विभावयेति “सचे यं भिक्खुं तत्थ आगतं पस्सति, भासमानस्स सद्दं सुणाति, तस्स आरोचेतब्बं. तथा अकरोन्तस्स रत्तिच्छेदो च वत्तभेदो च होति दुक्कटं आपज्जति. सचे सो द्वादसरतनब्भन्तरं पत्वा तस्स अजानन्तस्सेव पक्कन्तो होति, रत्तिच्छेदोव होति, न वत्तभेदो सचे अत्तना सद्धिं आगतो केनचिदेव करणीयेन गतो होति, विहारं गन्त्वा यं पठमं पस्सति, तस्स सन्तिके आरोचेत्वा वत्तं निक्खिपितब्बं. एवं परिकप्पितदिवसे पुण्णे कुक्कुच्चविनोदनत्थं अतिरेके च दिवसे वत्तं पूरेत्वा परियोसाने वत्ते असमादिन्ने मानत्तारहो न होतीति सङ्घं उपसङ्कम्म वत्तं समादियित्वा खन्धके आगतनयेनेव मानत्तं याचितब्बं. अनिक्खित्तवत्तेन चरितुकामस्स पुन वत्तसमादानं कातब्बं न होती”ति एत्तको विसेसो, इमं अट्ठकथागतं विनिच्छयं पकासेय्याति वुत्तं होतीति.

पटिच्छन्नपरिवासकथावण्णना.

521. न जानतीति एत्थ छन्दवसेन रस्सो कतो. आपत्तीनञ्च रत्तीनं, परिच्छेदं न जानतीति बहू सङ्घादिसेसे आपज्जित्वापि “एत्तकाहं आपत्तियो आपन्नो”ति अत्तनो आपन्नसङ्घादिसेसापत्तीनं परिच्छेदं न जानाति, “मया आपन्नापत्ति एत्तके दिवसे पटिच्छन्ना”ति दिवसपरिच्छेदं न जानाति.
522. इदानि तस्स पभेदं दस्सेतुमाह “एसेवा”ति-आदि. परिसुद्धेहीति सकलसंकिलेसप्पहानेन परिसुद्धसन्तानेहि उपालित्थेरादिपुब्बाचरियेहि. एसोव सुद्धन्तोति एसो यथावुत्तसरूपो सुद्धन्तपरिवासो. चूळसुद्धन्तनामो चाति “यो उपसम्पदतो पट्ठाय अनुलोमक्कमेन वा”ति-आदिना (चूळव. अट्ठ. 102) अट्ठकथायं वुत्तनयेन उपसम्पदमाळकतो पट्ठाय अनुलोमवसेन वा आरोचितदिवसतो पट्ठाय पटिलोमवसेन वा सरन्ते “कित्तकानि दिवसानि परिसुद्धोति सरसी”ति विनयधरेहि पुच्छिते “एत्तकं कालं परिसुद्धोस्मी”ति वुत्तवतो तेन वुत्तसुद्धदिनानि परियन्तं कत्वा दिन्नो याव उपसम्पन्नदिवसो, ताव बहुदिवसेसु नेतब्बं महासुद्धन्तं सन्धाय इतरदिनानं पूरेतब्बत्ता चूळसुद्धन्तो नामाति वुत्तं होति.
