118. चण्डसोतेति वेगेन गच्छन्ते उदकप्पवाहे, चण्डसोतेति इमिना बन्धनं विना सभावेन अट्ठितभावस्स सूचनतो बन्धनमेव ठानन्ति वुत्तट्ठानपरिच्छेदस्स कारणं दस्सितन्ति वेदितब्बं. यस्मा चण्डसोते बद्धा, तस्मा बन्धनमेकमेव ठानं मतन्ति वुत्तं होति. तस्मिन्ति बन्धने. धीरा विनयधरा. 119-120. निच्चले उदके नाव-मबन्धनमवट्ठितन्ति इमिना छधा ठानपरिच्छेदस्स लब्भमानत्ते कारणं दस्सेति. नावं कड्ढतो तस्स पाराजिकन्ति सम्बन्धो. पुनपि किं करोन्तोति आह एकेनन्तेन सम्फुट्ठन्ति-आदि. तं नावं अतिक्कामयतोति सम्बन्धो. एत्थापि कड्ढितवतो अतिक्कमितवतोति भूतवसेन अत्थो योजेतब्बो. यमेत्थ वत्तब्बं, तं हेट्ठा वुत्तनयमेव. 121. एवं चतुपस्साकड्ढने विनिच्छयं दस्सेत्वा इदानि उद्धं, अधो च उक्खिपन-ओसीदापनेसु विनिच्छयं दस्सेतुमाह तथाति-आदि. तथाति तस्स पाराजिकन्ति आकड्ढति. कस्मिं कालेति आह उद्धं केसग्गमत्तम्पीति-आदि. अधोनावातलन्ति नावातलस्स अधो अधोनावातलं, तस्मिं उद्धं केसग्गमत्तम्पि उदकम्हा विमोचितेति इमिना सम्बन्धो. तेन फुट्ठं केसग्गमत्तम्पि मुखवट्टिया विमोचितेति योजना. तेनाति अधोनावातलेन फुट्ठे उदके मुखवट्टिया करणभूताय केसग्गमत्तम्पि विमोचितेति गहेतब्बं. 122. तीरे बन्धित्वा पन निच्चले जले ठपिता या नावा, तस्सा नावाय ठानं बन्धनञ्च ठितोकासो चाति द्विधा मतन्ति योजना. 123. पुब्बं पठमं बन्धनस्स विमोचने थुल्लच्चयं होतीति योजना. केनचुपायेनाति पुरतो पच्छतो वापीति-आदिक्कमेन यथावुत्तोपायछक्केसु येन केनचि उपायेनाति अत्थो. Żh±n± चावेति नावं. 124. पठमं ठाना चावेत्वाति पुरतो पच्छतो वाति-आदिना यथावुत्तेसु छसु आकारेसु अञ्ञतरेन आकारेन नावं ठपितट्ठानतो पठमं चावेत्वा. एसेव च नयोति नावाय पठमं ठितट्ठानतो चावने थुल्लच्चयं, पच्छा बन्धनमोचने पाराजिकन्ति एसेव नयो नेतब्बोति अत्थो. एत्थ च तीरे बन्धित्वा निच्चले उदके ठपितनावाय बन्धनञ्च ठितोकासो चाति द्वे ठानानि, तं पठमं बन्धना मोचेति, थुल्लच्चयं. पच्छा छन्नं आकारानं अञ्ञतरेन ठाना चावेति, पाराजिकं. पठमं ठाना चावेत्वा पच्छा बन्धनमोचनेपि एसेव नयोति (पारा. 