खुस्सेव विधानस्मिन्ति भिक्खुनिया संविधानं विना भिक्खुस्सेव विधाने सति आपत्ति दुक्कटं. 1182. समये विदहित्वा गच्छतो वा असमये विदहित्वा विसङ्केतेन गच्छतो वा आपदासु विदहित्वा गच्छतो वा अनापत्तीति योजना. तथाति “विदहित्वा गच्छतो अनापत्ती”ति इदं अतिदिसति. तत्थ समयो नाम यथावुत्तकालविसेसो. विसङ्केतो नाम कालविसङ्केतो, “असुकस्मिं दिवसे असुकवेलाय गमिस्सामा”ति संविदहित्वा गमनकाले तस्स कालसङ्केतस्स विभवनन्ति वुत्तं होति. यथाह “कालविसङ्केतेयेव अनापत्ती”ति (पाचि. अट्ठ. 185). आपदा नाम रट्ठभेदे जनपदानं पलायनकालो. यथाह “रट्ठभेदे चक्कसमारुळ्हा जनपदा परियायन्ति, एवरूपासु आपदासू”ति (पाचि. अट्ठ. 185). एत्थ च रट्ठभेदेति रट्ठविलोपे. चक्कसमारुळ्हाति इरियापथचक्कं, सकटचक्कं वा समारुळ्हा. उम्मत्तकादिनोति आदि-सद्देन खित्तचित्तादयो गहिता. 1183. कायवाचादिकत्तयाति एत्थ आदि-सद्देन चित्तं गहितं, कायवाचाचित्ताति वुत्तं होति.
संविधानकथावण्णना.
1184. उद्धं जवतीति उज्जवनी, पटिसोतगामिनी नावा, तं. अधो जवनतो ओजवनी, अनुसोतगामिनी नावा, तं. अभिरुहेय्याति एत्थ “संविधाया”ति सेसो. यथाह “यो पन भिक्खु भिक्खुनिया सद्धिं संविधाय एकं नावं अभिरुहेय्या”ति (पाचि. 186). लोकस्सादसङ्खातमित्तसन्थवेन तं नावं आरुय्ह कीळनचित्तं पुब्बङ्गमं कत्वा अञ्ञमञ्ञं संविधायाति अत्थो. यथाह अट्ठकथायं “लोकस्सादमित्तसन्थववसेन कीळापुरेक्खारो संविदहित्वा”ति (पाचि. अट्ठ. 188). 1185. सगामतीरपस्सेन गमने गामन्तरवसेन वा पाचित्ति, अगामतीरपस्सेन गमने अद्धयोजने पाचित्ति अद्धयोजनातिरेके ठाने गामे विज्जमानेपि अविज्जमानेपि.