“अयञ्हि सुद्धन्तपरिवासो नाम उद्धम्पि आरोहति, हेट्ठापि ओरोहति, इदमस्स लक्खणन्”ति (चूळव. अट्ठ. 102) वुत्तत्ता इमं परिवासं परिवसनतो पच्छा दिवसं सरन्तो परिकप्पेत्वा योजेत्वा गहितदिवसतो वड्ढेति वा हापेति वा, उभयत्थापि “पुन परिवासदानकिच्चं नत्थी”ति (चूळव. अट्ठ. 102) वचनतो पुब्बे दिन्नपरिवासोयेव पमाणं “एतस्स अप्पटिच्छन्नं ‘पटिच्छन्ना’ति वा अचिरपटिच्छन्नं ‘चिरपटिच्छन्ना’ति वा असम्बहुलम्पि ‘सम्बहुला’ति वा विपरीततो गहेत्वा विनयकम्मं करोन्तस्स आपत्तितो वुट्ठानं होति, पटिच्छन्नं ‘अप्पटिच्छन्ना’ति-आदिविपरियायेन न होती”ति (चूळव. अट्ठ. 102 अत्थतो समानं) अट्ठकथागतनयो वेदितब्बो.
महासुद्धन्तनामकोति “यो पन यथावुत्तेन अनुलोमपटिलोमनयेन पुच्छियमानोपि रत्तिपरियन्तं न जानाति, नेव सरति, वेमतिको वा होति, तस्स दिन्नो सुद्धन्तपरिवासो महासुद्धन्तोति वुच्चती”ति (चूळव. अट्ठ. 102) अट्ठकथायं निद्दिट्ठसरूपो महासुद्धन्तो नाम. “अयं उद्धं नारोहति, हेट्ठा पन ओरोहती”ति वुत्तत्ता अयं परिवासो याव उपसम्पन्नदिवसो, ताव पूरेतब्बतो ततो उद्धं नारोहति. अन्तराळे अत्तनो सुद्धकालं परिकप्पेत्वा सरति चे, ततो पट्ठाय निवत्तनतो दिवसहानं पन होतेव.
523. “अञ्ञतरो भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपन्नो होति, सो आपत्तिपरियन्तं न जानाति, रत्तिपरियन्तं न जानाती”ति (चूळव. 156) आगतवत्थुम्हि इमस्स परिवासस्स अनुञ्ञातत्ता तं वत्थुं सङ्गहेतुं “आपत्तीनं चा”ति-आदिं वत्वापि “आपत्तिपरियन्तं पन ‘एत्तका अहं आपत्तियो आपन्नो’ति जानातु वा मा वा, अकारणमेतन्”ति (चूळव. अट्ठ. 102) पटिसेधेत्वा अट्ठकथायं पधानभावेन वुत्तरत्तिपरियन्तस्स अपरिजाननमत्तमेव पमाणन्ति दस्सेतुमाह “दुविधोपी”ति-आदि. दुविधोपि अयं सुद्धन्तपरिवासो एकच्चं रत्तिपरिच्छेदं, सकलं वा रत्तिपरिच्छेदं अजानतो वा विमतिस्स वा दातब्बोति योजना.