99) अट्ठकथायं वुत्तविनिच्छयो सङ्गहितो. आमसनफन्दापनेसु दुक्कटथुल्लच्चयानि हेट्ठा कुम्भियं वुत्तनयेनेव ञातुं सक्कुणेय्यत्ता न वुत्तानीति वेदितब्बं. एवमुपरिपि. 125. उस्सारेत्वाति उदकतो थलं आरोपेत्वा. निकुज्जित्वाति अधोमुखं कत्वा. थले ठपिताय नावाय मुखवट्टिया फुट्ठोकासो एव ठानन्ति योजना. हीति विसेसो, तेन जलट्ठतो थलट्ठाय नावाय वुत्तं विसेसं जोतेति. 126. एत्थ अधो ओसीदापनस्स अलब्भमानताय तं विना इतरेसं पञ्चन्नं आकारानं वसेन ठानाचावनं दस्सेतुमाह ञेय्योति-आदि. यतो कुतोचीति तिरियं चतस्सन्नं, उपरिदिसाय च वसेन यं किञ्चि दिसाभिमुखं केसग्गमत्तम्पि अतिक्कमेन्तो. 127. उक्कुज्जितायपीति उद्धंमुखं ठपितायपि. घटिकानन्ति दारुखण्डानं. तथाति इमिना ञेय्यो ठानपरिच्छेदोति-आदिना वुत्तनयं अतिदिसति. सो पन उक्कुज्जित्वा भूमियं ठपितनावाय युज्जति. घटिकानं उपरि ठपिताय पन नागदन्तेसु ठपितकुन्ते वुत्तविनिच्छयो युज्जति. 128. थेय्याति इदं पाजेन्तस्साति विसेसनं. तित्थेति तित्थासन्नजले. अरित्तेनाति केनिपातेन. फियेनाति पाजनफलकेन. पाजेन्तस्साति पेसेन्तस्स. तं पाजेतीतिपि पाठो दिस्सति, तं नावं यो पाजेति, तस्स पराजयोति अत्थो. 129-30. छत्तन्ति आतपवारणं. पणामेत्वाति यथा वातं गण्हाति, तथा पणामेत्वा. उस्सापेत्वाव चीवरन्ति चीवरं उद्धं उच्चारेत्वा वा. गाथाछन्दवसेन वैति रस्सत्तं. लङ्कारसदिसन्ति पसारितपटसरिक्खकं. समीरणन्ति मालुतं. न दोसो तस्स विज्जतीति इदं वातस्स अविज्जमानक्खणे एवं करोतो पच्छा आगतेन वातेन नीतनावाय वसेन वुत्तं. वायमाने पन वाते एवं करोन्तस्स आपत्तियेवाति दट्ठब्बं. 131-2. सयमेव उपागतन्ति सम्बन्धो. गामसमीपे तित्थं गामतित्थं. तन्ति नावं. Żh±n±ti छत्तेन वा चीवरेन वा गहितवातेन गन्त्वा गामतित्थे ठितट्ठाना. अचालेन्तोति फन्दापनम्पि अकरोन्तो, इमिना थुल्लच्चयस्सापि अभावं दस्सेति. अचावेन्तोतिपि पाठो, ठितट्ठानतो केसग्गमत्तम्पि अनपनेन्तोति अत्थो, इमिना पाराजिकाभावं दस्सेति. किणित्वाति मूलेन विक्किणित्वा. सयमेव च गच्छन्तिन्ति एत्थ च-कारो वत्तब्बन्तरसमुच्चये. तथा पणामितछत्तेन वा उस्सापितचीवरेन वा गहितवातेन अत्तना गच्छन्तिं. Żh±n± चावेतीति अत्तना इच्छितदिसाभिमुखं कत्वा पाजनवसेन गमनट्ठाना चावेति.
नावट्ठकथावण्णना.
