निस्सग्गियकथावण्णना
551. एवं अनियतकथं दस्सेत्वा इदानि निस्सग्गियकथं दस्सेतुमाह “खोमन्”ति-आदि खोमन्ति एवंनामकं चीवरं. खोमन्ति गच्छविसेसस्स नामं, तस्स वाकेहि कतचीवरं कारणोपचारवोहारवसेन “खोमन्”ति वुत्तं. कप्पासन्ति कप्पाससुत्तमयं चीवरं, इदम्पि वुत्तनयेनेव “कप्पासन्”ति वुच्चति. कोसेय्यं नाम कोसकारकिमिकोसं, कोसेन निब्बत्तं सुत्तं कोसेय्यं. इध पन तेन कोसेय्यसुत्तेन निब्बत्तं चीवरं “कोसेय्यन्”ति वुत्तं. साणन्ति साणवाकसुत्तेहि वायित्वा कतचीवरं. इदञ्च खोमं विय दट्ठब्बं. भङ्गन्ति खोमसुत्तादीनि सब्बानि, एकच्चानि वा मिस्सेत्वा कतचीवरं. इदम्पि करणप्पकारेन लद्धनामकं. “भङ्गं नाम एका गच्छजाति, तस्सा वाकमयसुत्तेहि वायित्वा कतचीवरन्”ति केचि. इमस्मिं पक्खे खोमं विय गहेतब्बं. कम्बलन्ति मनुस्सलोमवाळलोमं विना सेसलोमेहि वायित्वा कतचीवरं वुत्तन्ति. इदं “चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवरन्”ति (पारा. 463) पदभाजने च “खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्गन्”ति (पारा. अट्ठ. 2.462-463) अट्ठकथाय च वुत्तं सन्धायाह. “जातितो”ति इदं पमाणादिभेदस्स वक्खमानत्ता वुत्तं. जातितोति खोमादिसामञ्ञतो. सामञ्ञञ्हि “जाती”ति वुच्चति. दीघरस्सथूलसुखुमनीलपीतादिभेदभिन्नानं सब्बेसं वत्थावयवानं सङ्गाहिकखोमसुत्तमयतासामञ्ञं जातीति वुत्तं होति. एवं सेसेसुपि. 552. दुकूलन्ति एवंनामकं रुक्खवाकमयचीवरं. पत्तुण्णन्ति पत्तुण्णदेसे सञ्जातवत्थं. “पत्तुण्णं कोसेय्यविसेसो”ति अभिधानकोसे वुत्तं. चिनन्ति चिनदेसे उप्पन्नवत्थं. सोमारपट्टकन्ति सोमारदेसे उप्पन्नवत्थं. “सोमारचिनपटकन्”तिपि लिखन्ति, सोयेवत्थो. इद्धिजन्ति एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तं चीवरं. देवदिन्नन्ति देवताहि दिन्नं चीवरं. तञ्हि कप्परुक्खे निब्बत्तं, जालिनिया देवकञ्ञाय अनुरुद्धत्थेरस्स दिन्नवत्थसदिसं. तस्साति जातितो छब्बिधस्स कप्पियचीवरस्स. इदं छब्बिधचीवरं यथारहं अनुलोमिकं वुत्तन्ति अत्थो. दुकूलञ्हि साणस्स अनुलोमं वाकमयत्ता, पत्तुण्णादीनि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता, इद्धिजम्पि खोमादीनंयेव अञ्ञतरं होतीति तेसं अनुलोमं, देवदिन्नम्पि खोमादीनंयेव अनुलोमं होति तेसं अञ्ञतरभावतो. यथाह–
“साणस्स तु दुकूलञ्हि, इद्धिजं देवदिन्नकं;
खोमादीनंवसिट्ठंतु, कोसेय्यस्सानुलोमिकन्”ति.
