परतो पेल्लन्तस्साति परतो कत्वा पेल्लन्तस्स, भित्तिपस्साभिमुखं कत्वा निप्पीळेन्तस्साति अत्थो. तथेवाति केसग्गेन चुतोति आकड्ढति. Żhapitepi च कुन्तादिम्हि अयं नयोति योजना. केसग्गेनाति-आदिना अयमेव विनिच्छयनयो वत्तब्बोति अत्थो. 96. तालस्स फलं चालेन्तस्स अस्स भिक्खुनो येन फलेन वत्थु पञ्चमासकं पूरति, तस्मिं फले बन्धना मुत्ते पाराजिकं भवेति योजना. 97. तालस्स पिण्डिं छिन्दतीति तालफलकण्णिकं छिन्दति. याय वत्थु पूरति, तस्सा छिन्नमत्ताय अस्स पाराजिकं सियाति हेट्ठा वुत्तनयो इधापि योजेतब्बो. तालपिण्डि सचे आकासगता होति, पिण्डिमूलमेव ठानं. पण्णदण्डे वा पण्णे वा अपस्साय ठिता चे, ठितट्ठानेहि सह पिण्डिमूलं गहेत्वा ठानभेदं ञत्वा ठानाचावनेन पाराजिकम्पि दट्ठब्बं. एसेव नयोति येन वत्थु पूरति, तस्मिं बन्धना मुत्ते अस्स पाराजिकं सियाति यथावुत्तो एव नयो. एतेसु सब्बेसु ठानेसु पाराजिकवीतिक्कमतो पुब्बभागानन्तरप्पयोगे थुल्लच्चयञ्च सहपयोगे पाचित्तियट्ठाने दुक्कटञ्च ततोपि पुब्बपयोगे पाचित्तियट्ठाने पाचित्तियञ्च दुक्कटञ्च गमनदुतियपरियेसनादि-अवसेसपयोगेसु अदिन्नादानपुब्बकत्ता दुक्कटञ्च असम्मुय्हन्तेहि वेदितब्बं.
वेहासट्ठकथावण्णना.
98. उदके निधिट्ठानं गच्छतोति सम्बन्धो. अगम्भीरोदके निधिट्ठानं पदवारेन गच्छतो पदे पदे पुब्बपयोगे दुक्कटं होतीति योजना. गम्भीरे पन तथाति पदवारेन गच्छतो दुक्कटन्ति यथावुत्तमतिदिसति. गच्छतोति तरतो, हत्थं अचालेत्वा तरन्तस्स पदवारगणनाय, हत्थेन च वायमन्तस्स पदवारेनाति इदं उपलक्खणन्ति कत्वा हत्थवारगणनाय पदवारगणनाय दुक्कटानि वेदितब्बानि. तेन वुत्तं अट्ठकथायं गम्भीरे हत्थेहि वा पादेहि वा पयोगं करोन्तस्स हत्थवारेहि वा पदवारेहि वा पयोगे पयोगे दुक्कटन्ति (पारा. अट्ठ. 1.98). उम्मुज्जनादिसूति एत्थ आदि-सद्देन निमुज्जनं सङ्गण्हाति. एत्थापि तथाति अनुवत्तमानत्ता पयोगे पयोगे दुक्कटन्ति अयमत्थो वेदितब्बो. निहितकुम्भिया गहणत्थं निमुज्जनुम्मुज्जनेसुपि हत्थवारेन, पदवारेन, हत्थपदवारेहि च दुक्कटमेवाति वुत्तं होति. तेनाह अट्ठकथायं एसेव नयो कुम्भिगहणत्थं निमुज्जनुम्मुज्जनेसूति (पारा. अट्ठ. 1.98). इमिस्सा गाथाय निधिट्ठानं गच्छतो दुक्कटन्ति वचनतो तथा गच्छन्तस्स उदकसप्पचण्डमच्छदस्सनेन भायित्वा पलायन्तस्स गमनस्स अतदत्थत्ता अनापत्तीति ब्यतिरेकेन विञ्ञायति. एत्थ दुतियपरियेसनादिसब्बपयोगेसु पाचित्तियट्ठाने पाचित्तियञ्च पाचित्तियेन सह दुक्कटञ्च अवसेसपयोगेसु सुद्धदुक्कटञ्च सहपयोगे भाजनामसने अनामासदुक्कटञ्च फन्दापने थुल्लच्चयञ्च ठानाचावने पाराजिकञ्च निधिकुम्भिया वुत्तनयेन विञ्ञातुं सक्काति न वुत्तन्ति दट्ठब्बं. तत्थ ठानभेदो पञ्चधा होति, इध पीळेत्वा ओसारेतुं सक्कुणेय्यत्ता अधोदिसाय सह छब्बिधं होतीति अयमेतेसं विसेसो. 