अनियतकथावण्णना

542-3. इदानि सङ्घादिसेसकथानन्तरं अनियतकथं दस्सेतुमाह “रहोनिसज्जस्सादेना”ति-आदि. रहसि निसज्जा रहोनिसज्जा, तस्सा अस्सादो रहोनिसज्जस्सादो, तेन रहोनिसज्जस्सादेन, मेथुनधम्मसन्निस्सितेन किलेसेनाति अत्थो. वुत्तञ्हि अट्ठकथायं “रहोनिसज्जस्सादोति मेथुनधम्मसन्निस्सितकिलेसो वुच्चती”ति (पारा. अट्ठ. 2.451). “रहो नाम चक्खुस्स रहो सोतस्स रहो. चक्खुस्स रहो नाम न सक्का होति अक्खिं वा निखणियमाने भमुकं वा उक्खिपियमाने सीसं वा उक्खिपियमाने पस्सितुं. सोतस्स रहो नाम न सक्का होति पकतिकथा सोतुन्”ति (पारा. 445) पदभाजने वुत्तरहेसु चक्खुस्स रहो एव इधाधिप्पेतो. यथाह अट्ठकथायं “किञ्चापि पाळियं ‘सोतस्स रहो’ति आगतं, चक्खुस्स रहेनेव पन परिच्छेदो वेदितब्बो”ति (पारा. अट्ठ. 2.444-445).
चक्खुस्स रहत्ता “पटिच्छन्नन्”ति इमम्पि पटिच्छन्नत्ता एव “अलंकम्मनियन्”ति इमम्पि सङ्गण्हाति. निसज्जसद्दोपादानेन “आसने”ति इदम्पि गहितमेव. “मातुगामस्स सन्तिकं गन्तुकामो”ति इमिना “मातुगामेन सद्धिन्”ति इदम्पि गहितमेव. एवं सामत्थिया लब्भमानपदोपादानेन यो पन भिक्खु मातुगामेन सद्धिं एको एकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निसज्जस्सादेनाति वुत्तं होति. चक्खुस्स रहभावेन कुट्टादिपटिच्छन्ने तेनेव मेथुनसेवनकम्मस्स अनुरूपे आसने तदहुजातायपि मनुस्सित्थिया सह निसज्जस्सादरागेन समन्नागतो हुत्वाति अत्थो. एत्थ “मातुगामस्सा”ति तदहुजातम्पि इत्थिं गण्हातीति कुतो लब्भतीति? “मातुगामो नाम मनुस्सित्थी, न यक्खी, न पेती, न तिरच्छानगता, अन्तमसो तदहुजातापि दारिका, पगेव महत्तरी”ति (पारा. 445) पदभाजनतो लब्भति.
“निवासेती”ति इमिना “कायबन्धनं बन्धति, चीवरं पारुपती”ति इदं लक्खीयति. सब्बत्थाति यथावुत्तं पयोगतो पुब्बापरपयोगे सङ्गण्हाति. तेनेव “पयोगे च पयोगे चा”ति विच्छापयोगो कतो. निसीदतो चस्स दुक्कटन्ति योजना. “उभिन्नम्पि निसज्जाय पाचित्तियन्”ति वक्खमानत्ता दुक्कटं सन्धाय एककस्स निसीदतोति गहेतब्बं.
