भिक्खुनिविभङ्गो
170. विनयस्स विनिच्छये भिक्खूनं पाटवत्थायाति भिक्खुनीनं पाटवस्सापि तदधीनत्तापधानदस्सनवसेन वुत्तं. अथ वा दस्सनलिङ्गन्तरसाधारणत्ते इच्छिते पुल्लिङ्गेन, नपुंसकलिङ्गेनवा निद्देसो सद्दसत्थानुयोगतोति “भिक्खूनन्”ति पुल्लिङ्गेन वुत्तं. 171. नन्दन्ती सादियन्ती. 172. तिस्सो आपत्तियो फुसेति योजना. जाणुस्स उद्धं, अक्खकस्स अधो गहणं सादियन्तियातस्सा पाराजिकन्ति योजना. 173. कायपटिबद्धे वा गहणं सादियन्तिया दुक्कटं. 174. वज्जन्ति अञ्ञिस्सा भिक्खुनिया पाराजिकापत्तिं. 176. तं लद्धिन्ति उक्खित्तस्स यं लद्धिं अत्तनो रोचेसि, तं लद्धिं न निस्सज्जन्तीति योजना. 178. “इध आगच्छा”ति पदच्छेदो. “वुत्ता आगच्छती”ति पदच्छेदो. 179. हत्थपासप्पवेसनेति हत्थपासूपगमने. “हत्थगतप्पवेसने”तिवा पाठो, सोयेव अत्थो.
इति उत्तरे लीनत्थपकासनिया भिक्खुनिविभङ्गे
पाराजिककथावण्णना निट्ठिता.
180. एकस्साति अत्तनो अत्तनो अट्टकारस्स वा. आरोचनेति वत्तब्बस्सवोहारिकानं निवेदने. 181. दुतियारोचनेति दुतियस्स, दुतियं एवं आरोचने. 182. द्वीहीति द्वीहि कम्मवाचाहि. कम्मवाचोसानेति कम्मवाचा-ओसाने. 183. परिक्खेपे अतिक्कन्तेति अत्तनो गामतो गन्त्वा इतरं गामं पविसन्तियापठमेन पादेन तस्स गामस्स परिक्खेपे अतिक्कन्ते, पठमपादे परिक्खेपं अतिक्कमेत्वाअन्तोगामसङ्खेपं गतेति अत्थो. 184. दुतियेनाति गामपरिक्खेपतो बहि ठितेन दुतियपादेन. अतिक्कन्तेतितस्मिं गामपरिक्खेपे अतिक्कन्ते, तस्मिं पादे अन्तोगामं पवेसितेति अत्थो.सेसं उत्तानत्थमेव.
इति उत्तरे लीनत्थपकासनिया भिक्खुनिविभङ्गे
सङ्घादिसेसकथावण्णना निट्ठिता.
193. इह भिक्खुनी पत्तसन्निचयं करोन्ती होति, सा एकं निस्सग्गियं पाचित्तियंयेवफुसेति योजना. 194. अकालचीवरं कालचीवरं कत्वा भाजापेन्तियाति योजना. पयोगेति भाजनपयोगे. 195. छिन्नेति अच्छिन्ने. 196. ततो परन्ति ततो पठमतो अञ्ञं.
इति उत्तरे लीनत्थपकासनिया भिक्खुनिविभङ्गे
निस्सग्गियकथावण्णना निट्ठिता.
199. लसुणं खादति चे, द्वे आपत्तियो फुटाति योजना. 200. पयोगेति संहारापनपयोगे. संहटेति अत्तना संहटे, परेन संहरापितेच आपत्ति पाचित्ति होति. 201. कतेति तलघाते कते. 202. जतुना मट्ठकन्ति जतुना कतं मट्ठदण्डकं. “दुक्कटं आदिन्ने”ति पदच्छेदो. 204. भुञ्जमानस्स भिक्खुस्स हत्थपासेति योजना. हित्वा हत्थपासं. 205. विञ्ञापेत्वाति अन्तमसो मातरम्पि याचित्वा. अज्झोहारे पाचित्तिं दीपयेतियोजना. 206. उच्चारादिन्ति आदि-सद्देन विघाससङ्कारमुत्तानं गहणं.
लसुणवग्गवण्णना पठमा.