99. तत्थ जातकपुप्फेसूति तस्मिं जले रुळ्हेसु उप्पलादिकुसुमेसु, निद्धारणे भुम्मं. येन पुप्फेनाति निद्धारितब्बं. छिन्दतोति एत्थ वत्तमानकालवसेन अत्थं अग्गहेत्वा छिन्नवतोति भूतवसेन अत्थो गहेतब्बो. एवं अग्गहिते अन्तिमस्स पयोगस्स याव अनुपरमो, थुल्लच्चयारहत्ता पाराजिकवचनस्स वत्थुविरोधिताय च इमस्सेव पच्छिमकुसुमस्स कन्तनकाले पुप्फनाळपस्से तचमत्तेपि अच्छिन्ने पाराजिकं नत्थीति दस्सेतुं एकनाळ
पे
परिरक्खतीति एत्थेव अनन्तरे वुच्चमाननयस्स विरुद्धत्ता च इमं विनिच्छयं दस्सेतुं लिखितस्स यस्मिं पुप्फे वत्थु पूरति, तस्मिं छिन्नमत्ते पाराजिकन्ति (पारा. अट्ठ. 1.98) अट्ठकथावचनस्स विरुद्धत्ता च वत्तमानकालमगहेत्वा भूतकालस्सेव गहेतब्बत्ता कदा देवदत्त आगतोसीति पञ्हस्स एसोहमागच्छामि, आगच्छन्तं मा मं विज्झाति उत्तरे विय वत्तमानसमीपे वत्तमानेवाति भूते वत्तमानब्यपदेसतो वुत्तन्ति दट्ठब्बं. 100. उप्पलजातियाति इमिना पदुमजातियाति ब्यतिरेकतो वुत्तत्ता पदुमजातिकानं पन दण्डे छिन्ने अब्भन्तरे सुत्तं अच्छिन्नम्पि रक्खतीति (पारा. अट्ठ. 1.98) अट्ठकथानयो सङ्गहितोति दट्ठब्बं. एकनाळस्स वा पस्सेति नाळस्स एकपस्सेति वत्तब्बे गाथाबन्धसुखत्थं वुत्तन्ति वेदितब्बं. ततोति नाळतो. 101. भारबद्धकुसुमेसु विनिच्छयस्स वक्खमानत्ता छिन्दित्वा ठपितेसूति अबद्धकुसुमवसेन गहेतब्बं. पुब्बे वुत्तनयेनाति तत्रजातककुसुमेसु वुत्तविनिच्छयानुसारेन. येन पुप्फेन पूरति, तस्मिं छिन्नमत्तेति अवत्वा गहितमत्ते पाराजिकन्ति योजना चेत्थ विसेसो. 102. भारं कत्वा बद्धानि भारबद्धानीति मज्झपदलोपीसमासो. पुप्फानीति पादग्घनकानि उप्पलादिकुसुमानि. छस्वाकारेसूति उदके ओसीदापेतुं सक्कुणेय्यत्ता अधोदिसाय सह चतस्सो दिसा, उद्धन्ति इमासु छसु दिसासु, निद्धारणे भुम्मं. केनचि आकारेनाति निद्धारेतब्बदस्सनं. Żh±n±c±vanassa साधकतमत्ता करणेयेव करणवचनं. नस्सतीति पादग्घनकपुप्फानं ठानाचावनेन पाराजिकमापज्जित्वा लोकियलोकुत्तरानं अनवसेसगुणानं पतिट्ठानभूतं पातिमोक्खसंवरसीलं नासेत्वा सयं गुणमरणेन मीयतीति अत्थो. 