सुद्धन्तपरिवासकथावण्णना.

524. इतरोपि सो समोधानपरिवासो तिधा मतोति योजना. धातुसद्दानं अनेकत्थत्ता “ओधानन्”ति मक्खनं वुच्चति. तेनाह अट्ठकथायं “ओधुनित्वा मक्खेत्वा”ति (चूळव. अट्ठ. 102). “समोधानन्”ति पक्खेपो वुच्चति. यथाह अट्ठकथायं “समोदहित्वा”ति. ओधानञ्च समोधानञ्च ओधानसमोधानं, तं यत्थ सो परिवासो “ओधानसमोधानो”ति वेदितब्बो. अरिसादिगणे अन्तोगधत्ता हेत्थ, उपरि च एवरूपे ठाने a-कारपच्चयो दट्ठब्बो परिवुत्थदिवसानं मक्खनञ्च मूलापत्तियं अन्तरापत्तीनं पक्खिपनञ्च यस्मिं सो परिवासोति वुत्तं होति. तेनेवेत्थ “दिवसे परिवुत्थे तु, ओधुनित्वा पदीयते”ति वक्खति. यथाह अट्ठकथायं “परिवुत्थदिवसे ओधुनित्वा मक्खेत्वा पुरिमाय आपत्तिया मूलदिवसपरिच्छेदे पच्छा आपन्नं आपत्तिं समोदहित्वा”ति (चूळव. अट्ठ. 102).
अग्घपुब्बको मिस्सकपुब्बको समोधानपरिवासोति योजना, अग्घसमोधानपरिवासो मिस्सकसमोधानपरिवासोति वुत्तं होति. अग्घो च मिस्सको च अग्घमिस्सका, ते पुब्बका एतस्साति अग्घमिस्सकपुब्बको, समोधानो. अग्घेन समोधानं अग्घसमोधानं, तं यत्थ सो अग्घसमोधानो, आपन्नासु बहूसु सब्बचिरपटिच्छन्नापत्तीनं दिवसगणनग्घेनेव पच्छा आपन्न-आपत्तीनं पक्खेपयुत्तपरिवासोति अत्थो. यथाह अट्ठकथायं “अग्घसमोधानो नाम सम्बहुलासु आपत्तीसु या एका वा द्वे वा तिस्सो वा सम्बहुला वा आपत्तियो सब्बचिरपटिच्छन्नायो, तासं अग्घेन समोधाय तासं रत्तिपरिच्छेदवसेन अवसेसानं ऊनतरपटिच्छन्नानं आपत्तीनं परिवासो दिय्यति, अयं वुच्चति अग्घसमोधानो”ति (चूळव. अट्ठ. 102). मिस्सकानं नानावत्थुकानं आपत्तीनं समोधानं मिस्सकसमोधानं, तं यत्थ सो परिवासो मिस्सकसमोधानो. मिस्सकानं नानावत्थुकानं आपत्तीनं एकतो पक्खेपयुत्तो परिवासोति अत्थो. यथाह अट्ठकथायं “मिस्सकसमोधानो नाम यो नानावत्थुका आपत्तियो एकतो कत्वा दिय्यती”ति (चूळव. अट्ठ. 102).
525-7. एवं तिविधे समोधानपरिवासे पठमपरिवासस्स विसेसनभूतताय अवयवानं द्विन्नं ओधानसमोधानसद्दानं अत्थानुवादेन तदुभय-ओधानसमोधानसरूपं विधातुमाह “आपज्जित्वा…पे… पकासितो”ति. तत्थ पठमस्स ओधान-सद्दसङ्खातस्स अवयवस्स अत्थसरूपानुवादमाह “आपज्जित्वा…पे… पदीयते”ति. दुतियावयवसङ्खातसमोधान-सद्दस्स अत्थसरूपानुवादमाह “पुरिमापत्तिया…पे… भिक्खुनो”ति. तेनेव उभयत्थानुवादे “भिक्खुनो”ति पदद्वयस्स, “पदीयते दातब्बो”ति किरियापदद्वयस्स च विसुं विसुं गहितत्ता पुनरुत्तिदोसाभावो वेदितब्बो. एवं अवयवत्थानुवादेन विधातब्बसमुदायं दस्सेतुमाह “एसोधानसमोधानपरिवासो पकासितो”ति. एत्थ छादेन्तस्स हीति हि-सद्दो हेतुम्हि. एसोधानसमोधानोति एत्थ एत-सद्दसम्बन्धेन “यो”ति लब्भति.
तत्रायं योजना– आपज्जित्वा…पे… ओधुनित्वा यो यस्मा पदीयते, पुरिमापत्तिया…पे… यो यस्मा दातब्बो, तस्मा एसोधानसमोधानपरिवासो पकासितोति.