209. इध इमस्मिं रत्तन्धकारवग्गे. पठमे, दुतिये, ततिये, चतुत्थेपि विनिच्छयोलसुणवग्गस्स छट्ठेन सिक्खापदेन तुल्यो सदिसोति योजना. 210. आसनेति पल्लङ्के तस्सोकासभूते. सामिके अनापुच्छातितस्मिं कुले यं किञ्चि विञ्ञुमनुस्सं अनापुच्छा. 211. अनोवस्सन्ति भित्तिया बहि निब्बकोसब्भन्तरं. दुतियातिक्कमेति दुतियेनपादेन निब्बकोसस्स उदकपातट्ठानातिक्कमे. 212. निसीदितेति निसिन्ने. 213. पयोगेति उज्झापनपयोगे. 214. निरयादिना अत्तानं वा परं वा अभिसप्पेन्ती सपथं करोन्ती द्वे फुसेतियोजना. अभिसप्पितेति अभिसपिते. 215. वधित्वाति हत्थादीहि पहरित्वा. “करोति एकन्”ति पदच्छेदो.
रत्तन्धकारवग्गवण्णना दुतिया.
216. नग्गाति अनिवत्था वा अपारुता वा. पयोगेति चुण्णमत्तिका-अभिसङ्खरणादिपयोगे. 217. पमाणातिक्कन्तन्ति “दीघसोचतस्सो विदत्थियो सुगतविदत्थिया, तिरियंद्वे विदत्थियो”ति (पाचि. 888) वुत्तपमाणमतिक्कन्तं. पयोगेति कारापनपयोगे. 218. विसिब्बेत्वाति दुस्सिब्बितं पुन सिब्बनत्थाय विसिब्बेत्वा. 219. पञ्च अहानि पञ्चाहं, पञ्चाहमेव पञ्चाहिकं. सङ्घाटीनं चारो सङ्घाटिचारो, परिभोगवसेन वा ओतापनवसेन वा सङ्घटितट्ठेन “सङ्घाटी”ति लद्धनामानं “तिचीवरं, उदकसाटिका, संकच्चिका”ति इमेसं पञ्चन्नं चीवरानं परिवत्तनं. अतिक्कमेति भिक्खुनी अतिक्कमेय्य. अस्सा पन एकाव पाचित्ति परिदीपिताति योजना. 220. सङ्कमनीयन्ति सङ्कमेतब्बं. अञ्ञिस्सा सन्तकं अनापुच्छा गहितं पुन दातब्बंपञ्चन्नं अञ्ञतरं. 221. गणचीवरलाभस्साति भिक्खुनिसङ्घेन लभितब्बचीवरस्स. अन्तरायं करोतीतियथा ते दातुकामा न देन्ति, एवं परक्कमति. 222. धम्मिकन्ति समग्गेन सङ्घेन सन्निपतित्वा करियमानं. पटिबाहन्तीति पटिसेधेन्ती.पटिबाहिते पटिसेधिते. 223. अगारिकादिनोति आदि-सद्देन “परिब्बाजकस्स वा परिब्बाजिकाय वा”ति(पारा. 917) वुत्ते सङ्गण्हाति. समणचीवरन्ति कप्पकतं निवासनपारुपनुपगं.पयोगेति दानपयोगे. 224. चीवरे दुब्बलासायाति दुब्बलचीवरपच्चासाय “सचे सक्कोम, दस्सामा”तिएत्तकमत्तं सुत्वा उप्पादिताय आसायाति अत्थो. कालन्ति चीवरकालसमयं.समतिक्कमेति भिक्खुनीहि कालचीवरे भाजियमाने “आगमेथ, अय्ये, अत्थि सङ्घस्सचीवरपच्चासा”ति वत्वा तं चीवरविभङ्गं समतिक्कमेय्य. 225. धम्मिकं कथिनुद्धारन्ति समग्गेन सङ्घेन करियमानं कथिनस्स अन्तरुब्भारं.पटिबाहन्तियाति निवारेन्तिया.
न्हानवग्गवण्णना ततिया.
226. तुवट्टेय्युन्ति निपज्जेय्युं. इतरं पाचित्तियं. 227. पयोगेति भिक्खुनिया अफासुककरणपयोगे करियमाने. 228. दुक्खितन्ति गिलानं. नुपट्ठापेन्तिया वापीति तस्सा उपट्ठानं परेहिअकारापेन्तिया, सयं वा अकरोन्तिया. 229. उपस्सयं दत्वाति कवाटबन्धं अत्तनो पुग्गलिकविहारं दत्वा. कड्ढितेतिनिक्कड्ढिते. 230. संसट्ठाति गहपतिना वा गहपतिपुत्तेन वा संसट्ठविहारी भिक्खुनी सङ्घेन संसट्ठविहारतोनिवत्तियमाना. Ñattiy± दुक्कटं फुसेति समनुभासनकम्मञत्तिया दुक्कटंआपज्जेय्य. 231. अन्तोरट्ठेति यस्स विजिते विहरति, तस्स रट्ठे. पटिपन्नायाति चारिकंकप्पेन्तिया. सेसकन्ति पाचित्तियं.