103. पुप्फानं कलापन्ति पादग्घनक-उप्पलादिकुसुमकलापं. उदकं चालेत्वाति यथा वीचि उट्ठाति, तथा चालेत्वा. पुप्फट्ठानाति पुप्फानं ठितट्ठाना. चावेतीति कलापं केसग्गमत्तम्पि अपनेति. पुप्फं ठाना चावेतीति कत्थचि पोत्थकेसु पाठो दिस्सति. पुप्फकलापस्सेव गहितत्ता पुरिमोयेव गहेतब्बो. 104. एत्थ गतं गहेस्सामीति सह पाठसेसेन योजना. परिकप्पेतीति एत्थ गतं गहेस्सामीति ठानं परिच्छिन्दित्वा तक्केति. रक्खतीति ठानाचावनेपि सति सो परिकप्पो पाराजिकापत्तितो तं भिक्खुं रक्खति. गतट्ठानाति पुप्फकलापेन गतं सम्पत्तञ्च तं ठानञ्चाति विग्गहो. उद्धरन्तोति एतेन पुप्फानं कलापन्ति आनेत्वा सम्बन्धितब्बं. कतट्ठानातिपि पाठो, कता पुप्फानं ठाना उद्धरन्तोति सम्बन्धो. उदकं चालेत्वा वीचियो उट्ठापेत्वा वीचिप्पहारेन उदकपिट्ठेन परिकप्पितट्ठानं सम्पत्तं पुप्फकलापं ठितट्ठाना उद्धरन्तो केसग्गमत्तम्पि ठाना चावेन्तोति अत्थो. Żh±n±ti इदं भट्ठोति इमिना सम्बन्धनीयं. भट्ठो नाम पवुच्चतीति अत्तना समादाय रक्खियमाना पातिमोक्खसंवरसीलसङ्खातसब्बगुणरतनङ्कुराभिनिब्बत्तट्ठाना पतितो नाम होतीति पवुच्चति. 105. जलतो अच्चुग्गतस्साति एत्थ पुप्फस्साति सामत्थिया लब्भति. जलपिट्ठितो अच्चुग्गतस्स पुप्फस्स सकलजलं ठानं, कद्दमपिट्ठितो पट्ठाय उदकपिट्ठिपरियन्तं पुप्फदण्डेन फरित्वा ठितं सब्बमुदकं ठानन्ति वुत्तं होति. उप्पाटेत्वाति पुप्फग्गं आकड्ढित्वा उप्पीळेत्वा. ततोति तस्मा पुप्फट्ठानभूतसकलजलरासितो. उजुन्ति उजुं कत्वा. उद्धरतोति उप्पाटेन्तस्स. 106. नाळन्तेति उप्पाटितपुप्फनाळस्स मूलकोटिया. जलतोति उदकपिट्ठितो. मुत्तमत्ते केसग्गमत्तं दूरं कत्वाति पाठसेसयोजना कातब्बा. जलतोति पठमततियपादेसु द्विक्खत्तुं वचनं अत्थाविसेसेपि पदावुत्ति-अलङ्कारे अड्ढयमकवसेन वुत्तत्ता पुनरुत्तिदोसो न होतीति वेदितब्बं. मुत्तमत्ते, अमुत्तेति च सम्बन्धितब्बं, अत्थानं वा विसेसतो उभयत्थ वुत्तन्ति वेदितब्बं. तस्मिं नाळन्तेति सम्बन्धो. 107. तस्स नामेत्वा उप्पाटितस्स. सह गच्छेन उप्पाटितस्सापि अयमेव विनिच्छयो. इध पन सब्बपुप्फपण्णनाळानि मूलतो पभुति पठमं ठितट्ठानतो अपनामनवसेन ठानाचावनं वेदितब्बं. एवं पुप्फादीनि उप्पाटेन्तस्स भूतगामविकोपनापत्तिया ठाने सहपयोगदुक्कटं होतीति वेदितब्बं. 108-9. बळिसादिमच्छग्गहणोपकरणानं वचनतो, जले ठितमतमच्छानं विनिच्छयस्स च वक्खमानत्ता मच्छेति जीवमानकमच्छानं गहणं. उपलक्खणवसेन वा अवुत्तसमुच्चयत्थ वा-सद्देन वा खिपकादीनि मच्छवधोपकरणानि वुत्तानेवाति दट्ठब्बं. वत्थूति पादो. तस्मिं मच्छे. उद्धटोयेव उद्धटमत्तो, मच्छो, तस्मिं. जलाति उदकतो केसग्गमत्तम्पि अपनेत्वा उक्खित्तमत्तेति वुत्तं होति. 