पञ्चन्नं समाहारो पञ्चकं, दस्सितप्पकारपञ्चखण्डेहि सिब्बितचीवरं पञ्चकं नाम. आदि-सद्देन सत्तखण्डादीहि सिब्बितचीवरानं गहणं. तेनेवेत्थाह कत्तब्बं तु तिचीवरन्ति. सत्तखण्डस्स चीवरस्स एकं मज्झिमखण्डं विवट्टनाममेव होति, तस्स उभोसु पस्सेसु द्वे द्वे खण्डानि चूळानुविवट्टमहानुविवट्टसङ्खातानि अनुविवट्टनामानेव होन्ति. वुत्तञ्चेतं अट्ठकथायं अथ वा अनुविवट्टन्ति विवट्टस्स एकपस्सतो द्विन्नं, एकपस्सतो द्विन्नन्ति चतुन्नम्पि खण्डानमेतं नामन्ति (महाव. अट्ठ. 345). बाहन्तन्ति द्वीसु परियन्तेसु सिब्बनीयं बाहिरखण्डद्वयं, तञ्च सङ्घटेत्वा बाहमत्थके ठपियमानत्ता मञ्चा उक्कुट्ठिं करोन्तीति-आदीसु विय आधेय्ये आधारोपचारवसेन बाहाति च चीवरस्स परियन्तावयवत्ता अन्तन्ति च वुच्चति. वुत्तम्पि चेतं बाहन्तन्ति सुप्पमाणं चीवरं पारुपन्तेन संहरित्वा बाहाय उपरि ठपिता उभो अन्ता बहिमुखा तिट्ठन्ति, तेसं एतं नामन्ति (महाव. अट्ठ. 345). इदं सत्तखण्डचीवरमेव महा-अट्ठकथायं विहितन्ति इदानिपि तदेव वट्टति. वुत्तम्पि चेतं अयमेव हि नयो महा-अट्ठकथायं वुत्तोति. भिक्खुना कुसिं
पे
बाहन्तम्पिचाति सब्बं विधिं दस्सेत्वाव छिन्नं पञ्चकादिप्पभेदकं समणसारुप्पं तिचीवरं कत्तब्बन्ति योजना. 565-6. यथावुत्तविधिं अविराधेत्वा चीवरं कप्पबिन्दुं दत्वा सङ्घाटि-आदिनामेन अधिट्ठाय परिभुञ्जन्तस्स अधिट्ठानं कथं भिज्जतीति आह दानेनाति-आदि. दानेनाति अञ्ञस्स दानेन. अच्छिज्जगाहेनाति अञ्ञेन अच्छिन्दित्वा गहणेन. विस्सासग्गहणेन चाति अत्तनि विस्सासेन अञ्ञस्स गहणेन. हीनायावत्तनेनाति सिक्खं अप्पच्चक्खाय गिहिभावूपगमनेन अञ्ञस्स दाने विय चीवरे निरालयभावेनेव परिच्चत्ता. केचि पन हीनायावत्तनेनाति भिक्खुनिया गिहिभावूपगमनेनाति एवमत्थं गहेत्वा भिक्खु पन विब्भन्तोपि याव सिक्खं न पच्चक्खाति, ताव भिक्खुयेवाति अधिट्ठानं न विजहतीति वदन्ति, तं न गहेतब्बं भिक्खुनिया हीनायावत्तनेनाति विसेसेत्वा अवुत्तत्ता, भिक्खुनिया च गिहिभावूपगमने अधिट्ठानविजहनं विसुं वत्तब्बन्ति नत्थि तस्सा विब्भमनेनेव अस्समणिभावतो. सिक्खायाति भिक्खुसिक्खाय. पहानेनाति पच्चक्खानेन. सिक्खापच्चक्खानं पनेत्थ सचे भिक्खुलिङ्गे ठितो सिक्खं पच्चक्खाति, तस्स कायलग्गम्पिचीवरं अधिट्ठानं विजहतीति दस्सनत्थं गहितं. सिक्खाय च पहानतोति च लिखन्ति, तं हीनायावत्तनेनापि, सिक्खाय च पहानतोति पाठक्कमे सति युज्जति. यथावुत्तो पन पाठो सिक्खाय च पहानेन, हीनायावत्तनेनपीति