553. तिण्णं चीवरानं समाहारो तिचीवरन्ति पमाणयुत्तं सङ्घाटि-आदिनामेन अधिट्ठितचीवरस्सेव नामत्ता तदेव वुच्चति. गणनवसेन यं किञ्चि चीवरत्तयं न वत्तब्बं. समुद्देकदेसोपि यथा “समुद्दो”ति वुच्चति, एवं अधिट्ठितेसु तीसु चीवरेसु अञ्ञतरं “तिचीवरन्”ति वुच्चति. परिक्खारचोळन्ति सङ्घाटि-आदिविसिट्ठनामेहि अनधिट्ठितं “अनुजानामि भिक्खवे आयामेन अट्ठङ्गुलं सुगतङ्गुलेन चतुरङ्गुलवित्थतं पच्छिमं चीवरन्”ति (पारा. 358) अनुञ्ञातं पच्छिमचीवरपरियन्तं कत्वा कताकतस्स यस्स कस्सचि चीवरस्स रुळ्हिसञ्ञा. मुखं सन्दमानलालं पुञ्छति एतेनाति मुखपुञ्छनन्ति कपोलतो निच्चं सन्दमानलालानं पुञ्छनत्थाय अनुञ्ञातस्स चीवरविसेसस्स नामं. निसीदन्ति एत्थाति निसीदनन्ति च भिक्खूनं अत्थरित्वा निसीदितुं अनुञ्ञातस्स चीवरस्स नामं. अधिट्ठेय्याति “इमं कण्डुप्पटिच्छादिन्”ति-आदिना (वि. वि. 585) वक्खमाननयेन नामं गहेत्वा अधिट्ठेय्याति अत्थो. पच्चत्थरणमेव चाति सङ्घिके मञ्चपीठे सरीरसम्फुसनेन आपज्जितब्बाय आपत्तिया मोचनत्थाय तत्थ अत्थरित्वा परिभोगत्थाय अनुञ्ञातं पच्चत्थरणचीवरञ्च. 554. एकाहन्ति वसनकिरियाय अच्चन्तसंयोगे उपयोगवचनं. तिचीवरन्ति तिचीवरेन. विप्पवसेय्याति “सङ्घाटिया वा उत्तरासङ्गेन वा अन्तरवासकेन वा”ति (पारा. 476) वुत्तत्ता एकदेसे समुदायोपचारवसेन अवयवस्स वचनतो तिण्णं चीवरानं अञ्ञतरेनातिपि वुत्तं होति. “तथा”ति इमिना “विना”ति इदं पच्चामसति. अधिट्ठाति अधिट्ठायाति गहेतब्बं “पटिसङ्खा योनिसो”ति (म. नि. 1.22, 23; a. नि. 6.58) यथा, एत्थ “वळञ्जियमानन्”ति सेसो, अधिट्ठाय वळञ्जियमानं निसीदनं तथा विना चतुमासं न वसेय्याति योजना. 555. कप्पियन्ति कप्पियकारणं नीलादिवण्णभेदकरणं. कप्पियन्ति च कारणे कारियूपचारेन गहेतब्बं. बिन्दुं दत्वाति “नीलं वा कद्दमं वा काळसामं वा”ति (पाचि. 368) वुत्तलोहमलादिना येन केनचिपि मङ्गुलपिट्ठिप्पमाणादिकं बिन्दुं दत्वा. तत्थाति तेसु अधिट्ठातब्बेसु तिचीवरादीसु, निद्धारणे भुम्मं. तिचीवरन्ति निद्धारितब्बं. उपपन्नन्ति युत्तं. पमाणेनाति अनन्तरं वक्खमानेन पमाणेन. अधिट्ठातब्बन्ति “इमं सङ्घाटिं अधिट्ठामी”ति-आदिना वक्खमाननयेन नामं वत्वा अधिट्ठातब्बं. एवकारेन पन नामं वत्वा न विकप्पेतब्बन्ति दस्सेति. एस नयो सेसचीवरेसुपि. वुत्तञ्हेतं भगवता “अनुजानामि भिक्खवे तिचीवरं अधिट्ठातुं, न विकप्पेतुन्”ति-आदि (महाव. 358). तस्मा तिचीवरादीनि अधिट्ठहन्तेन “इमं सङ्घाटिं अधिट्ठामी”ति-आदिना नामं वत्वा अधिट्ठातब्बं. विकप्पेन्तेन पन “इमं सङ्घाटिन्”ति-आदिना तस्स चीवरस्स नामं अग्गहेत्वा “इमं चीवरं तुय्हं विकप्पेमी”ति विकप्पेतब्बं. तिचीवरं वा होतु अञ्ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति, अविकप्पितं होति अतिरेकचीवरट्ठाने तिट्ठति. तं चीवरन्ति सम्बन्धो. 