31. चोदनादिविनिच्छयकथा
230. एवं गरुभण्डविनिच्छयं कथेत्वा इदानि चोदनादिविनिच्छयं कथेतुं “चोदनादिविनिच्छयोति एत्थ पना”ति-आदिमाह. तत्थ चोदीयते चोदना, दोसारोपनन्ति अत्थो. आदि-सद्देन सारणादयो सङ्गण्हाति. वुत्तञ्हेतं कम्मक्खन्धके (चूळव. 4, 5) “चोदेत्वा कतं होति, सारेत्वा कतं होति, आपत्तिं रोपेत्वा कतं होती”ति. “चोदेतुं पन को लभति, को न लभती”ति इदं अनुद्धंसनाधिप्पायं विनापि चोदनालक्खणं दस्सेतुं वुत्तं. सीलसम्पन्नोति इदं दुस्सीलस्स वचनं अप्पमाणन्ति अधिप्पायेन वुत्तं. भिक्खुनीनं पन भिक्खुं चोदेतुं अनिस्सरत्ता ‘भिक्खुनिमेवा’ति वुत्तं. सतिपि भिक्खुनीनं भिक्खूसु अनिस्सरभावे ताहि कतचोदनापि चोदनारहत्ता चोदनायेवाति अधिप्पायेन “पञ्चपि सहधम्मिका लभन्ती”ति वुत्तं. भिक्खुस्स सुत्वा चोदेतीति-आदिना चोदको येसं सुत्वा चोदेति, तेसम्पि वचनं पमाणमेवाति सम्पटिच्छितत्ता तेसं चोदनापि रुहतेवाति दस्सेतुं “थेरो सुत्तं निदस्सेसी”ति सारत्थदीपनियं (सारत्थ. टी. 2.385-386) वुत्तं. विमतिविनोदनियं (वि. वि. टी. 1.386) पन “अमूलकचोदनापसङ्गेन समूलकचोदनालक्खणादिं दस्सेतुं ‘चोदेतुं पन को लभति, को न लभती’ति-आदि आरद्धं. ‘भिक्खुस्स सुत्वा चोदेती’ति-आदिसुत्तं यस्मा ये चोदकस्स अञ्ञेसं विपत्तिं पकासेन्ति, तेपि तस्मिं खणे चोदकभावे ठत्वाव पकासेन्ति, तेसञ्च वचनं गहेत्वा इतरोपि यस्मा चोदेतुञ्च असम्पटिच्छन्तं तेहि तित्थियसावकपरियोसानेहि पठमचोदकेहि सम्पटिच्छापेतुञ्च लभति, तस्मा इध साधकभावेन उद्धटन्ति वेदितब्बन्”ति वुत्तं.गरुकानं द्विन्नन्ति पाराजिकसङ्घादिसेसानं. अवसेसानन्ति थुल्लच्चयादीनं पञ्चन्नं आपत्तीनं. मिच्छादिट्ठि नाम “नत्थि दिन्नन्”ति-आदिनयप्पवत्ता दसवत्थुका दिट्ठि. “अन्तवा लोको अनन्तवा लोको”ति-आदिका अन्तं गण्हापकदिट्ठि अन्तग्गाहिका नाम. आजीवहेतु पञ्ञत्तानं छन्नन्ति आजीवहेतुपि आपज्जितब्बानं उत्तरिमनुस्सधम्मे पाराजिकं, सञ्चरित्ते सङ्घादिसेसो, “यो ते विहारे वसति, सो अरहा”ति परियायेन थुल्लच्चयं, भिक्खुस्स पणीतभोजनविञ्ञत्तिया पाचित्तियं, भिक्खुनिया पणीतभोजनविञ्ञत्तिया पाटिदेसनीयं, सूपोदनविञ्ञत्तिया दुक्कटन्ति इमेसं परिवारे (परि. 287) वुत्तानं छन्नं. न हेता आपत्तियो आजीवहेतु एव पञ्ञत्ता सञ्चरित्तादीनं अञ्ञथापि आपज्जितब्बतो. आजीवहेतुपि एतासं आपज्जनं सन्धाय एवं वुत्तं, आजीवहेतुपि पञ्ञत्तानन्ति अत्थो. दिट्ठिविपत्ति-आजीवविपत्तीहि चोदेन्तोपि तम्मूलिकाय आपत्तिया एव चोदेति.