544. निसज्जाय उभिन्नम्पीति एत्थ “सकिन्”ति सेसो, उभिन्नं निसज्जापूरणवसेन अञ्ञमञ्ञस्स पुरे वा पच्छा वा एकक्खणे वा मातुगामस्स वा भिक्खुस्स वा एकवारं निसज्जायाति वुत्तं होति. वुत्तञ्हेतं पाळियं “मातुगामे निसिन्ने भिक्खु उपनिसिन्नो वा होती”ति-आदि (पारा. 445). होति पाचित्तियन्ति योजना. पयोगगणनाय च होन्ति पाचित्तियानीति गहेतब्बं, मातुगामस्स वा भिक्खुनो वा उभिन्नं वा उट्ठायुट्ठाय पुनप्पुनं उपनिसीदनपयोगगणनाय चाति अत्थो. “आपत्तीहिपि तीहिपी”ति वक्खमानत्ता पाचित्तियग्गहणं पाराजिकसङ्घादिसेसानं उपलक्खणं होति, तीसु एकं होतीति वुत्तं होति. एत्थ “पयोगगणनाया”ति इदं पाराजिकाय न लब्भति एकपयोगेनेव सिज्झनतो. कायसंसग्गसङ्घादिसेसो, पन सरीरतो पुनप्पुनं वियुज्जित्वा फुसनेन पाचित्तियञ्च यथावुत्तनयेनेव लब्भति.
बहूसुपि मातुगामेसु बहुकानि पाचित्तियानि होन्तीति योजना. बहूसु मातुगामेसु निसिन्नेसु निसिन्नानं गणनाय एकेनेव पयोगेन बहूनि पाचित्तियानि च सङ्घादिसेसा च होन्ति. “पयोगगणनाय चा”ति इमस्स एत्थापि युज्जमानत्ता तासु विसुं विसुं उट्ठायुट्ठाय पुनप्पुनं निसीदन्तीसु, सयञ्च उट्ठायुट्ठाय पुनप्पुनं निसीदतो तासं गणनाय आपज्जितब्बापत्तियो पयोगगणनाय च बहू होन्तीति इदं लब्भति. एत्थापि पन पाराजिकं न लब्भति, सङ्घादिसेसो, पाचित्तियञ्च लब्भति.
545. समीपे ठितोपि अन्धो अनापत्तिं न करोतीति सोतस्स रहभावे असतिपि पधानभूतस्स “चक्खुस्स रहो”ति इमस्स अङ्गस्स विज्जमानत्ता वुत्तं “अन्तोद्वादसहत्थके”ति, इमिना सवनूपचारे विज्जमानेपीति वुत्तं होति. इत्थीनं तु सतम्पि च न करोति अनापत्तिन्ति योजना, विञ्ञुनो पुरिसस्स असन्निहितभावेनाति अधिप्पायो. “इत्थीनम्पि सतम्पि चा”ति लिखन्ति, ततोपि अयमेव पाठो सुन्दरो. पि-सद्दो वा तु-सद्दत्थे दट्ठब्बो.
546. निपज्जित्वाति एत्थ “समीपे”ति सेसो, “निद्दायन्तोपी”ति एतस्स विसेसकेन “निपज्जित्वा”ति इमिना निसीदित्वा निद्दायन्तोति इमस्स निवत्तितत्ता समीपे निसीदित्वा निद्दायन्तोपि अनन्धो मनुस्सपुरिसो अनापत्तिं करोतीति लब्भति. “केवलन्”ति विसेसनेन बलवनिद्दूपगतो गहितोति तथा अहुत्वा अन्तरन्तरा आपन्नापन्ने विनिच्छिनित्वा पवत्तमानाय कपिनिद्दाय निद्दायन्तोपि अनापत्तिं करोतीति अयमत्थो लब्भति. “पिहितद्वारगब्भस्सा”ति वत्तब्बे मज्झपदलोपीसमासवसेन “पिहितगब्भस्सा”ति वुत्तं. “द्वारे”ति इमिना द्वारेकदेसभूतं उम्मारं वा तंसमीपं वा उपचारेन वुत्तन्ति दट्ठब्बं. सचे गब्भो पिहितद्वारो न होति, अनापत्तीति ब्यतिरेकतो दस्सितं.
