64. एवं अत्थरित्वा ठपितवत्थादीनं संहरित्वा गहणे विनिच्छयं दस्सेत्वा तिरियतो आकड्ढने विनिच्छयं दस्सेतुमाह ओरिमन्तेनाति-आदि. पि, वाति पकारन्तरमेव समुच्चिनोति. उजुकं कड्ढतोपि वाति अत्थरित्वा ठपितवत्थादिकं चतूसु दिसासु एकं दिसं उजुकमाकड्ढतो च पाराजिकं होति. कदाति चे? एत्थापि ओरिमन्तेन फुट्ठमोकासं पारिमन्ततो अतिक्कन्ते पाराजिकन्ति योजना. ओरिमन्तेन फुट्ठमोकासन्ति गहेत्वा आकड्ढन्तस्स अत्तनो ठितदिसागतपरियन्तेन फुसित्वा ठितट्ठानं. पारिमन्ततोति पारिमन्तेन, करणत्थे तो-पच्चयो. थलं नाम पटिच्छन्नापटिच्छन्नभूमिपासादपब्बततलादीनि, तत्रट्ठं धञ्ञादिभण्डं थलट्ठं नाम होति. तत्थ सब्बत्थ विनिच्छयो वुत्तनयेन वेदितब्बो.
थलट्ठकथावण्णना.
65-6. परिच्छेदाति ठानपरिच्छेदा. सेसं सुविञ्ञेय्यमेव. 67-8. खेगतन्ति आकासगतं. अस्साति मोरस्स. तन्ति मोरं. 69. Żh±n±ti यथापरिच्छिन्ना छब्बिधा ठाना. तस्साति मोरस्स फन्दापनेति योजना. तस्साति वा भिक्खुस्स थुल्लच्चयमुदीरितं. 70. अग्गहेत्वा हत्थेन लेड्डुखिपनादिपयोगेन मोरं तासेत्वा ठितट्ठानतो अपनेति. अत्तनो ठानाति मोरस्स अत्तनो छप्पकारट्ठाना. सयं ठानाति भिक्खु सकट्ठाना, समणभावतोति वुत्तं होति. 71-2. इदानि ठाना चावेति चे मोरन्ति दस्सितं ठानाचावनं विभावेतुमाह फुट्ठोकासन्ति-आदि. 73. करे निलीयतीति पसारितहत्थतले निसीदति. 75. उड्डेत्वाति आकासं उप्पतित्वा. 76. अङ्गे निलीनन्ति अंसकूटादिसरीरावयवे निलीनं. पादेति अत्तनो पठमुद्धारपादे. दुतिये पादे. 77. पादानन्ति द्विन्नं पादानं. कलापस्साति भूमियं फुसियमानस्स कलापग्गस्स. 78. ततो पथवितोति तीहि अवयवेहि पतिट्ठितपथविप्पदेसतो, न पठमतो तत्थ दुक्कटत्ता, न दुतियतो तत्थ थुल्लच्चयत्ता, ततिया पन ठाना केसग्गमत्तम्पि चावयतो पाराजिकन्ति वुत्तं होति. एत्तावता
पञ्जरे ठितं मोरं सह पञ्जरेन उद्धरति, पाराजिकं. यदि पन पादं नग्घति, सब्बत्थ अग्घवसेन कत्तब्बं. अन्तोवत्थुम्हि चरन्तं मोरं थेय्यचित्तो पदसा बहिवत्थुं नीहरन्तो द्वारपरिच्छेदं अतिक्कामेति, पाराजिकं. वजे ठितबलिबद्दस्स हि वजो विय अन्तोवत्थु तस्स ठानं. हत्थेन पन गहेत्वा अन्तोवत्थुस्मिम्पि आकासगतं करोन्तस्स पाराजिकमेव. अन्तोगामे चरन्तम्पि गामपरिच्छेदं अतिक्कामेन्तस्स पाराजिकं. सयमेव निक्खमित्वा गामूपचारे वा वत्थूपचारे वा चरन्तं पन थेय्यचित्तो कट्ठेन वा कथलाय वा उत्रासेत्वा अटवीभिमुखं करोति, मोरो उड्डेत्वा अन्तोगामे वा अन्तोवत्थुम्हि वा छदनपिट्ठे वा निलीयति, रक्खति. सचे पन अटवीभिमुखो उड्डेति वा गच्छति वा, अटविं पवेसेत्वा गहेस्सामीति परिकप्पे असति पथवितो केसग्गमत्तम्पि उप्पतितमत्ते वा दुतियपदवारे वा पाराजिकं. कस्मा? यस्मा गामतो निक्खमन्तस्स ठितट्ठानमेव ठानं होतीति (पारा. अट्ठ. 1.96)
अट्ठकथागतो विनिच्छयो उपलक्खितोति वेदितब्बं. कपिञ्जरादिपरसन्तकसकुणेसु च एसेव विनिच्छयो दट्ठब्बो.