556-7. “उपपन्नं पमाणेना”ति एत्थ वुत्तप्पमाणं दस्सेतुमाह “पच्छिमन्तेना”ति-आदि. सङ्घटितट्ठेन सङ्घाटि. वत्थखण्डानि सिब्बनकम्मेन सङ्घटेत्वा कतत्ता “सङ्घाटी”ति चीवरानं सामञ्ञनामं. इध पन रुळ्हिया अन्तरवासकादिविसेसनामब्यतिरित्ते चीवरविसेसे वत्तति. मुट्ठिपञ्चकाति एत्थ एकादीनमट्ठारसन्तानं सङ्ख्यासद्दानं सङ्ख्येय्ये वत्तमानत्ता पञ्चसद्दो चीवरप्पमाणप्पकरणतो लब्भमानहत्थसङ्खातरतनेयेव पवत्तति, तेनेव मुट्ठिसद्दोपि उत्तरपदलोपेन मुट्ठिरतने वत्तति. पञ्चन्नं पूरणो पञ्चमो, मुट्ठिया पञ्चमो मुट्ठिपञ्चमो. मुट्ठिपञ्चमो परिमाणमेतिस्साति “मुट्ठिपञ्चमका”ति वत्तब्बे म-कारलोपेन “मुट्ठिपञ्चका”ति सङ्घाटि वुत्ता. मुट्ठित्तिकाति एत्थ वुत्तनयेन सङ्ख्येय्ये वत्तमानो ति-सद्दो चीवरप्पमाणप्पकरणतो लब्भमानहत्थसङ्खातरतनेयेव वत्तति, तेनेव मुट्ठिसद्दोपि उत्तरपदलोपेन मुट्ठिरतने वत्तति. तिण्णं पूरणो ततियो, मुट्ठिया ततियो मुट्ठिततियो, मुट्ठिततियो परिमाणमेतिस्साति “मुट्ठिततियका”ति वत्तब्बे तिय-पच्चयलोपेन “मुट्ठित्तिका”ति सङ्घाटियेव वुच्चति. एवमुपरिपि. तिरियन्ति तिरियतो. उत्तमन्तेनाति उक्कट्ठपरिमाणन्तेन. सत्थुनो चीवरूनापीति “तत्रिदं सुगतस्स सुगतचीवरप्पमाणं, दीघसो नव विदत्थियो सुगतविदत्थिया, तिरियं छ विदत्थियो”ति (पाचि. 548) वुत्तप्पमाणसुगतचीवरतो ऊनापि. पि-सद्दो सम्भावने, उक्कट्ठपरिच्छेदेन तत्तकम्पि वट्टति, ततो चे ऊनं वत्तब्बमेव नत्थीति अत्थो. अन्तद्वयसन्दस्सनेन उभयमज्झे यं पहोनकरुच्चनकप्पमाणं, तं गहेतब्बन्ति दस्सेति. 558. मुट्ठिपञ्चकसद्दो पुब्बे वुत्तनयेनिध दीघन्ते वत्तति. मुट्ठिपञ्चको दीघन्तो यस्स, यस्मिं वा पमाणेति विग्गहो, दीघन्ततो मुट्ठिपञ्चकप्पमाणेनाति वुत्तं होति. “मुट्ठिपञ्चमन्”तिपि लिखन्ति. तिरियन्ततोति वित्थारन्ततो. अड्ढहत्थो अड्ढो उत्तरपदलोपेन, सो तेय्यो ततियो यस्स पमाणस्साति गहेतब्बं, तं, अड्ढतेय्यरतनप्पमाणं होतीति अत्थो. द्विहत्थं वाति द्वे हत्था यस्स पमाणस्साति विग्गहो, द्विरतनप्पमाणं वा होतीति अत्थो. इदञ्च “तिरियं द्विहत्थोपि वट्टति. पारुपनेनपि हि सक्का नाभिं पटिच्छादेतुन्”ति (पारा. अट्ठ. 2.469) अट्ठकथागतत्ता वुत्तं. “सेसे अन्तरवासके”ति इदं यथावुत्तपरिमाणेन परिमितचीवरनिदस्सनं. 559. अहताहतकप्पानन्ति एत्थ “वत्थानन्”ति सेसो. अहतानं वत्थानन्ति नववत्थानं. अहततो किञ्चि ऊनानि अहतकप्पानि, तेसं नववोहारूपगानं कतिपयधोतानं वत्थानन्ति वुत्तं होति. सङ्घाटीति सङ्घाटिनामकचीवरं. दिगुणाति दुपट्टकता. 