चतुविपत्तिकथावण्णना
273. इदानि उभयसाधारणं कत्वा विपत्तिवारादीनं विसिट्ठवारानं सङ्गहं कातुमाह“कति आपत्तियो”ति-आदि. 274. भिक्खुनी सचे छादेति, चुता होति. सचे वेमतिका छादेति, थुल्लच्चयं सियातियोजना. 275. सङ्घादिसेसन्ति परस्स सङ्घादिसेसं. 276. “कति आचारविपत्तिपच्चया”ति पदच्छेदो. 277. आचारविपत्तिन्ति अत्तनो वा परस्स वा आचारविपत्तिं. 279. पापिकं दिट्ठिन्ति अहेतुक-अकिरियनत्थिकदिट्ठि-आदिं लामिकं दिट्ठिं. 281. मनुस्सुत्तरिधम्मन्ति उत्तरिमनुस्सधम्मं. 282. आजीवहेतु सञ्चरित्तं समापन्नोति योजना. परियायवचनेति“यो ते विहारे वसति, सो भिक्खु अरहा”ति-आदिके लेसवचने. ѱतेति यंउद्दिस्स वदति, तस्मिं मनुस्सजातिके वचनसमनन्तरमेव ञाते. 283. वत्वाति अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा. भिक्खुनी पन सचे एवंहोति, भिक्खुनी अगिलाना अत्तनो अत्थाय पणीतभोजनं विञ्ञापेत्वा भुत्ताविनीसचे होतीति अधिप्पायो. तस्सा पाटिदेसनीयं सियाति योजना. 284. “अत्तनो अत्थाय विञ्ञापेत्वाना”ति इमिना परस्स ञातकपवारिते तस्सेवत्थायविञ्ञापेत्वा तेन दिन्नं वा तस्स विस्सासेन वा परिभुञ्जन्तस्स तेसं अत्तनो अञ्ञातक-अप्पवारितेसुद्धचित्तताय अनापत्तीति दीपेति.
इति उत्तरे लीनत्थपकासनिया
चतुविपत्तिकथावण्णना निट्ठिता.