तुवट्टवग्गवण्णना चतुत्था.
233. राजागारादिकन्ति आदि-सद्देन चित्तागारादीनं गहणं. 235. पयोगेति कप्पासविचारणं आदिं कत्वा सब्बपयोगे. उज्जवुज्जवनेति यत्तकंहत्थेन अञ्छितं होति, तस्मिं तक्कम्हि वेठिते. 237. पयोगेति अगारिकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयादीनंदानपयोगे. 238. “समं आपत्तिपभेदतो”ति पदच्छेदो. 239. तिरच्छानगतं विज्जन्ति यं किञ्चि बाहिरकं अनत्थसंहितंपरूपघातकरं हत्थिसिक्खादिसिप्पं पठन्तियाति सिक्खन्तिया. पयोगेति दुरुपसङ्कमनादिपयोगे. पदे पदेति पदादिवसेन परियापुणन्तिया पदे पदे अक्खरपदानं वसेन. 240. नवमे “परियापुणाती”ति पदं, दसमे “वाचेती”ति पदन्ति एवंपदमत्तमेव उभिन्नं विसेसकं भेदकं.
चित्तागारवग्गवण्णना पञ्चमा.
241. तमारामन्ति यत्थ भिक्खू रुक्खमूलेपि वसन्ति, तं सभिक्खुकं पदेसं. 243. अक्कोसतीति दसन्नं अक्कोसवत्थूनं अञ्ञतरेन सम्मुखा वा परम्मुखावा अक्कोसति. परिभासतीति भयदस्सनेन तज्जेति. “पाचित्ति अक्कोसिते”तिपदच्छेदो. 244. चण्डिकभावेनाति कोधेन. गणन्ति भिक्खुनिसङ्घं. परिभासतीति “बालाएता”ति-आदीहि वचनेहि अक्कोसति. पयोगेति परिभासनपयोगे. परिभट्ठेतिअक्कोसिते. इतरं पाचित्तियं. 245. निमन्तिताति गणभोजने वुत्तनयेन निमन्तिता. पवारिताति पवारणसिक्खापदेवुत्तनयेन वारिता. खादनं भोजनम्पि वाति यागुपूवखज्जकं, यावकालिकं मूलखादनीयादिखादनीयं,ओदनादिभोजनम्पि वा या भिक्खुनी भुञ्जन्ती होति, सा पन द्वेयेव आपत्तियो फुसेतियोजना. 247. मच्छरायन्तीति मच्छरं करोन्ती, अत्तनो पच्चयदायककुलस्स अञ्ञेहि साधारणभावंअसहन्तीति अत्थो पयोगेति तदनुरूपे कायवचीपयोगे. मच्छरितेतिमच्छरवसेन कतपयोगे निप्फन्ने. 248. अभिक्खुके पनावासेति यतो भिक्खुनुपस्सयतो अद्धयोजनब्भन्तरे ओवाददायकाभिक्खू न वसन्ति, मग्गो वा अखेमो होति, न सक्का अनन्तरायेन गन्तुं, एवरूपे आवासे. पुब्बकिच्चेसूति “वस्सं वसिस्सामी”ति सेनासनपञ्ञापनपानीय-उपट्ठापनादिपुब्बकिच्चेपन करियमाने दुक्कटं भवेति योजना. 249. वस्संवुत्थाति पुरिमं वा पच्छिमं वा तेमासं वुत्था. उभतोसङ्घेतिभिक्खुनिसङ्घे, भिक्खुसङ्घे च. तीहिपि ठानेहीति “दिट्ठेन वा”ति-आदिनावुत्तेहि तीहि कारणेहि. 250. ओवादत्थायाति गरुधम्मोवादनत्थाय. संवासत्थायाति उपोसथपुच्छनत्थायचेव पवारणत्थाय च. न गच्छतीति भिक्खुं न उपगच्छति. 251. ओवादम्पि न याचन्तीति उपोसथादिवसेन ओवादूपसङ्कमनं भिक्खुं न याचन्तीन पुच्छन्ती. उपोसथन्ति उपोसथदिवसतो पुरिमदिवसे तेरसियं वा चातुद्दसियंवा उपोसथं न पुच्छन्ती. 252. अपुच्छित्वाव सङ्घं वाति सङ्घं वा गणं वा अनपलोकेत्वाव. “भेदापेती”tiida½ निदस्सनमत्तं “फालापेय्य वा धोवापेय्य वा आलिम्पापेय्य वा बन्धापेय्य वामोचापेय्य वा”ति इमेसम्पि किरियाविकप्पानं सङ्गहेतब्बत्ता. पसाखजन्ति नाभियाहेट्ठा, जाणुमण्डलानं उपरि पदेसे जातं गण्डं वा रुधितं वा.पयोगेति भेदापनादिपयोगे.