547. इमस्मिं अनियतसिक्खापदे पाळियं अनापत्तिवारे असतिपि “यो पन भिक्खु मातुगामेन सद्धिं रहो पटिच्छन्ने आसने निसज्जं कप्पेय्य, पाचित्तियन्”ति (पाचि. 285) पञ्चमस्स अचेलकवग्गस्स चतुत्थसिक्खापदे अनापत्तिवारे “अनापत्ति यो कोचि विञ्ञू पुरिसो दुतियो होति, तिट्ठति न निसीदति, अरहोपेक्खो, अञ्ञविहितो निसीदति, उम्मत्तकस्स आदिकम्मिकस्सा”ति (पाचि. 288) वुत्ते अनापत्तिवारे सङ्गहेतुमाह “अनन्धे सती”ति-आदि. “एतस्स समीपे”ति पकरणतो लब्भति. इध पुल्लिङ्गनिद्देसेन पुरिसो लब्भति, “तेनापि अबालेन भवितब्बं, मनुस्सजातिकेन भवितब्बन्”ति इदञ्च “विञ्ञुस्मिन्”ति इमिना लब्भति. अन्धसदिसनिद्दूपगतपटिपक्खवाचि-अनन्धपदेन “अनिद्दायन्ते”ति लब्भति, मनापामनापं जानन्ते अनिद्दायन्ते मनुस्सपुरिसे दस्सनूपचारस्स अन्तो विज्जमानेति अत्थो.
“निसज्जपच्चया दोसो नत्थी”ति इमिना सम्बन्धो, एवरूपे रहो आसने मातुगामेन सद्धिं निसिन्नपच्चया आपत्ति नत्थीति अत्थो. “Ýhitass±”ति इमिनापि तदेव पदं योजेतब्बं. विञ्ञुम्हि पटिबले मनुस्सपुरिसे असन्निहितेपि तथाविधे रहो आसने मातुगामे आसने निसिन्नेपि सयानेपि ठितेपि सयं ठितस्स निसज्जाय अभावा तप्पच्चया आपत्ति न होतीति अत्थो. अरहसञ्ञिनो निसज्जपच्चया दोसो नत्थीति रहो आसने मातुगामेन सद्धिं निसज्जन्तस्सापि “रहो”ति सञ्ञारहितस्स निसीदतो निसज्जपच्चया अनापत्तीति अत्थो. विक्खित्तचेतसो निसज्जपच्चया दोसो नत्थीति योजना.
548. एत्तावता पाचित्तियापत्तिमत्ततो अनापत्तिप्पकारं दस्सेत्वा इदानि इमस्स सिक्खापदस्स अनियतवोहारहेतुभूताहि तीहि आपत्तीहि अनापत्तिपकारं दस्सेतुमाह “न दोसो”ति-आदि. आपत्तीहिपि तीहिपीति “निसज्जं भिक्खु पटिजानमानो तिण्णं धम्मानं अञ्ञतरेन कारेतब्बो पाराजिकेन वा सङ्घादिसेसेन वा पाचित्तियेन वा”ति (पारा. 444) पाळियं वुत्ताहि “पठमपाराजिकापत्तिकायसंसग्गसङ्घादिसेसापत्तिपाचित्तियापत्ती”ति इमाहि तीहिपि आपत्तीहीति वुत्तं होतीति.