560. उतुद्धटानन्ति अतिक्कन्तदिवसानं, बहुकालं निवासेत्वा परिच्चत्तानन्ति वुत्तं होति. अथ वा यानि उतुतो उद्धटानि, तेसं वत्थानन्ति गहेतब्बं, तिण्णं उतूनमञ्ञतरं अतिक्कमित्वा ठितानं पुराणवत्थानन्ति वुत्तं होति. चीवरानन्ति चीवरत्थानि वत्थानेव गहितानि. चतुग्गुणाति चतुपट्टा. सेसा दुवेति अन्तरवासक-उत्तरासङ्गा द्वे. यथासुखन्ति यथारुचि. पंसुकूलन्ति सुसानादीसु पतितपिलोतिकचीवरं. 561. “तीणिपी”ति-आदीसु “तिचीवरे कयिरमाने सब्बं छिन्नकं नप्पहोती”ति पाळियं आगतवत्थुम्हि “अनुजानामि भिक्खवे द्वे छिन्नकानि एकं अछिन्नकन्”ति (महाव. 360) आदिवचनतो “चीवरन्”ति सेसो. छिन्दितब्बन्ति वत्थानि छिन्दित्वा सिब्बेत्वा कातब्बं. पहोति चेति वत्थानि छिन्दित्वा करणे यदि चीवरस्स पहोति. सब्बेसूति तीसु चीवरेसु. अप्पहोन्तेसूति वत्थानं छिन्दित्वा सिब्बनेन अप्पहोन्तेसु. अन्वाधिकन्ति वत्थे ऊनातिरेकं अपनेत्वा आगन्तुकपत्तसङ्खातं अनुवातं चीवरस्स परियन्ते, मज्झे च यथारहं दीघरस्सपरिमाणयुत्तं अल्लियापेतब्बन्ति वुत्तं होति. 562. अच्छिन्नं वाति यथावुत्तनयेन अच्छिन्नं वा. अनादिन्नन्ति अनादिन्न-आगन्तुकपत्तं तिचीवरन्ति तीसु चीवरेसु एकेकन्ति वुत्तं होति. दुब्भोगेनाति दुट्ठु परिभोगेन यथा परिभुत्तं नस्सति, तथा किलिट्ठानं धोवनादिमकत्वा निवासनादिना परिभोगेन. 563-4. कुसिन्ति आयामतो च वित्थारतो च अनुवातं चीवरमज्झे तादिसमेव दीघपत्तञ्च. वुत्तञ्हेतं चीवरक्खन्ध-अट्ठकथायं “कुसीति आयामतो च वित्थारतो च अनुवातादीनं दीघपत्तानमेतं अधिवचनन्”ति (महाव. अट्ठ. 345). अड्ढकुसिन्ति अनुवातसदिसं चीवरमज्झे तत्थ तत्थ रस्सपत्तं. वुत्तम्पि चेतं “अड्ढकुसीति अन्तरन्तरा रस्सपत्तानं नामन्”ति (महाव. अट्ठ. 345). मण्डलन्ति एकेकस्मिं खण्डे महामण्डलं. वुत्तम्पि चेतं “मण्डलन्ति पञ्चखण्डिकचीवरस्स एकेकस्मिं खण्डे महामण्डलन्”ति (महाव. अट्ठ. 345). अड्ढमण्डलन्ति मण्डलस्स अन्तो निवेसियमानं खुद्दकमण्डलं. वुत्तम्पि चेतं “अड्ढमण्डलन्ति खुद्दकमण्डलन्”ति (महाव. अट्ठ. 345). विवट्टन्ति मण्डलं, अड्ढमण्डलञ्चाति द्वे एकतो कत्वा सिब्बितं वेमज्झे खण्डं. वुत्तम्पि चेतं “विवट्टन्ति मण्डलञ्च अड्ढमण्डलञ्च एकतो कत्वा सिब्बितं मज्झिमखण्डन्”ति (महाव. अट्ठ. 345). अनुविवट्टन्ति मज्झिमखण्डस्स उभोसु पस्सेसु सिब्बितं तथेव द्विमण्डलपत्तं खण्डद्वयं. वुत्तम्पि चेतं “अनुविवट्टन्ति तस्स उभोसु पस्सेसु द्वे खण्डानी”ति (महाव. अट्ठ. 345). बाहन्तन्ति तेसं अनुविवट्टानं बाहिरपस्से सिब्बितं बाहिरखण्डद्वयं. वुत्तम्पि चेतं “बाहन्तन्ति तेसं अनुविवट्टानं बहि एकेकं खण्डन्”ति (महाव. अट्ठ. 345).