आरामवग्गवण्णना छट्ठा.
253. गब्भिनिन्ति आपन्नसत्तं सिक्खमानं. वुट्ठापेन्तीति उपज्झाया हुत्वाउपसम्पादेन्ती. पयोगेति गणपरियेसनादिपयोगे. वुट्ठापितेति उपसम्पादिते,कम्मवाचापरियोसानेति अत्थो. 255. सहजीविनिन्ति सद्धिविहारिनिं. नानुग्गण्हन्तीति उद्देसदानादीहि न सङ्गण्हन्ती.
गब्भिनिवग्गवण्णना सत्तमा.
258. “अलं वुट्ठापितेना”ति वुच्चमाना भिक्खुनीहि निवारियमाना. खीयतीति अञ्ञासं ब्यत्तानं लज्जीनं वुट्ठानसम्मुतिं दीयमानं दिस्वा “अहमेव नून बाला”ति-आदिनाभणमाना खीयति. पयोगेति खीयमानपयोगे. खीयितेति खीयनपयोगे निट्ठिते.
कुमारिभूतवग्गवण्णना अट्ठमा.
260. छत्तुपाहनन्ति वुत्तलक्खणं छत्तञ्च उपाहनायो च. पयोगेति धारणपयोगे. 261. यानेनाति वय्हादिना. यायन्तीति सचे यानेन गता होति. 262. सङ्घाणिन्ति यं किञ्चि कटूपगं. धारेन्तियाति कटियं पटिमुच्चन्तिया. 263. गन्धवण्णेनाति येन केनचि वण्णेन च येन केनचि गन्धेनच. गन्धो नाम चन्दनालेपादि. वण्णो नाम कुङ्कुमहलिद्दादि. पयोगेति गन्धादिपयोगेरचनतो पट्ठाय पुब्बपयोगे. 266. अनापुच्छाति “निसीदामि, अय्या”ति अनापुच्छित्वा. निसीदिते भिक्खुस्सौपचारे अन्तमसो छमाय निसिन्ने. 267. अनोकासकतन्ति “असुकस्मिं नाम ठाने पुच्छिस्सामी”ति एवं अकत-ओकासं. 268. पविसन्तियाति विनिच्छयं आरामवग्गस्स पठमेनेव सिक्खापदेन सदिसंकत्वा वदेय्याति योजना.
छत्तुपाहनवग्गवण्णना नवमा.
इति उत्तरे लीनत्थपकासनिया भिक्खुनिविभङ्गे
पाचित्तियकथावण्णना निट्ठिता.
269-70. अट्ठसु पाटिदेसनीयसिक्खापदेसुपि द्विधा आपत्ति होतीति योजना. ततोति गहणहेतु. सब्बेसूति पाटिदेसनीयसिक्खापदेसु.
पाटिदेसनीयकथावण्णना.
271-2. इमं परमं उत्तमं निरुत्तरं केनचि वा वत्तब्बेन उत्तरेन रहितं निद्दोसंउत्तरं एवंनामकं धीरो पञ्ञवा भिक्खु अत्थवसेन विदित्वा दुरुत्तरं किच्छेनउत्तरितब्बं पञ्ञत्तमहासमुद्दं विनयमहासागरं सुखेनेव यस्मा उत्तरति, तस्मा कङ्खच्छेदेविनयविचिकिच्छाय छिन्दने सत्थे सत्थसदिसे अस्मिं सत्थे इमस्मिंउत्तरपकरणे उस्मायुत्तो कम्मजतेजोधातुया समन्नागतो जीवमानो भिक्खु निच्चंनिरन्तरं सत्तो अभिरतो निच्चं योगं सतताभियोगं कातुं युत्तो अनुरूपोतियोजना.भिक्खुनिविभङ्गो निट्ठितोति एत्थापि उप्पत्ति वुत्तनयेनेव वेदितब्बा.
इति उत्तरे लीनत्थपकासनिया
भिक्खुनिविभङ्गवण्णना निट्ठिता.