133-4. यन्ति एतेनाति यानं. रमयतीति रथो. वहति, वुय्हति, वहन्ति एतेनाति वा वय्हं. उपरि मण्डपसदिसं पदरच्छन्नं, सब्बपालिगुण्ठिमं वा छादेत्वाति (पारा. अट्ठ. 1.100) अट्ठकथायं वुत्तनयेन कतं सकटं वय्हं नाम. सन्दमानिकाति उभोसु पस्सेसु सुवण्णरजतादिमया गोपानसियो दत्वा गरुळपक्खकनयेन कता सन्दमानिकाति (पारा. अट्ठ. 1.100) अट्ठकथायं वुत्तनयेन कतयानविसेसो. Żh±n± चावनयोगस्मिन्ति ठाना चावनप्पयोगे. 135-6. दसट्ठानाचावनवसेन पाराजिकं वदन्तेहि पठमं ठानभेदस्स ञातब्बत्ता तं दस्सेत्वा आपत्तिभेदं दस्सेतुमाह यानस्स दुकयुत्तस्साति-आदि. दुकयुत्तस्साति दुकं गोयुगं युत्तस्स यस्साति, युत्ते यस्मिन्ति वा विग्गहो. दस ठानानीति द्विन्नं गोणानं अट्ठ पादा, द्वे च चक्कानीति एतेसं दसन्नं पतिट्ठितट्ठानानं वसेन दस ठानानि वदेय्याति अत्थो. एतेनेव नयेन चतुयुत्तादियाने अट्ठारसाति ठानभेदस्स नयो दस्सितो होति. यानं पाजयतोति सकटादियानं पेसयतो. धुरेति युगासन्नेति अट्ठकथाय गण्ठिपदे वुत्तं. रथीसाय युगेन सद्धिं बन्धनट्ठानासन्नेति वुत्तं होति. धुरन्ति च युगस्सेव नामं. धुरं छड्डेत्वा, धुरं आरोपेत्वाति (पारा. अट्ठ. 1.100) अट्ठकथावचनतो तंसहचरियाय सम्बन्धनट्ठानम्पि धुरं नाम. इध पन गङ्गा-सद्दो विय गङ्गासमीपे धुरसमीपे पाजकस्स निसज्जारहट्ठाने धुरस्स वत्तमानता लब्भति. गोणानं पादुद्धारे तस्स थुल्लच्चयं विनिद्दिसेति योजना. इदञ्च गोणानं अविलोमकालं सन्धाय वुत्तं. विलोमकाले सम्भवन्तं विसेसं जोतेतुं थुल्लच्चयं तु इच्चत्र तु-सद्देन अट्ठकथायं सचे पन गोणा नायं अम्हाकं सामिकोति ञत्वा धुरं छड्डेत्वा आकड्ढन्ता तिट्ठन्ति वा फन्दन्ति वा, रक्खति ताव. गोणे पुन उजुकं पटिपादेत्वा धुरं आरोपेत्वा दळ्हं योजेत्वा पाचनेन विज्झित्वा पाजेन्तस्स वुत्तनयेनेव तेसं पादुद्धारेन थुल्लच्चयन्ति वुत्तविसेसो सङ्गहितोति दट्ठब्बो. चक्कानं हीति एत्थ अधिकेन हि-सद्देन सचेपि सकद्दमे मग्गे एकं चक्कं कद्दमे लग्गं होति, दुतियं चक्कं गोणा परिवत्तेन्ता पवत्तेन्ति, एकस्स पन ठितत्ता न ताव अवहारो होति. गोणे पन पुन उजुकं पटिपादेत्वा पाजेन्तस्स ठितचक्के केसग्गमत्तं फुट्ठोकासं अतिक्कन्ते पाराजिकन्ति (पारा. अट्ठ. 1.100) अट्ठकथायं वुत्तविसेसो दस्सितो होतीति दट्ठब्बं. 137-9. एत्तावता युत्तयानविनिच्छयं दस्सेत्वा इदानि अयुत्तयानविनिच्छयं दस्सेतुमाह अयुत्तकस्साति-आदि. धुरेन उपत्थम्भनियं ठितस्स तस्स अयुत्तकस्सापि च यानकस्स उपत्थम्भनिचक्ककानं वसेन तीणेव ठानानि भवन्तीति योजना. तत्थ अयुत्तकस्साति गोणेहि अयुत्तकस्स. धुरेनाति यथावुत्तनयेन धुरयुत्तट्ठानसमीपदेसेन, सकटसीसेनाति वुत्तं होति. उपत्थम्भनियन्ति सकटसीसोपत्थम्भनिया उपरि ठितस्स. उपत्थम्भयति धुरन्ति उपत्थम्भनी. सकटस्स पच्छिमभागोपत्थम्भनत्थं दीयमानं दण्डद्वयं पच्छिमोपत्थम्भनी नाम, पुरिमभागस्स दीयमानस्स उपत्थम्भनी पुरिमोपत्थम्भनी