पठमानियतकथावण्णना.

549. वत्तब्बभावेनाधिकतदुतियानियतविनिच्छयतो पठमानियते वुत्तविनिच्छयेहि समं विनिच्छयं पहाय तत्थ अवुत्तं इमस्सेव विनिच्छयविसेसं दस्सेतुमाह “अनन्धा”ति-आदि. इध दुट्ठुल्लवाचासङ्घादिसेसस्सापि गहितत्ता ततो अनापत्तिकरं दस्सेतुं “अबधिरो”ति वुत्तं. अनन्धो अबधिरोति “पुरिसो”ति इदं सन्धाय वुत्तं. “इत्थी”ति इदं सन्धाय “अनन्धाबधिरा”ति गहेतब्बं. एवमुपरिपि. तेनापि सवनूपचारन्तोगधेन भवितब्बन्ति दस्सेतुं “अन्तोद्वादसहत्थट्ठो”ति वुत्तं.
550. “अन्धो अबधिरो अनापत्तिं न करोती”ति इदं कायसंसग्गसङ्घादिसेसं सन्धाय वुत्तं. “बधिरो वापि चक्खुमा, न करोति अनापत्तिन्”ति इदं पन दुट्ठुल्लवाचासङ्घादिसेसं सन्धाय वुत्तन्ति एवमेत्थ सन्धाय भासितत्थो वेदितब्बो.
पुरिमानियतकथाय अवुत्तविसेसस्स दुतियानियतकथाय वत्तुमिच्छितत्ता अयम्पि विसेसो इध वत्तब्बो. कोयं विसेसो, यो इध वत्तब्बोति चे? तत्थ “पटिच्छन्ने आसने अलंकम्मनिये”ति (पारा. 444) वुत्तं आसनङ्गद्वयं इध “न हेव खो पन पटिच्छन्नं आसनं होति नालंकम्मनियन्”ति (पारा. 453) निसेधेत्वा “अलञ्च खो होति मातुगामं दुट्ठुल्लाहि वाचाहि ओभासितुन्”ति (पारा. 453) इदं अपुब्बङ्गं वुत्तं. तत्र मातुगामोति अन्तमसो तदहुजातापि दारिका गहिता, इध “मातुगामो नाम मनुस्सित्थी, न यक्खी, न पेती, न तिरच्छानगता, विञ्ञू पटिबला सुभासितदुब्भासितं दुट्ठुल्लादुट्ठुल्लं आजानितुन्”ति (पारा. 454) विञ्ञू पटिबलो मातुगामोव वुत्तो. तत्थ “पाराजिकेन वा सङ्घादिसेसेन वा पाचित्तियेन वा”ति (पारा. 444) तिस्सो आपत्तियो वुत्ता, इध “निसज्जं भिक्खु पटिजानमानो द्विन्नं धम्मानं अञ्ञतरेन कारेतब्बो सङ्घादिसेसेन वा पाचित्तियेन वा”ति (पारा. 453) द्वेयेव आपत्तियो वुत्ता. सङ्घादिसेसेसु च तत्थ “सा चे एवं वदेय्य ‘अय्यो मया दिट्ठो निसिन्नो मातुगामेन सद्धिं कायसंसग्गं समापज्जन्तो’ति, सो च तं पटिजानाति, आपत्तिया कारेतब्बो”ति (पारा. 448) कायसंसग्गसङ्घादिसेसोव वुत्तो, इध सो च वुत्तो, “सा चे एवं वदेय्य ‘अय्यस्स मया सुतं निसिन्नस्स मातुगामं दुट्ठुल्लाहि वाचाहि ओभासेन्तस्सा’ति, सो च तं पटिजानाति, आपत्तिया कारेतब्बो”ति (पारा. 455) दुट्ठुल्लवाचासङ्घादिसेसो च वुत्तो. एत्तको उभिन्नमनियतानं विसेसो.
अयं कस्मा न वुत्तोति? अयं सम्बोधवत्थुविसेसो वत्तुमिच्छितो पन अट्ठकथागतविनिच्छयविसेसतोति तस्मा न वुत्तोति दट्ठब्बो. तिसमुट्ठानमेविदं कायचित्तवाचाचित्तकायवाचाचित्तवसेन तीणि समुट्ठानानि एतस्साति कत्वा.
इमेहिपि द्वीहि अनियतसिक्खापदेहि सिक्खापदन्तरेसु पञ्ञत्तायेव आपत्तियो, अनापत्तियो च दस्सिता, न कोचि आपत्तिविसेसो वुत्तो, तस्मा किमेतेसं वचनेनाति? वुच्चते– विनयविनिच्छयलक्खणं ठपेतुं भगवता उप्पन्ने वत्थुम्हि द्वे अनियता पञ्ञत्ता. कथं? एवरूपायपि सद्धेय्यवचनाय उपासिकाय वुच्चमानो पटिजानमानोव आपत्तिया कारेतब्बो, न अप्पटिजानमानो, तस्मा “याय कायचि आपत्तिया येन केनचि चोदिते पटिञ्ञातकरणंयेवङ्गं कातब्बन्”ति इमेहि सिक्खापदेहि विनिच्छयलक्खणं ठपितन्ति वेदितब्बं. अथ कस्मा भिक्खुनीनं अनियतं न वुत्तन्ति? इदमेव लक्खणं सब्बत्थ अनुगतन्ति न वुत्तं.

दुतियानियतकथावण्णना.

इति विनयत्थसारसन्दीपनिया

विनयविनिच्छयवण्णनाय

अनियतकथावण्णना निट्ठिता.