परिक्खारचोळं कातुम्पि वट्टतीति बद्धसीमतो बहि वसन्तेन एककेन तेचीवरिकेन अन्तो-अरुणे असतिया तीसु चीवरेसु हत्थपासे अकतेसु निस्सग्गियं पाचित्तियं होतीति, विनयकम्मं कातुं सभागपुग्गलानं दुल्लभत्ता च सुखपरिहारत्थं तीसु एकं वा सब्बानि एव वा तिचीवरनामेन कताधिट्ठानानि पच्चुद्धरित्वा परिक्खारचोळनामेन अधिट्ठातुम्पि वट्टतीति वुत्तं होति.
एवं अग्गहेत्वा “सचे तिचीवरं परिक्खारचोळाधिट्ठानं लभेय्य, उदोसितसिक्खापदे परिहारो निरत्थको भवेय्या”ति (पारा. अट्ठ. 2.469) वुत्तं महापदुमत्थेरस्स मतं दस्सेतुमाह “एवं चुदोसिते”ति-आदि. एवं चेति एवं तिचीवरं परिक्खारचोळं अधिट्ठहित्वा परिहरितुं वट्टति चे. उदोसितेति इमस्स सिक्खापदस्स अनन्तरे दुतियकथिनसिक्खापदे. वुत्तो परिहारोति “एककुलस्स गामो होति परिक्खित्तो च. अन्तोगामे चीवरं निक्खिपित्वा अन्तोगामे वत्थब्बन्”ति-आदिना (पारा. 478) नयेन पदभाजनावसाने वुत्तो, इध च “गामादीसु पदेसेसू”ति-आदिना नयेन अनन्तरं वक्खमानो तिचीवरस्स परिहरणविधि. निरत्थकोति परिक्खारचोळनामेन अधिट्ठितचीवरस्स तेन विधिना तिचीवरं अपरिहरन्तस्सापि भिक्खुनो अनापत्तिभावतो निप्पयोजनोति अत्थो.
590. तप्परिहरितुमाह “न”इच्चादि. न निरत्थकोति योजना. हेतुं दस्सेतुमाह “तेचीवरिकस्सेवा”ति-आदि. यो तिचीवरनामेन अधिट्ठानं अपच्चुद्धरित्वा सतिं उपट्ठपेत्वा अन्तो-अरुणे चीवरं हत्थपासतो अमोचेत्वा अरुणं उट्ठापेति, तादिसस्स तेचीवरिकस्सेव तस्मिं सिक्खापदे उदोसितपरिहारस्स भगवता देसितत्ताति अत्थो. यस्मा तादिसस्सेव तेचीवरिकस्स उदोसितसिक्खापदे परिहारो वुत्तो, तस्मा. तं सब्बम्पीति तं नवविधं सब्बम्पि चीवरं. परिक्खारचोळस्साति परिक्खारचोळनामेन अधिट्ठहित्वा चीवरं परिभुञ्जितुकामस्स परिक्खारचोळनामेन अधिट्ठातुं वट्टति.
591. इमिना उदोसितपरिहारस्स अनिरत्थकभावं साधेत्वा इदानि “तिचीवरं परिक्खारचोळनामेनापि अधिट्ठातुं वट्टती”ति इमस्स अधिकत्थस्स महाकारुणिकेन अनुञ्ञातभावे किरियन्तरानुजाननसङ्खात-अधिकवचनस्स ञापकहेतुभावं दस्सेतुमाह “अधिट्ठेती”ति-आदि. इमस्मिंयेव सिक्खापदे अनापत्तिवारे “अनापत्ति अन्तोदसाहं अधिट्ठेति, विकप्पेती”ति पाठे अनापत्तिभावे “अधिट्ठेती”ति एत्तकेनेव परियत्ते (पारा. 469) “विकप्पेती”ति किरियन्तरानुजाननेन पकारन्तरेनापि दोसो नत्थीति अधिप्पायस्स विञ्ञापितत्ताति अत्थो.