पाठक्कमे युज्जति. यथा तथा वा होतु, न कोचि विरोधो. पच्चुद्धारेनाति चीवरस्स पच्चुद्धरणेन. कालकिरियायाति अट्ठकथावचनतो विनासेनाति चीवरसामिकस्स जीवितविनासोव वुच्चतीति. लिङ्गस्स परिवत्तनाति भिक्खुस्स इत्थिलिङ्गपरिवत्तना, भिक्खुनिया पुरिसलिङ्गपरिवत्तनाति एवं उभयथा लिङ्गस्स परिवत्तनेन. सब्बं नवविधम्पि चीवरं. अधिट्ठानन्ति एत्थ इमेहि अट्ठहीति सेसो. वुत्तोवायमत्थो अट्ठकथायं तत्थ पुरिमेहि अट्ठहि सब्बचीवरानि अधिट्ठानं विजहन्तीति (पारा. अट्ठ. 2.469). भिज्जतीति पजहति. छिद्दस्स भावो छिद्दभावो, तस्मिं, छिद्दे सति छिद्दे जातेति वुत्तं होति. तिचीवरन्ति तीसु चीवरेसु अञ्ञतरन्ति वुत्तं होति. तिचीवरमेव वाति गहेतब्बं. वुत्तञ्च छिद्दभावेन पन तिचीवरस्सेवाति. 567. कीवप्पमाणे छिद्दे जातेति आह कनिट्ठस्साति-आदि. कनिट्ठ
पे
माणकन्ति इमिना हेट्ठिमपरिच्छेदं दस्सेति. 568. एको तन्तुपीति दीघतो वा तिरियतो वा एकम्पि सुत्तं. 569. जिण्णट्ठाने अग्गळं देन्तेन तेचीवरिकेन वत्तितब्बविधिं दस्सेतुमाह पठमन्ति-आदि. पठमन्ति छिन्नट्ठानस्स छिन्दनतो पुब्बेयेव. अग्गळं दत्वाति वत्थखण्डं अल्लियापेत्वा. रक्खतीति एत्थ अधिट्ठानन्ति अनुवत्तते, तेचीवरिको भिक्खूति लब्भति, एवं वत्थखण्डं अल्लियापेन्तो तेचीवरिको भिक्खु अधिट्ठानं रक्खतीति वुत्तं होति. विपरियायेन अधिट्ठानं भिन्दतीति लब्भति. पठमं द्वे कोटियो घटेत्वाति योजना. मज्झे जिण्णं अधिट्ठितचीवरं मज्झे छिन्दन्तो ततो पुब्बेयेव द्वे कोटियो एकतो घटेत्वा सिब्बित्वा. पच्छाति कोटिघटनतो पच्छा. छिन्दतीति मज्झं उभयकोटिं कातुं छिन्दति. रक्खतीति वुत्तप्पकारमेव. 570. तिचीवरे कत्थ जातं छिद्दमधिट्ठानं भिन्दतीति आह चतुरङ्गुलाति-आदि. चत्तारि च अट्ठ च चतुरट्ठं, चतुन्नं अट्ठन्नं वा अङ्गुलानं समाहारो चतुरट्ठङ्गुलं, तस्माति गहेतब्बं. चतुरङ्गुला अट्ठङ्गुलाति योजना. ओरन्ति अब्भन्तरं. एकञ्च द्वे च एकद्वे, तेसं एकद्विन्नं, चीवरानन्ति पकरणतो लब्भति, एकस्स चीवरस्स, द्विन्नञ्च चीवरानन्ति योजना. यथासङ्ख्यानुद्देसवसेन एकस्स तिरियतो चतुरङ्गुलतो ओरं, द्विन्नं तिरियतो अट्ठङ्गुलतो ओरन्ति योजना. वाक्यद्वयेपि छिद्दं भिन्दतेवाति योजेतब्बं. एकस्स चीवरस्साति अन्तरवासकचीवरस्स. तिरियतोति वित्थारतो. चतुरङ्गुलं ओरन्ति चतुरङ्गुलतो अब्भन्तरे छिद्दं अधिट्ठानं भिन्दति. द्विन्नन्ति उत्तरासङ्गसङ्घाटीनं. तिरियतोति वित्थारतो. अट्ठङ्गुलतो ओरन्ति अट्ठङ्गुलतो अब्भन्तरे. तिण्णम्पि दीघतो विदत्थिया ओरं छिद्दं अधिट्ठानं भिन्दतेवाति योजना. एत्थ विदत्थि वड्ढकिविदत्थि गहेतब्बा. एवं वुत्तपरिच्छेदब्भन्तरे छिद्दे जाते तस्स चीवरस्स अतिरेकचीवरत्ता दसाहमनतिक्कमित्वा सूचिकम्मं कत्वा अधिट्ठातब्बं. तथा अकरोन्तेन पन परिक्खारचोळं अधिट्ठातब्बं. 