79. पत्तेति द्वारे भिक्खाय ठितं भिक्खुनो हत्थगते पत्ते. तस्स थेय्यचित्तस्स. 80. अनुद्धरित्वावाति पत्ते पतितं सुवण्णादिं हत्थेन अनुक्खिपित्वाव पठमपदवारे थुल्लच्चयं गम्ममानत्ता न वुत्तं. 81. हत्थेति हत्थतले. वत्थेति चीवरे. मत्थकेति सिरसि. गाथाछन्दवसेन वा-सद्दे आकारस्स रस्सत्तं. पतिट्ठितन्ति पतितं. तन्ति छिज्जमानं तं सुवण्णखण्डादि. यदि आकासे गच्छन्तं, पतन्तं वा हत्थेन गण्हाति. गहितहत्थे ठितट्ठानमेव ठानं, ततो केसग्गमत्तम्पि अपनेन्तस्स पाराजिकं. तथा गहेत्वा थेय्यचित्तेन गच्छतो दुतियपादुद्धारे. वत्थादीसु पतितेपि एसेव नयो.
आकासट्ठकथावण्णना.
82. मञ्चपीठादीसूति एत्थ आदि-सद्देन मञ्चपीठसदिसे वेहासभूते अट्टवितानादयो सङ्गण्हाति. आमासम्पीति हत्थेन वा कायेन वा आमसितब्बं वत्थादिञ्च. अनामासम्पीति तथा अपरामसितब्बं सुवण्णादिं. आमसन्तस्साति हत्थादीहि परामसन्तस्स. दुक्कटन्ति इमिना फन्दापने थुल्लच्चयञ्च ठानाचावने पाराजिकञ्च हेट्ठा थलट्ठे वुत्तनयेन विञ्ञातुं सक्काति अतिदिसति. Żh±naparicchedo पन मञ्चादीहि एव उक्खिपन्तस्स चतुन्नं पादानं वसेन, तत्रट्ठमेव गण्हन्तस्स मञ्चस्स चतूसु पादसीसेसु फुसित्वा मज्झे अफुसित्वा ठितस्स खलिमक्खितथद्धसाटकस्स चतुन्नं पादसीसानं वसेन, अटनीसु फुसित्वा ठितस्स अटनीनं वसेन वा वेदितब्बो. 83. वंसेति चीवरवंसे, इमिना चीवरनिक्खेपनत्थाय ठपितरुक्खदण्डसलाकारज्जु-आदयो उपलक्खिता. ओरतोति अत्तनो ठितदिसाभिमुखतो. भोगन्ति संहरित्वा चीवरं तस्स नामेत्वा ठपितमज्झट्ठानं. अन्तन्ति नामेत्वा एकतो कतं, उभयानं वा अन्तं. पारतो कत्वाति वंसतो परभागे कत्वा. 84. चीवरेन फुट्ठोकासोति चीवरेन फुट्ठट्ठानं. तस्साति तथा ठपितस्स चीवरस्स. सो सकलो चीवरवंसो ठानं न तु होतीति मतोति सम्बन्धो. 85-6. ओरिमन्तेन फुट्ठं वा तं ओकासन्ति सम्बन्धो. चीवरभोगं गहेत्वा थेय्यचित्तेन अत्तनो अभिमुखं आकड्ढतो अत्तनो ठितदिसाय चीवरवंसे चीवरेन फुसित्वा ठितट्ठानपरियन्तं इतरेन अतिक्कामयतो चुतीति सम्बन्धो. इतरेन पारिमन्तेन भित्तिदिसाय चीवरस्स फुट्ठोकासपरियन्तं इतरेन फुट्ठं तं ओकासं ओरिमन्तेन अतिक्कामयतो वा चुतीति योजना. इतरेनाति पारिमन्तेन भित्तिपस्से चीवरवंसे फुसित्वा ठितचीवरपरियन्तेन. फुट्ठं चीवरवंसोकासं. ओरिमन्तेनाति अत्तनो ठितदिसाय चीवरवंसे फुसित्वा ठपितचीवरप्पदेसेन. अतिक्कामयतोति केसग्गमत्तम्पि अतिक्कामेन्तस्स. एवं दीघन्ताकड्ढने सम्भवन्तं विकप्पं दस्सेत्वा