110. पुप्फानं विय मच्छानम्पि ठितट्ठानमेव ठानन्ति अग्गहेत्वा सकलजलं ठानं कत्वा कस्मा वुत्तन्ति आह ठानं सलिलजानं हीति-आदि. सलिले जाता सलिलजा, इति पकरणतो मच्छायेव वुच्चन्ति. अत्थप्पकरणसद्दन्तरसन्निधानादीहि सद्दा विसेसत्थं वदन्तीति. हीति पसिद्धियं. केवलन्ति अवधारणे, जलमेवाति वुत्तं होति. इमिना बहि-उदकं निवत्तितं होति. सकलं जलमेव ठानं यस्मा, तस्मा सलिलट्ठं जला विमोचेन्तो पाराजिको होतीति हेतुहेतुमन्तभावेन योजना वेदितब्बा. आपन्नं पराजेतीति पाराजिका, आपत्ति, सा एतस्स अत्थीति पाराजिको, पुग्गलो. 111. नीरं उदकं. वारिम्हि जले जातो वारिजो, इति पकरणतो मच्छोव गय्हति. एतेनेव आकासे उप्पतितमच्छो गोचरत्थाय च थलमुग्गतकुम्मादयो उपलक्खिताति वेदितब्बं. तेसं गहणे विनिच्छयो आकासट्ठथलट्ठकथाय वुत्तनयेन वेदितब्बो. भण्डग्घेन विनिद्दिसेति दुक्कटादिवत्थुनो भण्डस्स अग्घवसेन दुक्कटथुल्लच्चयपाराजिकापत्तियो वदेय्याति अत्थो. 112. तळाकेति सरस्मिं, इमिना च वापिपोक्खरणिसोब्भादिजलासया सङ्गय्हन्ति. नदियाति निन्नगाय, इमिना च कन्दरादयो सङ्गय्हन्ति. निन्नेति आवाटे. मच्छविसं नामाति एत्थ नाम-सद्दो सञ्ञायं. मच्छविसनामकं मदनफलादिकं दट्ठब्बं. गतेति विसपक्खिपके मच्छघातके गते. 114. सामिकेसूति विसं योजेत्वा गतेसु मच्छसामिकेसु. आहरन्तेसूति आहरापेन्तेसु. भण्डदेय्यन्ति भण्डञ्च तं देय्यञ्चाति विग्गहो, अत्तना गहितवत्थुं वा तदग्घनकं वा भण्डं दातब्बन्ति अत्थो. 115. मच्छेति मतमच्छे. सेसेति नमतमच्छे. 116. अमतेसु गहितेसूति पकरणतो लब्भति, निमित्तत्थे चेतं भुम्मं. अनापत्तिं वदन्तीति अदिन्नादानापत्तिया अनापत्तिं वदन्ति, मारणप्पत्तिया पाचित्तियं होतेव. अयञ्च विनिच्छयो अरक्खित-अगोपितेसु अस्सामिकतळाकादीसु वेदितब्बो.
उदकट्ठकथावण्णना.
117. नावन्ति एत्थ नावा नाम याय तरतीति (पारा. 99) वचनतो जलतारणारहं अन्तमसो एकम्पि वहन्तं रजनदोणिवेणुकलापादिकं वेदितब्बं. नावट्ठं नाम भण्डं यं किञ्चि इन्द्रियबद्धं वा अनिन्द्रियबद्धं वा. थेनेत्वा गण्हिस्सामीति इमिना थेय्यचित्तस्साति इममत्थं विञ्ञापेति. पादुद्धारेति दुतियपरियेसनादि-अत्थं गच्छन्तस्स पदे पदे. दोसाति दुक्कटापत्तियो. वुत्ताति नावट्ठं भण्डं अवहरिस्सामीति थेय्यचित्तो दुतियं वा परियेसति गच्छति वा, आपत्ति दुक्कटस्साति (पारा. 99) पदभाजनियं भगवता वुत्ता, इमिना पुब्बपयोगसहपयोगदुक्कटानि, फन्दापने थुल्लच्चयं, ठानाचावने पाराजिकञ्च उपलक्खणवसेन दस्सितन्ति वेदितब्बं.