नामाति अयमुपत्थम्भनीनं विसेसो. इध पुरिमोपत्थम्भनी अधिप्पेता. उपत्थम्भनिचक्ककानं वसेन तीणेव ठानानीति इदं हेट्ठा अकप्पकताय उपत्थम्भनिया वसेन वुत्तं, कप्पकताय पन वसेन चत्तारीति वत्तब्बं. तथाति इमिना ठानानि तीणेवाति आकड्ढति, दारुचक्कद्वयवसेन तीणि ठानानीति अत्थो. दारूनन्ति इमिना बहुवचननिद्देसेन रासिकतदारूनं दारुकस्स एकस्सापि फलकस्सापि गहणं वेदितब्बं. भूमियम्पि धुरेनेव, तथेव ठपितस्स चाति इमिना तीणियेव ठानानीति अतिदिसति. एत्थ धुरचक्कानं पतिट्ठितोकासवसेन तीणि ठानानि. एत्थ च उपरिट्ठपितस्स चाति च-कारं भूमियं ठपितस्साति एत्थापि योजेत्वा समुच्चयं कातुं सक्काति. तत्थ अधिकवचनेन च-कारेन अट्ठकथायं यं पन अयुत्तकं धुरे एकाय, पच्छतो च द्वीहि उपत्थम्भनीहि उपत्थम्भेत्वा ठपितं, तस्स तिण्णं उपत्थम्भनीनं, चक्कानञ्च वसेन पञ्च ठानानि. सचे धुरे उपत्थम्भनी हेट्ठाभागे कप्पकता होति, छ ठानानीति (पारा. अट्ठ. 1.100) वुत्तविनिच्छयं सङ्गण्हाति. पुरतो पच्छतो वापीति एत्थ कड्ढित्वाति पाठसेसो. अपि-सद्देन उक्खिपित्वापीति अवुत्तं समुच्चिनोति. यो पन पुरतो कड्ढित्वा ठाना चावेति, यो वा पन पच्छतो कड्ढित्वा ठाना चावेति, यो वा पन उक्खिपित्वा ठाना चावेतीति योजना. तिण्णन्ति इमे तयो गहिता, तेसन्ति सामत्थिया लब्भति, तेसं तिण्णं पुग्गलानन्ति वुत्तं होति. कदा किं होतीति आह थुल्लच्चयं तु
पे
पराजयोति. Żh±n± चावेति इदं थुल्लच्चयन्ति इमिनापि सम्बन्धनीयं. तु-सद्दस्स विसेसजोतनत्थं उपात्तत्ता सावसेसट्ठानाचावने फन्दापनथुल्लच्चयं, निरवसेसट्ठानाचावने पन कते ठानाचावनपाराजिका वुत्ता होतीति दट्ठब्बं. 140. अक्खानं सीसकेहीति अक्खस्स उभयकोटीहि. जात्याख्यायमेकस्मिं बहुवचनमञ्ञतरायमिति वचनतो एकस्मिं अत्थे बहुवचनं युज्जति. Żhitass±ti एतस्स विसेसनस्स यानस्साति विसेसितब्बं सामत्थिया लब्भति. Żh±n±ni द्वेति वुत्तत्ता यथा सकटधुरं भूमिं न फुसति, एवं उच्चतरेसु द्वीसु तुलादिदारूसु द्वे अक्खसीसे आरोपेत्वा ठपितं यानमेव गय्हति. 141. कड्ढन्तोति द्विन्नं अक्खसीसानं आधारभूतेसु दारूसु घंसित्वा इतो चितो च कड्ढन्तो. उक्खिपन्तोति उजुं ठितट्ठानतो उच्चारेन्तो. फुट्ठोकासच्चयेति फुट्ठोकासतो केसग्गमत्तातिक्कमे. अञ्ञस्साति यथावुत्तप्पकारतो इतरस्स. यस्स कस्सचि रथादिकस्स यानस्स. 142. अक्खुद्धीनन्ति चतुन्नं अक्खरुद्धनक-आणीनं. अक्खस्स उभयकोटीसु चक्कावुणनट्ठानतो अन्तो द्वीसु सकटबाहासु अक्खरुद्धनत्थाय द्वे अङ्गुलियो विय आकोटिता चतस्सो आणियो अक्खुद्धि नाम. धुरस्साति धुरबन्धनट्ठानासन्नस्स रथसीसग्गस्स. तं यानं. वा-सद्देन पस्से वा गहेत्वा कड्ढन्तो, मज्झे वा गहेत्वा उक्खिपेन्तोति किरियन्तरं विकप्पेति. गहेत्वाति एत्थ कड्ढन्तोति पाठसेसो. Żh±n± चावेतीति उद्धीसु गहेत्वा कड्ढन्तो अत्तनो दिसाय उद्धि-अन्तेन फुट्ठट्ठानं इतरेन उद्धिपरियन्तेन केसग्गमत्तम्पि अतिक्कामेति.