571. निसीदनस्साति निसीदनचीवरस्साति वत्तब्बे उत्तरपदलोपेन वुत्तन्ति दट्ठब्बं. दियड्ढाति एत्थ विसेसितब्बा विदत्थि द्वे विदत्थियोति च सुगतस्स विदत्थियाति च वुत्तसामत्थिया लब्भति. अड्ढेन दुतिया दियड्ढा, दुतियं अड्ढमेतस्साति दुतियड्ढाति वत्तब्बे तिय-पच्चयलोपेन दियड्ढाति वुत्तं, अड्ढदुतियाति वुत्तं होति. सुगतस्स विदत्थियाति पमाणनियमस्स कतत्ता वड्ढकिविदत्थिया तिस्सो विदत्थियो एका सुगतविदत्थि होति. इदं निसीदनचीवरं दीघतो वड्ढकिहत्थेन तिहत्थं, वित्थारतो छळङ्गुलाधिकद्विहत्थप्पमाणं होति. दसा विदत्थीति (पाचि. 533) वुत्तत्ता दियड्ढहत्था दसाति वेदितब्बा. 572. चतस्सोति एत्थापि विदत्थियोति सामत्थियाव लब्भति. कण्डुप्पटिच्छादियाति विभत्तिपरिणामेन दीघतोति योजना. 573. अड्ढं तेय्यं ततियं यस्सा सा अड्ढतेय्या, अड्ढततियाति वुत्तं होति. 574. ततो उत्तरिं तदुत्तरिं, तस्स तस्स वुत्तप्पमाणतो अतिरेकं. अधिकच्छेदनन्ति अधिकस्स पमाणातिरित्तट्ठानस्स छेदनं अस्स पाचित्तियस्स देसनायाति अधिकच्छेदनं, वुत्तप्पमाणतो अधिकट्ठानं छिन्दित्वा देसेतब्बं पाचित्तियं. उदीरितं वुत्तं पाळियाति अत्थो. 575. अप्पमाणेनाति गुणवसेन अप्पमाणेन सम्मासम्बुद्धेन. 576. सब्बं वट्टतीति सम्बन्धो. सब्बन्ति इमिना अट्ठकथाय आगतं नीलादिं सङ्गण्हाति. महन्तादिभेदं सब्बं पच्चत्थरणचीवरं वट्टति. 577. मुखपुञ्छनचोळं एकन्ति पदच्छेदो. एकं धोवित्वा याव सुक्खापीयति, ताव अञ्ञेन मुखपुञ्छनेन भवितब्बत्ता आह द्वेपि वट्टन्ति सब्बथाति. 579. पमाणतो, गणनतो च अतीताति पमाणगणनातीता. पमाणातीताति वचनेन विनयधरानं अप्पमाणगुणतं दस्सेति, गणनातीताति इमिना अतिक्कन्तगणनतं. पकतं विनये पठमं कतं बुद्धेन भगवता पञ्ञत्तं जानन्तीति पकतञ्ञू, विनयधरा, ते पकतञ्ञुनो. अपरिमाणगुणमणिगणभूसित-उपालिदासकादिमहाथेराचरियपरम्परागता सङ्ख्यापथातीता विनयधराति वुत्तं होति. 580. सुगतट्ठङ्गुलायामन्ति वड्ढकिरतनप्पमाणदीघं. चतुरङ्गुलवित्थतन्ति वड्ढकिविदत्थिप्पमाणवित्थारं. विकप्पनुपगं पच्छिमं चीवरं नाम होति. पच्छिमं चीवरन्ति परिस्सावनपटादीनं विसेसनं, पच्छिमचीवरप्पमाणन्ति वुत्तं होति. 