इदानि तिरियन्तेन अतिक्कमनविधिं दस्सेतुमाह दक्खिणन्तेनाति-आदि. पुनाति अथ वा. दक्खिणन्तेन फुट्ठट्ठानं वामन्तेन अतिक्कामयतो चुतीति योजना. चीवरं हरितुं चीवराभिमुखं ठितस्स अत्तनो दक्खिणपस्से चीवरकोटिया फुट्ठं चीवरट्ठितप्पदेसं वामपस्से चीवरन्तेन अतिक्कामयतो पाराजिकमेवाति अत्थो. वामन्तेन फुट्ठट्ठानं इतरेन अतिक्कामयतो वा चुतीति योजना. वामन्तेन फुट्ठट्ठानन्ति चीवराभिमुखं ठितस्स वामपस्से चीवरन्तेन फुट्ठं चीवरट्ठितप्पदेसं. इतरेन दक्खिणपस्से चीवरन्तेन अतिक्कामयतो वा चुति पाराजिका होतीति अत्थो. 87. वंसतोति चीवरेन फुसित्वा ठितचीवरवंसप्पदेसतो. केसग्गमत्तन्ति कत्थचि पोत्थके लिखन्ति, तं न गहेतब्बं. उक्खित्तेति भुम्मेकवचनन्तेन समानाधिकरणत्ता पच्चत्तेकवचनन्तता न युज्जतीति. केसग्गमत्ते उक्खित्तेति कत्थचि पाठो दिस्सति, सो च पमाणं. 88. विमोचेन्तो थुल्लच्चयं फुसेति योजना. चीवरवंसे फुसापेत्वा, अफुसापेत्वा वा रज्जुया बन्धित्वा ठपितचीवरं गण्हितुकामो थेय्यचित्तेन बन्धनं मोचेन्तो थुल्लच्चयं आपज्जतीति अत्थो. मुत्तेति मुत्तमत्ते. पाराजिको होति ठाना चुतभावतोति अधिप्पायो. 89. वेठेत्वाति एत्थ वंसमेवाति सामत्थियतो लब्भति. चीवरवंसं पलिवेठेत्वा तत्थेव ठपितचीवरं निब्बेठेन्तस्स भिक्खुनोपि अयं नयोति सम्बन्धो. निब्बेठेन्तस्साति विनिवेठेन्तस्स. अयं नयोति निब्बेठेन्तस्स थुल्लच्चयं, निब्बेठिते पाराजिकन्ति यथावुत्तनयमतिदिसति वलयं छिन्दतो वापि अयं नयोति सम्बन्धो. भिक्खुनो, वंसे, ठपितं, चीवरन्ति च आनेत्वा योजेतब्बं. चीवरवंसे पवेसेत्वा ठपितं चीवरवलयं यथा छिन्नमत्ते ठाना चवति, तथा छिन्दन्तस्स भिक्खुनो छेदने थुल्लच्चयं, छिन्ने पाराजिकन्ति अत्थो. मोचेन्तस्साप्ययं नयोति एत्थापि वलयन्ति इमिना सद्धिं भिक्खुनोति-आदिपदानि योजेतब्बानि. चीवरवंसे ठपितं चीवरं वलयं मोचेन्तस्सापि थुल्लच्चयपाराजिकानि पुब्बे वुत्तनयानेव. इह पुरिमेन अपि-सद्देन यथावुत्तपकारद्वये सम्पिण्डिते इतरेन अपि-सद्देन अवुत्तसम्पिण्डनमन्तरेन अत्थविसेसाभावतो अवुत्तमत्थं सम्पिण्डेति, तेन आकासगतं वा करोति, नीहरति वाति पकारद्वयं सङ्गण्हाति. तेन रुक्खमूले पवेसेत्वा ठपितनिधिसङ्खलिकवलयमिव चीवरवंसे सब्बट्ठानेहिपि अफुसापेत्वा चीवरवलयं आकासगतं करोन्तस्सापि चीवरवंसकोटिया बहि नीहरन्तस्सापि थुल्लच्चयपाराजिकानि वुत्तनयेनेव ञातब्बानीति एतेयेव सङ्गण्हाति. वलयं छिन्दतो वापि, मोचेन्तस्स वापि, वलयं आकासगतं वा करोति, नीहरति वाति इमेसु चतूसु विकप्पेसु एकम्पि तथा अकत्वा चीवरवलयं चीवरवंसे घंसेत्वा इतो चितो च सञ्चारेन्तस्स चीवरवलयस्स सब्बोपि चीवरवंसो ठानन्ति ठानाचावनं नत्थीति वुत्तब्यतिरेकवसेन दस्सितब्बन्ति गहेतब्बं. 