592. एवं करोन्तस्साति तिचीवरनामेन अधिट्ठानं पच्चुद्धरित्वा परिक्खारचोळनामेन अधिट्ठहन्तस्स. इदानि अतिप्पसङ्गं दस्सेतुकामस्स चोदकस्स अधिप्पायं दस्सेतुमाह “एवन्”ति-आदि. मूलाधिट्ठानं पहाय कातब्बप्पकारन्तरस्सापि विज्जमानत्ता तिचीवरं पच्चुद्धरित्वा मुखपुञ्छनादिकं कत्वा अधिट्ठहतोपि दोसो न सियाति कस्मा नापज्जतीति अत्थो. न-इति अतिप्पसङ्गनिवारणे.
593. किच्चविधानतोति तेसं मुखपुञ्छनादीनं अत्तनो अत्तनो किच्चस्स साधनतो, तादिसं किच्चविसेसापेक्खं विना तंतंनामेन अधिट्ठातुं न युज्जतीति अधिप्पायो. अकिच्चस्साति मुखपुञ्छनादिकिच्चरहितस्स. अधिकस्साति पच्चुद्धरित्वा पठमं अधिट्ठानस्स विजहितत्ता अतिरेकस्स. अस्साति तिचीवरस्स. अधिट्ठानं तु युज्जतीति दसाहं अनतिक्कमित्वा परिक्खारचोळनामेन अधिट्ठानं पन युज्जति.
594. निधानस्स मुखं उपायोति निधानमुखं, अन्तरवासकादितंतंचीवरनामेन अधिट्ठानतो अतिरेकं यं किञ्चि चीवरं यथा ठपितं आपत्तिं न करोति, तथा निधानस्स उपायोति अत्थो. एतं परिक्खारचोळाधिट्ठानं. महापच्चरियन्ति ब्राह्मणतिस्सभये भिक्खुसङ्घं जम्बुदीपं नेतुं सक्कस्स देवानमिन्दस्स आणत्तिया विसुकम्मेन निम्मितमहापच्चरियं निसीदित्वा लिखितत्ता तंनामकायं विनयट्ठकथायं, “महापच्चरियादिसू”तिपि लिखन्ति.
595. परिक्खारचोळनामेन अधिट्ठानविधानस्स वुत्तप्पमाणं कतमन्ति आह “चीवरन्”ति-आदि. “निदाने उप्पत्तितो”ति पदच्छेदो. “चीवरं परिपुण्णन्”ति निदाने “तिचीवरं सम्पुण्णं विज्जति, इदमतिरेकचीवरं किं कातब्बन्”ति भिक्खूहि भगवतो आरोचितवत्थुम्हि उप्पत्तितोति परिक्खारचोळाधिट्ठानस्स उप्पन्नत्ता, अनुञ्ञातत्ताति अत्थो. “तेन खो पन समयेन भिक्खूनं परिपुण्णं होति तिचीवरं, अत्थो च होति परिस्सावनेहिपि थविकाहिपि. भगवतो एतमत्थं आरोचेसुं. अनुजानामि भिक्खवे परिक्खारचोळकन्”ति (महाव. 357) एत्थ पाळियं एवं विप्पवाससुखत्थं नामेनाधिट्ठिततिचीवरं अधिट्ठानं पच्चुद्धरित्वा परिक्खारचोळनामेन अधिट्ठातुं वट्टतीति साधनेन तदेकसाधनत्ता एव एकम्पि चीवरं विकप्पेतुं वट्टतीति वुत्तमेव होति. तेनेवाह अट्ठकथायं “एवञ्च सति यो तिचीवरे एकेन चीवरेन विप्पवसितुकामो होति, तस्स तिचीवराधिट्ठानं पच्चुद्धरित्वा विप्पवाससुखत्थं विकप्पनाय ओकासो दिन्नो होती”ति (पारा. अट्ठ. 2.469).
596-8. एत्तावता कप्पियचीवरञ्च तत्थ कत्तब्बञ्च दस्सेत्वा इदानि अकप्पियचीवरं दस्सेतुमाह “कुसवाकादी”ति-आदि. कुसन्ति दब्बतिणं. वाकन्ति रुक्खादीनं वाकं. आदि-सद्देन फलकं गहितं, चीर-सद्दो चीवरपरियायो, इमस्मिं कुसादयो गन्थेत्वा कते चीवरेयेव वत्तति. केसजं कम्बलन्ति मनुस्सकेसेहि वीतकम्बलञ्च. वालजं कम्बलन्ति अस्सवालचमरवालेहि वीतकम्बलञ्च. उलूकपक्खन्ति कोसियसकुणपत्तं. इध पन तं गन्थेत्वा कतचीवरमेव गहेतब्बं. अजिनक्खिपेति अजिनदीपिचम्मे. “धारयतो थुल्लच्चयन्”ति पच्चेकं सम्बन्धो.