581. परिस्सावपटन्ति उदकपरिस्सावनत्थं पटं. पत्तत्थविकन्ति पत्तकञ्चुकं. पोत्थकत्थविकन्ति पोत्थककञ्चुकं आदिग्गहणेन पच्छिमप्पमाणादिं यं किञ्चि पटं, दण्डपटञ्च सङ्गण्हाति. 582. अधिट्ठातुन्ति परिक्खारचोळं अधिट्ठातुं. Żhapiteti अनधिट्ठाय ठपिते. महापच्चरियं पन अनापत्तीति (पारा. अट्ठ. 2.469) आह. नत्थि दोसताति दोसो एव दोसता. अत्तनो सन्तकभावतो मोचेत्वा ठपितं सन्धाय महापच्चरियं अनापत्ति वुत्ताति वदन्ति. इमिना भेसज्जं चेतापेस्सामि, इदं मातुया दस्सामीति ठपेन्तेन अधिट्ठातब्बं. इदं भेसज्जस्स, मातुयाति विभजित्वा ससन्तकभावतो मोचिते अधिट्ठानकिच्चं नत्थीति अधिप्पायो. होति चेत्थ
यं वत्थं भिक्खुना लद्धं, कतं मातादिसन्तकं;
निस्सग्गियं न होतीति, तमाहु विनयञ्ञुनोति.
583. वस्समासे चतुरोति वस्साने चतुरो मासे, अधिट्ठानकिरियाय चत्तारो मासे अविच्छेदोति अच्चन्तसंयोगे उपयोगवचनं. वस्सिके चत्तारो मासे निवासेतब्बा साटिका वस्सिकसाटिका. 584. कण्डुं पटिच्छादेतीति कण्डुप्पटिच्छादि, कण्डुरोगातुरस्स भिक्खुनो तप्पटिच्छादनत्थमनुञ्ञातचीवरस्सेतमधिवचनं. होन्ति चेत्थ
मातिकट्ठकथायस्सा, कण्डुच्छादिकसाटिया;
न कालातिक्कमे वुत्तं, अधिट्ठानविवट्टनं.
अधिट्ठानपहानङ्गे-सु वुत्तत्ता विसेसतो;
वीमंसितब्बं विञ्ञूहि, तत्थ यं कारणं सियाति.
586. असम्मुखे एतन्ति चाति वचनेनेव सम्मुखे इमन्ति विञ्ञायति. विचक्खणो पच्चुद्धरेय्याति योजना. 587. अधिट्ठितन्ति अधिट्ठानं. 588. इति सब्बमिदन्ति एवं वुत्तं इदं तिचीवरादीनं पमाणादिसब्बविधानं. तेचीवरिकभिक्खुनोति तिचीवराधिट्ठानेन अधिट्ठिततेचीवरिकस्स विनयतेचीवरिकस्स. तिण्णं चीवरानं समाहारो तिचीवरं, तिण्णं तिचीवरानं समाहारोति तितिचीवरन्ति वत्तब्बे एकदेससरूपेकसेसनयेन तिचीवरन्ति नवचीवरानि सङ्गहितानि, तिचीवरे नियुत्तो तेचीवरिकोति विनयतेचीवरिको वुच्चति. धुतङ्गतेचीवरिकस्सापि तिचीवरे इदमेव विधानन्ति सोपि सङ्गय्हति. अञ्ञेसु वा पन छसु चीवरेसु परिक्खारचोळं एकं अंसकासावमेव वट्टति. तथा वत्वावाति इमं परिक्खारचोळं अधिट्ठामीति-आदिना नयेन वत्वा. तं परिक्खारचोळं. परिक्खारचोळमस्स अत्थि, तत्थ वा नियुत्तोति परिक्खारचोळिको. 589. तिचीवरं पन परिक्खारचोळं अधिट्ठातुं वट्टति, न वट्टतीति अनुयोगं कत्वा वट्टतीति (पारा. अट्ठ. 2.469) अट्ठकथाय वुत्तत्ता इध तिचीवरन्ति चीवरत्तयमेव वुत्तं. सुखपरिहारत्थं एकम्पि विकप्पेतब्बन्ति वचनतो एकदेसे समुदायोपचारवसेन एकम्पि विकप्पेतब्बमेव होति.