“कस्मा मं न वन्दसी”ति पुच्छिते “अस्समणोसि, असक्यपुत्तियोसी”ति अवन्दनकारणस्स वुत्तत्ता अन्तिमवत्थुं अज्झापन्नो न वन्दितब्बोति वदन्ति. चोदेतुकामताय एव अवन्दित्वा अत्तना वत्तब्बस्स वुत्तमत्थं ठपेत्वा अवन्दियभावे तं कारणं न होतीति चूळगण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं. अन्तिमवत्थु-अज्झापन्नस्स अवन्दियेसु अवुत्तत्ता तेन सद्धिं सयन्तस्स सहसेय्यापत्तिया अभावतो, तस्स च पटिग्गहणस्स रुहनतो तदेव युत्ततरन्ति विञ्ञायति. किञ्चापि याव सो भिक्खुभावं पटिजानाति, ताव वन्दितब्बो, यदा पन “अस्समणोम्ही”ति पटिजानाति, तदा न वन्दितब्बोति अयमेत्थ विसेसो वेदितब्बो. अन्तिमवत्थुं अज्झापन्नस्स हि भिक्खुभावं पटिजानन्तस्सेव भिक्खुभावो, न ततो परं. भिक्खुभावं अप्पटिजानन्तो हि अनुपसम्पन्नपक्खं भजति. यस्मा आमिसं देन्तो अत्तनो इच्छितट्ठानेयेव देति, तस्मा पटिपाटिया निसिन्नानं यागुभत्तादीनि देन्तेन एकस्स चोदेतुकामताय अदिन्नेपि चोदना नाम न होतीति आह “न ताव ता चोदना होती”ति. 231. चोदेतब्बोति चुदितो, चुदितो एव चुदितको, अपराधवन्तो पुग्गलो. चोदेतीति चोदको, अपराधपकासको. चुदितको च चोदको च चुदितकचोदका. उब्बाहिकायाति उब्बहन्ति वियोजेन्ति एताय अलज्जीनं तज्जनिं वा कलहं वाति उब्बाहिका, सङ्घसम्मुति, ताय. विनिच्छिननं नाम ताय सम्मतभिक्खूहि विनिच्छिननमेव. अलज्जुस्सन्नाय हि परिसाय समथक्खन्धके आगतेहि दसहङ्गेहि समन्नागता द्वे तयो भिक्खू तत्थेव वुत्ताय ञत्तिदुतियकम्मवाचाय सम्मन्नितब्बा. वुत्तञ्हेतं समथक्खन्धके (चूळव. 231-232)–
“तेहि चे, भिक्खवे, भिक्खूहि तस्मिं अधिकरणे विनिच्छियमाने अनन्तानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति अनुजानामि, भिक्खवे, एवरूपं अधिकरणं उब्बाहिकाय वूपसमेतुं. दसहङ्गेहि समन्नागतो भिक्खु उब्बाहिकाय सम्मन्नितब्बो, सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु बहुस्सुतो होति सुतधरो सुतसन्निचयो, ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपस्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा, उभयानि खो पनस्स पातिमोक्खानि वित्थारेन स्वागतानि होन्ति सुविभत्तानि सुप्पवत्तीनि सुविनिच्छितानि सुत्तसो अनुब्यञ्जनसो, विनये खो पन छेको होति असंहीरो, पटिबलो होति उभो अत्थपच्चत्थिके अस्सासेतुं सञ्ञापेतुं निज्झापेतुं पेक्खेतुं पस्सितुं पसादेतुं, अधिकरणसमुप्पादवूपसमकुसलो होति, अधिकरणं जानाति, अधिकरणसमुदयं जानाति, अधिकरणनिरोधं जानाति, अधिकरणनिरोधगामिनिपटिपदं जानाति. अनुजानामि, भिक्खवे, इमेहि दसहङ्गेहि समन्नागतं भिक्खुं उब्बाहिकाय सम्मन्नितुं.
“एवञ्च पन, भिक्खवे, सम्मन्नितब्बो. पठमं भिक्खु याचितब्बो, याचित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो–
“सुणातु मे, भन्ते, सङ्घो, अम्हाकं इमस्मिं अधिकरणे विनिच्छियमाने अनन्तानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति. यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामञ्च इत्थन्नामञ्च भिक्खुं सम्मन्नेय्य उब्बाहिकाय इमं अधिकरणं वूपसमेतुं, एसा ञत्ति.