तत्थ अन्तरापत्तिं आपज्जित्वाति पटिच्छन्नापत्तिया परिवसन्तो वा मानत्तारहो वा मानत्तं चरन्तो वा अब्भानारहो वा हुत्वा कदाचि अञ्ञं सङ्घादिसेसापत्तिं आपज्जित्वा. छादेन्तस्साति पठमं आपन्नापत्तियापटिच्छादितकालेन समं वा ऊनं वा कालं पटिच्छादेन्तस्स. “मूलायपटिकस्सनेन ते परिवुत्थदिवसे च मानत्तचिण्णदिवसे च सब्बे ओधुनित्वा”ति (चूळव. अट्ठ. 102) अट्ठकथावचनतो एत्थ “परिवुत्थे”ति उपलक्खणत्ता “मानत्तचिण्णे चा”ति गहेतब्बं. ओधुनित्वाति च मूलायपटिकस्सनवसेन मक्खेत्वा, अदिवसे कत्वाति अधिप्पायो.
यो यस्मा पदीयते, सो परिवासो सट्ठिवस्सानि परिवसित्वा मानत्तारहो हुत्वापि अन्तरापत्तिं आपज्जित्वा एकाहम्पि पटिच्छादिते मूलायपटिकस्सनेन ते दिवसे सब्बे मक्खेत्वा तानेव सट्ठिवस्सानि पुनपि यस्मा पदीयतेति अत्थो. यथाह अट्ठकथायं “सट्ठिवस्सानि परिवसित्वा मानत्तारहो हुत्वापि हि एकदिवसं अन्तरापत्तिं पटिच्छादेत्वा पुनपि सट्ठिवस्सानि परिवासारहो होती”ति (चूळव. अट्ठ. 102).
पुरिमापत्तियाति तेन आपन्नासु सम्बहुलासु आपत्तीसु सब्बापत्तीनं पुरेतरमेव पटिच्छन्नाय आपत्तिया. मूलदिवसेति पठमं वीतिक्कमदिवसे. विनिच्छितेति “असुकसंवच्छरे असुकमासे असुकदिवसे”ति नियमिते. समोधाय पक्खिपित्वा दातब्बोति सम्बन्धो. विधानतो याचमानस्साति विधानतो सङ्घेन दातब्बोति योजेतब्बं, समुच्चयक्खन्धके वुत्तेन विधिना याचमानस्स तत्थेव वुत्तविधिना सङ्घेन दातब्बोति अत्थो. “एसो ओधानसमोधानपरिवासो”ति पदच्छेदो.
528-9. तथा वुच्चतीति सम्बन्धो. तासं अग्घवसेन हीति हि-सद्दो हेतुम्हि. “सोति तंसद्दसम्बन्धेन “यो”ति लब्भति. तत्रायं योजना– सम्बहुला…पे… तासं अग्घवसेन ततो ऊनपटिच्छन्नानं आपत्तीनं समोधाय यो यस्मा पदातब्बो परिवासो, तस्मा सो यथा अवयवत्थवसेन “ओधानसमोधानो”ति परिवासो वुत्तो, तथा “अग्घसमोधानो”ति वुच्चतीति.
तत्थ सम्बहुलासूति यासं आपत्तीनं परिवसितुकामो, तासु सम्बहुलासु आपत्तीसु, निद्धारणे भुम्मं. “एका वा”ति-आदि निद्धारियनिद्देसो. तासं आपत्तीनं. अग्घवसेनाति गणनवसेन, रत्तिपरिच्छेदवसेनाति वुत्तं होति. यथाह अट्ठकथायं “तासं रत्तिपरिच्छेदवसेना”ति (चूळव. अट्ठ. 102). “पदातब्बो”ति इमिना सम्बन्धो. ततोति चिरपटिच्छन्नापत्तितो. ञ्नपटिच्छन्नानं आपत्तीनन्ति एत्थ उपयोगत्थे सामिवचनं, ऊनपटिच्छन्नायो आपत्तियो समोधायाति वुत्तं होति.
530. नाना सुक्कविस्सट्ठि-आदीनि वत्थूनि यासं ता नानावत्थुका, नानावत्थुका सञ्ञा यासं आपत्तीनं ता नानावत्थुकसञ्ञायो. सब्बाति एत्थ “या”ति सेसो, सुक्कविस्सट्ठि-आदिकुलदूसनावसाना या सब्बा तेरस सङ्घादिसेसा आपत्तियोति अत्थो. ता सब्बाति एत्थ पि-सद्दो वत्तब्बो. दातब्बोति एत्थ “परिवासो”ति आनेत्वा सम्बन्धितब्बं. ता सब्बापि एकतो कत्वा दातब्बो परिवासोति योजना. तस्स तेरस सङ्घादिसेसापत्तियोपि एकतो कत्वाति अत्थो. “अहं भन्ते सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं एकं सुक्कविस्सट्ठिं…पे… एकं कुलदूसकं, सोहं भन्ते सङ्घं तासं आपत्तीनं समोधानपरिवासं याचामी”ति तिक्खत्तुं याचनाय च तदनुरूपाय ञत्तिया च कम्मवाचासु च नामं वत्वा दातब्बपरिवासो मिस्सको मतो “मिस्सकसमोधानपरिवासो”ति ञातो. द्वे, तिस्सो, चतस्सो, अतिरेका च आपन्नस्सापि परिवासं देन्तेन इमिना नियामेन वत्थुं, नामं विसेसेत्वा गहेतब्बं.