कदलिदुस्सेति कदलिवाकमयवत्थे. एरकदुस्सेति एरकमयवत्थे. अक्कदुस्सेति अक्कदण्डे वा तेसं सुत्तानि वा गहेत्वा कतवत्थे. पोत्थकेति मकचिवाकमयवत्थे. तिरीटे वाति एवंनामके रुक्खतचे. वेठनेति सीसवेठने. कञ्चुकेति कवचे.
सब्बनीलकेति केवलनीलके. एस नयो मञ्जेट्ठादीसु. महानामरत्तेति तनुपदुमदलवण्णरत्ते. महारङ्गरत्तेति सतपदिवण्णरत्ते.
599. अच्छिन्नदसकेति अच्छिन्ना दसा यस्स, तस्मिं चीवरे. एस नयो दीघदसेपि. फलदसेति फलसदिसगन्थिता दसा यस्स, तस्मिं. पुप्फदसेति कण्णिकं बन्धित्वा विकासेत्वा कता दसा यस्स, तस्मिं चीवरेति अत्थो. अच्छिन्नचीवरस्साति नग्गं कत्वा चोरेहि विलुत्तचीवरस्स एत्थाति कुसवाकादीसु, सब्बनीलादीसु च. किञ्चीति एकम्पि अकप्पियं नत्थि अननुलोमिकं नत्थि. “नग्गेन एतेसु अकप्पियचीवरेसु यंकिञ्चि लद्धं, तेन हिरिकोपिनं पटिच्छादेत्वा पच्छा कप्पियचीवरे लद्धे तं अधिवासेत्वा इदं अकप्पियचीवरं परिच्चजितब्बं. सब्बनीलकादिवत्थेसु लद्धेसु कप्पियरजनेन रजित्वा, तं वण्णं नासेत्वा वा कप्पियवत्थानि उभयपस्सेसु अल्लियापेत्वा, पटिच्छादेत्वा वा निवासेतुं वट्टती”ति अट्ठकथायं वुत्तं.
600. “अन्तोदसाहन्”ति इदं “अधिट्ठेती”ति-आदीहि सब्बपदेहिपि योजेतब्बं. विस्सज्जेतीति अञ्ञस्स देति. इध दानं दुविधं सम्मुखादानं, परम्मुखादानन्ति. पटिग्गाहकं दिस्वा “इदं तुय्हं दम्मी”ति दानं सम्मुखादानं नाम. परम्मुखा “इदं इत्थन्नामस्स दम्मी”ति दिन्नं परम्मुखादानं. “इदं त्वं गण्हाही”ति वा “तुय्हं गण्हाही”ति वा वुत्ते “मय्हं गण्हामी”ति सचे वदति, दानगहणद्वयम्पि सुद्धं. “इदं तव सन्तकं करोहि, तव सन्तकं होतु, तव सन्तकं होती”ति दायकेन वुत्ते गण्हन्तोपि “मम सन्तकं करोमि, मम सन्तकं होतु, मम सन्तकं होती”ति वदति चे, दानं, गहणञ्च असुद्धं होति. “तव सन्तकं करोही”ति वुत्ते पन “साधु भन्ते मय्हं गण्हामी”ति वत्वा गण्हाति, गहणं सुद्धं. “इदं तुय्हं गण्हाही”ति वुत्ते “अहं न गण्हामी”ति वदति, पुन “दिन्नं मया, तुय्हं गण्हाही”ति वुत्ते इतरोपि पुन पटिक्खिपति, तं चीवरं कस्सचि असन्तकत्ता दसाहातिक्कमेनापि निस्सग्गियं न होतीति पच्छा तेसु द्वीसु यो इच्छति, तेन अधिट्ठाय परिभुञ्जितब्बन्ति सब्बमिदं अट्ठकथाय (पारा. अट्ठ. 2.469 अत्थतो समानं) वुत्तं.