“सुणातु मे, भन्ते, सङ्घो, अम्हाकं इमस्मिं अधिकरणे विनिच्छियमाने अनन्तानि चेव भस्सानि जायन्ति, न चेकस्स भासितस्स अत्थो विञ्ञायति. सङ्घो इत्थन्नामञ्च इत्थन्नामञ्च भिक्खुं सम्मन्नति उब्बाहिकाय इमं अधिकरणं वूपसमेतुं. यस्सायस्मतो खमति इत्थन्नामस्स च इत्थन्नामस्स च भिक्खुनो सम्मुति उब्बाहिकाय इमं अधिकरणं वूपसमेतुं, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य.
“सम्मतो सङ्घेन इत्थन्नामो च इत्थन्नामो च भिक्खु उब्बाहिकाय इमं अधिकरणं वूपसमेतुं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी”ति.
तेहि च सम्मतेहि विसुं वा निसीदित्वा तस्सा एव वा परिसाय “अञ्ञेहि न किञ्चि कथेतब्बन्”ति सावेत्वा तं अधिकरणं विनिच्छितब्बं. तुम्हाकन्ति चुदितकचोदके सन्धाय वुत्तं.“किम्हीति किस्मिं वत्थुस्मिं. किम्हि नम्पि न जानासीति किम्हि नन्ति वचनम्पि न जानासि. नास्स अनुयोगो दातब्बोति नास्स पुच्छा पटिपुच्छा दातब्बा”ति सारत्थदीपनियं (सारत्थ. टी. 2.385-386) वुत्तं, विमतिविनोदनियं (वि. वि. टी. 1.386) पन– किम्हीति किस्मिं वत्थुस्मिं, कतरविपत्तियन्ति अत्थो. किम्हि नं नामाति इदं “कतराय विपत्तिया एतं चोदेसी”ति याय कायचि विञ्ञायमानाय भासाय वुत्तेपि चोदकस्स विनये अपकतञ्ञुताय “सीलाचारदिट्ठि-आजीवविपत्तीसु कतरायाति मं पुच्छती”ति विञ्ञातुं असक्कोन्तस्स पुच्छा, न पन “किम्ही”ति-आदिपदत्थमत्तं अजानन्तस्स. न हि अनुविज्जको चोदकं बालं अपरिचितभासाय “किम्हि नन्”ति पुच्छति. किम्हि नम्पि न जानासीति इदम्पि वचनमत्तं सन्धाय वुत्तं न होति. “कतरविपत्तिया”ति वुत्ते “असुकाय विपत्तिया”ति वत्तुम्पि “न जानासी”ति वचनस्स अधिप्पायमेव सन्धाय वुत्तन्ति गहेतब्बं. तेनेव वक्खति “नास्स अनुयोगो दातब्बो”ति.“तस्स नयो दातब्बो”ति तस्साति बालस्स लज्जिस्स. “तस्स नयो दातब्बो”ति वत्वा च “किम्हि नं चोदेसीति सीलविपत्तिया”ति-आदि अधिप्पायप्पकासनमेव नयदानं वुत्तं, न पन किम्हि-नं-पदानंपरियायमत्तदस्सनं. न हि बालो “कतरविपत्तियं नं चोदेसी”ति इमस्स वचनस्स अत्थे ञातेपि विपत्तिप्पभेदं, अत्तना चोदियमानं विपत्तिसरूपञ्च जानितुं सक्कोति, तस्मा तेनेव अजाननेन अलज्जी अपसादेतब्बो. किम्हि नन्ति इदम्पि उपलक्खणमत्तं. अञ्ञेन वा येन केनचि आकारेन अविञ्ञुतं पकासेत्वा विस्सज्जेतब्बोव. “दुम्मङ्कूनं पुग्गलानं निग्गहाया”ति-आदिवचनतो “अलज्जीनिग्गहत्थाय…पे… पञ्ञत्तन्”ति वुत्तं. एहितीति एति, हि-कारो एत्थ आगमो दट्ठब्बो, आगमिस्सतीति अत्थो. दिट्ठसन्तानेनाति दिट्ठनियामेन. अलज्जिस्स पटिञ्ञाय एव कातब्बन्ति वचनपटिवचनक्कमेनेव