90. Żhapitassa हीति एत्थ पसिद्धिसूचकं हि-सद्दं आनेत्वा चीवरे विय हीति योजेत्वा विसेसत्थजोतकं तु-सद्दं आनेत्वा ठपितस्स तूति योजेतब्बं. अथ वा निपातानमनेकत्थत्ता यथाठाने ठितानमेव विसेसत्थे हि-सद्दो, पसिद्धियं तु-सद्दो च योजेतब्बो. विनिच्छयो वेदितब्बोति योजना. दीघतो वा तिरियतो वा पसारेत्वा चीवरवंसे निक्खित्तस्स चीवरस्स विनिच्छयो पन संहरित्वा चीवरवंसे ठपितचीवरविनिच्छयो विय वुत्तो, ओरिमन्तेन
पे
पाराजिकं भवेति गाथात्तये वुत्तनयेन वेदितब्बोति अत्थो. 91. सिक्कायाति ओलम्बिकाधारे. यं भण्डकन्ति सम्बन्धो. पक्खिपित्वाति निवेसेत्वा. लग्गितं होतीति ओलम्बितं होति. सिक्कातो तं हरन्तो वा चुतोति एतस्मिं विकप्पे सिक्काय फुट्ठट्ठानवसेन ठानाचावनं वेदितब्बं. दुतियविकप्पे सिक्काय, बन्धनट्ठानस्स च भित्तिपस्से फुट्ठट्ठानं यदि सिया, तस्स च वसेन ठानाचावनं वेदितब्बं. 92-3. कुन्तादीति आदि-सद्देन भिन्दिवालादि दीघवत्थु गहेतब्बं. तट्टिकाखाणुका विय भित्तियं पटिपाटिया निवेसितानि मिगसिङ्गानि वा सूलानि वा नागदन्ता नाम. अग्गे वाति कुन्तफलकोटियं वा. बुन्दे वाति कुन्तदन्तमूले वा. परिकड्ढतोति उजुकं आकड्ढतो. फुट्ठोकासन्ति तस्मिं तस्मिं नागदन्ते फुट्ठट्ठानं अतिक्कामयतो केसग्गमत्तेन पराजयो सियाति सम्बन्धो, ठपितट्ठपितट्ठानं विहाय केसग्गमत्तम्पि अतिक्कामयतो पाराजिकन्ति अत्थो. केसग्गेन अन्तरेन हेतुना पराजयोति गहेतब्बं, केसग्गमत्तम्पि अपनयनहेतु पाराजिकं होतीति अत्थो. 94-5. एवं दीघतो आकड्ढने, उक्खिपने च विनिच्छयं दस्सेत्वा तिरियं आकड्ढने, परतो नयने च विनिच्छयं दस्सेतुमाह पाकाराभिमुखोति-आदि. आकड्ढतीति अत्तनो ठितट्ठानाभिमुखं आविञ्छति. ओरिमन्तफुट्ठोकासन्ति ओरिमन्तेन फुट्ठोकासं, अत्तनो दिसाय कुन्तदण्डेन फुट्ठोकासन्ति अत्थो. एत्थ अच्चयनकिरियासम्बन्धे सामिवचनप्पसङ्गे उपयोगवचनं. सकम्मकधातुप्पयोगे उपयोगवचनस्स मागधिकवोहारे दस्सनतो कम्मत्थेयेव उपयोगवचनन्ति एके वदन्ति, एतं कच्चायनलक्खणेन समानं. इतरन्तच्चयेति इतरन्तेन कतो अच्चयोति इतरन्तच्चयो, मज्झेपदलोपसमासो, पारिमन्तेन कत्तब्बातिक्कमे कतेति अत्थो. केसग्गेन चुतोति योजना. यथावुत्तोयेव अत्थो.