अधिट्ठितचीवरे अधिट्ठाने वेमतिकेन अत्तनो विमतिं पठमं आवि कत्वा “सचे अनधिट्ठितं, एवं कते कप्पियं होती”ति चिन्तेत्वा निस्सज्जेत्वा विनयकम्मं करोन्तस्स मुसावाददोसो नापज्जति. यथाह अट्ठकथायं “न हि एवं जानापेत्वा विनयकम्मं करोन्तस्स मुसावादो होती”ति (पारा. अट्ठ. 2.469). “केचि ‘तथा वेमतिकचीवरं अञ्ञेन विस्सासेन गहेत्वा पुन दातब्बन्’ति वदन्ति, तं न सुन्दरन्”ति (पारा. अट्ठ. 2.469 थोकं विसदिसं) तत्थेव वुत्तं.
विनस्सतीति चोरादीहि विनस्सति. “नस्सति, डय्हति, अच्छिन्दित्वा गण्हन्ती”ति इमानिपि विनासप्पकारत्ता “विनस्सती”ति इमिनाव सङ्गय्हन्ति. तत्थ “नस्सती”ति इदं चोरादीहि हटं सन्धाय वुत्तं, “विनस्सती”ति इदं उन्दूरखायितादिं सन्धाय वुत्तं, “डय्हती”ति अग्गिना दड्ढं सन्धाय. विस्सासेति एत्थ सन्दिट्ठो च सम्भत्तो च आलपितो च जीवति च गहिते चत्तमनो होतीति पञ्चङ्गसमन्नागतेन अत्तनि विस्सासेन अञ्ञेन गहितेति अत्थो. पकासिताति “अनापत्ति अन्तोदसाहं अधिट्ठेती”ति-आदिना (पारा. 469) नयेन वुत्ता.
601. इदं पन समुट्ठानं नामेन कथिनसमुट्ठानं नामाति अत्थो. इदं कथिनसमुट्ठानं नाम कायवाचतो च कायवाचाचित्ततो च समुट्ठाति. अतिरेकचीवरभावस्स जाननचित्तेन पण्णत्तिजाननचित्ते असतिपि आपत्तिसम्भवतो अचित्तं. अनधिट्ठानतो, अविकप्पनतो च अक्रियं. कम्मट्ठानमनुयुञ्जन्तो वा चेतियादिं वन्दन्तो वा एकादसमं अरुणं उट्ठापेति, कुसलचित्तो आपज्जति, कलहादिपसुतो वा वीतिक्कमं जानन्तो वा उट्ठापेति, अकुसलचित्तो आपज्जति, खीणासवो पन असतिया वा पण्णत्तिं अजानन्तो वा तथा करोन्तो अब्याकतचित्तो आपज्जतीति तिचित्तं. वुत्तनयेन कम्मट्ठानादिमनुयुञ्जन्तस्स सोमनस्सचित्तसमङ्गिनो सुखवेदना, उपेक्खाचित्तसमङ्गिनो उपेक्खावेदना, कलहादिपसुतस्स दोमनस्सचित्तसमङ्गिनो दुक्खवेदना होतीति तिवेदनं. एस नयो उपरिपि एवरूपे ठाने योजेतब्बो.

पठमकथिनकथावण्णना.

602. गामादीसु पदेसेसु तिपञ्चसूति तिचीवरानि निक्खिपित्वा विप्पवासेन दोसं, उप्पज्जनट्ठानञ्च दस्सेतुं “गामो एकूपचारो”ति-आदिना (पारा. 477) नयेन पाळियं वुत्तगामनिवेसन-उदोसित-अट्टमाळपासादहम्मियनावासत्थखेत्तधञ्ञकर- ण-आरामविहाररुक्खमूल-अज्झोकाससङ्खातेसु पन्नरससु चीवरनिक्खेपट्ठानेसूति वुत्तं होति. एत्थ गामो नाम एककुटिकादिगामो.
निवेसनं नाम गामतो बहि चतुसालादिको गेहो. तेनाह गण्ठिपदे “गामनिवेसनानं विसेसं वदन्ता ‘पुन एकपरिच्छेदं कत्वा निवेसिता बहुगेहा निवेसनं नाम होन्ती’ति वदन्ति, तस्मा इदं निवेसनादि सब्बं ‘गामतो बही’ति गहेतब्बन्”ति. इदञ्च तत्थेव वुत्तं “निवेसनादिकं अन्तोगामे चे होति, गामे वुत्तपरिहारस्सेव लब्भनतो अन्तोगामतो बही’ति गहेतब्बन्”ति.