दोसे आविभूतेपि अलज्जिस्स “असुद्धो अहन्”ति दोससम्पटिच्छनपटिञ्ञाय एव आपत्तिया कातब्बन्ति अत्थो. केचि पन “अलज्जिस्स एतं नत्थीति सुद्धपटिञ्ञाय एव अनापत्तिया कातब्बन्ति अयमेत्थ अत्थो सङ्गहितो”ति वदन्ति, तं न युत्तं अनुविज्जकस्सेव निरत्थकत्तापत्तितो, चोदकेनेव अलज्जिपटिञ्ञाय ठातब्बतो. दोसोपगमपटिञ्ञा एव हि इध पटिञ्ञाति अधिप्पेता, तेनेव वक्खति “एतम्पि नत्थि, एतम्पि नत्थीति पटिञ्ञं न देती”ति-आदि.तदत्थदीपनत्थन्ति अलज्जिस्स दोसे आविभूतेपि तस्स दोसोपगमपटिञ्ञाय एव कातब्बतादीपनत्थं. विवादवत्थुसङ्खाते अत्थे पच्चत्थिका अत्थपच्चत्थिका. सञ्ञं दत्वाति तेसं कथापच्छेदत्थं अभिमुखकरणत्थञ्च सद्दं कत्वा. विनिच्छिनितुं अननुच्छविकोति असुद्धोति सञ्ञाय चोदकपक्खे पविट्ठत्ता अनुविज्जकभावतो बहिभूतत्ता अनुविज्जितुं असक्कुणेय्यत्तं सन्धाय वुत्तं. सन्देहे एव हि सति अनुविज्जितुं सक्का, असुद्धलद्धिया पन सति चुदितकेन वुत्तं सब्बं असच्चतोपि पटिभाति, कथं तत्थ अनुविज्जना सियाति.तथा नासितकोव भविस्सतीति इमिना विनिच्छयम्पि अदत्वा सङ्घतो वियोजनं नाम लिङ्गनासना विय अयम्पि एको नासनप्पकारोति दस्सेति. एकसम्भोगपरिभोगाति इदं अत्तनो सन्तिका तेसं विमोचनत्थं वुत्तं, न पन तेसं अञ्ञमञ्ञसम्भोगे योजनत्थं.विरद्धं होतीति सञ्चिच्च आपत्तिं आपन्नो होति. आदितो पट्ठाय अलज्जी नाम नत्थीति इदं “पक्खानं अनुरक्खणत्थाय पटिञ्ञं न देती”ति इमस्स अलज्जीलक्खणसम्भवस्स करणवचनं. पटिच्छादितकालतो पट्ठाय अलज्जी नाम एव, पुरिमो लज्जिभावो न रक्खतीति अत्थो. पटिञ्ञं न देतीति “सचे मया कतदोसं वक्खामि, मय्हं अनुवत्तका भिज्जिस्सन्ती”ति पटिञ्ञं न देति. Ýh±ne न तिट्ठतीति लज्जिट्ठाने न तिट्ठति, कायवाचासु वीतिक्कमो होति एवाति अधिप्पायो. तेनाह “विनिच्छयो न दातब्बो”ति, पुब्बे पक्खिकानं पटिञ्ञाय वूपसमितस्सपि अधिकरणस्स दुवूपसन्तताय अयम्पि तथा नासितकोव भविस्सतीति अधिप्पायो. 232. अदिन्नादानवत्थुं विनिच्छिनन्तेन पञ्चवीसति अवहारा साधुकं सल्लक्खेतब्बाति एत्थ पञ्चवीसति अवहारा नाम पञ्च पञ्चकानि, तत्थ पञ्च पञ्चकानि नाम नानाभण्डपञ्चकं एकभण्डपञ्चकं साहत्थिकपञ्चकं पुब्बपयोगपञ्चकं थेय्यावहारपञ्चकन्ति. तथा हि वुत्तं कङ्खावितरणियं (कङ्खा. अट्ठ. दुतियपाराजिकवण्णना) “ते पन अवहारा पञ्च पञ्चकानि समोधानेत्वा साधुकं सल्लक्खेतब्बा”ति-आदि. तत्थ नानाभण्डपञ्चक-एकभण्डपञ्चकानि पदभाजने (पारा. 92) वुत्तानं “आदियेय्य, हरेय्य, अवहरेय्य, इरियापथं विकोपेय्य, ठाना चावेय्या”ति इमेसं पदानं वसेन लब्भन्ति. तथा हि वुत्तं पोराणेहि–