समोधानपरिवासकथावण्णना.

531. परिवुत्थपरिवासस्साति तिविधे परिवासे अञ्ञतरस्स वसेन परिवुत्थपरिवासस्स. उत्तरि छ रत्तियोति परिवासतो उत्तरि छ रत्तियो, छ दिवसेति वुत्तं होति, “चरितुन्”ति सेसो, चरणकिरियाय अच्चन्तसंयोगे उपयोगवचनं. मानत्तं देय्यन्ति योजना, “सङ्घेना”ति सामत्थिया लब्भति. समुच्चयक्खन्धके वुत्तनयेन योजेत्वा छारत्तञ्च दातब्बो, भिक्खुमाननविधि भिक्खुस्स दातब्बोति अत्थो.
“परिवुत्थपरिवासस्सा”ति इमिना पटिच्छन्नमानत्तं पकतं, तत्थ पभेदे असति कस्मा “पटिच्छन्नापटिच्छन्नवसा दुवे”ति वुत्तन्ति? पकतभेदमनपेक्खित्वा छारत्तमानत्ते लब्भमानविसयभेदं दस्सेतुं वुत्तं. एवञ्हि सति समोधानमानत्ते च “छारत्तं मानत्तं देतू”ति (चूळव. 128) पाळियं वुत्तत्ता तम्पि गहेत्वा “तिधा”ति कस्मा न वुत्तन्ति? तम्पि पटिच्छन्नापत्तिया परिवुत्थपरिवासस्सेव दातब्बमानत्तन्ति पटिच्छन्नमानत्तवचनेनेव सङ्गहितत्ता विसुं न वुत्तं. तेनेव चतुब्बिधे मानत्ते इमेहि द्वीहि विना दस्सेतब्बेसु द्वीसु मानत्तेसु पक्खमानत्तमत्तं “छादेन्तिया”ति-आदिगाथाय दस्सेत्वा समोधानमानत्तं विसुं न दस्सितन्ति दट्ठब्बं.
534-6. विनिद्दिट्ठप्पकारन्ति “परिक्खित्तविहारस्सा”ति-आदिना यथावुत्तगाथाद्वयेन निद्दिट्ठप्पकारं. आदियित्वान तं तेसन्ति एत्थ “सन्तिके”ति वक्खमानतो लब्भति. तेसं चतुन्नं सम्मुखा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा तं वत्तं समादियित्वाति अत्थो. “तं तेसं सन्तिके”ति इदं “आरोचेत्वा”ति इमिनापि युज्जति. तेसमेव सम्मुखा निसिन्नेन “अहं भन्ते एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिन्”ति-आदिना नयेन समुच्चयक्खन्धकागतं आरोचनं कत्वा. इमिना अन्तो-अरुणे दिट्ठानं अञ्ञेसम्पि आरोचनं उपलक्खितं.
निक्खिपे सन्तिके तेसं वत्तन्ति एत्थ “अरुणे उट्ठिते”ति अज्झाहरितब्बं. अरुणे उग्गते तेसं भिक्खूनं सम्मुखा यथावुत्तनयेनेव निसीदित्वा “वत्तं निक्खिपामि, मानत्तं निक्खिपामी”ति इमेसु द्वीसु एकं वा द्वयमेव वा वत्वा वत्तं निक्खिपे.
537. तस्स मानत्तस्स. रत्तिच्छेदादिकोति एत्थ आदि-सद्देन वत्तभेदो गहितो. अट्ठकथावसेन पाळिवसेनाति योजना.
538. वीसतिया भिक्खूनं वग्गो समूहो वीसतिवग्गो, सो एव वीसतिवग्गिको. अब्भेय्याति ओसारेय्य, अब्भन्तरं करेय्याति अत्थो. विधिनाति समुच्चयक्खन्धकागतक्कमेन. अब्भितोति संवासेन अन्तो कतो, पकतत्तोति पकतिसभावो, आपत्तिं अनापन्नकालसदिसो होतीति अत्थो.
539. आपत्तिं छादेन्तिया भिक्खुनियाति योजना, “आपज्जित्वा”ति सेसो, आपत्तिं आपज्जित्वा “आपत्ति चा”ति-आदिना (वि. वि. 505) नयेन पुब्बे दस्सितेहि दसहि अङ्गेहि पटिच्छादेन्तिया भिक्खुनिया अत्तनो आपत्तिं छादेन्तिया भिक्खुनिया. न च आपत्तीति एत्थ “अत्तनो”ति इमिना अञ्ञिस्सा आपत्तिं पटिच्छादेन्तिया वज्जपटिच्छादिकासङ्खातपाराजिकापत्तीति दीपितं होति. “भिक्खुनिया”ति इमिना भिक्खुस्स दुक्कटापत्तिभावं दीपेति.
541. विरुद्धमत्थं नयति पजहतीति विनयो, विनिच्छयो, तं विनयपिटकत्थविनिच्छयविसेसविसयं सम्मोहसङ्खातं विरुद्धं पच्चत्थिकं तदङ्गवसेन पजहनतो विनयनयसङ्खातं ततो एव अतिबुद्धिदीपनं, अतिसयेन बुद्धिं दीपेतीति अतिबुद्धिदीपनं, तं विनयत्थविनिच्छयकं ञाणपदीपं विसेसेन जालेन्तं. विविधेहि नयेहि युत्तताय विविधनययुतं. विनयनयेति विनयपिटकस्स परसन्तानपापने, विनयवण्णनायन्ति वुत्तं होति.

इति विनयत्थसारसन्दीपनिया

विनयविनिच्छयवण्णनाय

सङ्घादिसेसकथावण्णना निट्ठिता.