पण्णसूचि नाम लेखनीति वदन्ति. अत्तना लद्धानिपीति-आदिना पटिग्गहणे दोसो नत्थि, परिहरित्वा परिभोगोव आपत्तिकरोति दस्सेति. यथा चेत्थ, एवं उपरि भाजनीयवासि-आदीसु अत्तनो सन्तकेसुपि.अनामासम्पीति सुवण्णादिमयम्पि, सब्बं तं आमसित्वा परिभुञ्जितुं वट्टति.उपक्खरेति उपकरणे. सिखरं नाम येन परिब्भमन्ता छिन्दन्ति. पत्तबन्धको नाम पत्तस्स गण्ठि-आदिकारको. “पटिमानं सुवण्णादिपत्तकारको”तिपि वदन्ति.“अड्ढबाहूति कप्परतो पट्ठाय याव अंसकूटन्”ति गण्ठिपदेसु वुत्तं. “अड्ढबाहु नाम विदत्थिचतुरङ्गुलन्तिपि वदन्ती”ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग 2.321) वुत्तं. वजिरबुद्धिटीकायम्पि (वजिर. टी. चूळवग्ग 321) “अड्ढबाहूति कप्परतो पट्ठाय याव अंसकूटन्ति लिखितन्”ति वुत्तं. विमतिविनोदनियं (वि. वि. टी. चूळवग्ग 2.321) पन “अड्ढबाहुप्पमाणा नाम अड्ढबाहुमत्ता, अड्ढब्याममत्तातिपि वदन्ती”ति वुत्तं. योत्तानीति चम्मरज्जुका. तत्थजातकाति सङ्घिकभूमियं जाता.“अट्ठङ्गुलसूचिदण्डमत्तोति दीघसो अट्ठङ्गुलमत्तो परिणाहतो पण्णसूचिदण्डमत्तो”ति सारत्थदीपनियं (सारत्थ. टी.. चूळवग्ग 3.321) विमतिविनोदनियं पन (वि. वि. टी. चूळवग्ग 2.321) “अट्ठङ्गुलसूचिदण्डमत्तोति सरदण्डादिसूचि-आकारतनुदण्डकमत्तोपी”ति वुत्तं. अट्ठङ्गुलप्पमाणोति दीघतो अट्ठङ्गुलप्पमाणो. रित्तपोत्थकोपीति अलिखितपोत्थकोपि, इदञ्च पण्णप्पसङ्गेन वुत्तं.आसन्दिकोति चतुरस्सपीठं वुच्चति “उच्चकम्पि आसन्दिकन्”ति (चूळव. 297) वचनतो एकतोभागेन दीघपीठमेव हि अट्ठङ्गुलपादकं वट्टति, चतुरस्सासन्दिको पन पमाणातिक्कन्तोपि वट्टतीति वेदितब्बो. सत्तङ्गो नाम तीसु दिसासु अपस्सयं कत्वा कतमञ्चो, अयम्पि पमाणातिक्कन्तोपि वट्टति. भद्दपीठन्ति वेत्तमयं पीठं वुच्चति. पीठिकाति पिलोतिकबन्धं पीठमेव. एळकपादपीठं नाम दारुपटिकाय उपरिपादे ठपेत्वा भोजनफलकं विय कतपीठं वुच्चति. आमण्डकवण्टकपीठं नाम आमलकाकारेन योजितबह-उपादपीठं. इमानि ताव पाळियं आगतपीठानि. दारुमयं पन सब्बम्पि पीठं वट्टति.“घट्टनफलकं नाम यत्थ ठपेत्वा रजितचीवरं हत्थेन घट्टेन्ति. घट्टनमुग्गरो नाम अनुवातादिघट्टनत्थं कतोति वदन्ती”ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग 3.321) वुत्तं. विमतिविनोदनियं (वि. वि. टी. चूळवग्ग 2.321) “घट्टनफलकं घट्टनमुग्गरोति इदं रजितचीवरं एकस्मिं मट्ठे दण्डमुग्गरे वेठेत्वा एकस्स मट्ठफलकस्स उपरि ठपेत्वा उपरि अपरेन मट्ठफलकेन निक्कुज्जित्वा एको उपरि अक्कमित्वा तिट्ठति, द्वे जना उपरिफलकं द्वीसु कोटीसु गहेत्वा अपरापरं आकड्ढनविकड्ढनं करोन्ति, एतं सन्धाय वुत्तं. हत्थे ठपापेत्वा हत्थेन पहरणं पन निट्ठितरजनस्स चीवरस्स अल्लकाले कातब्बं, इदं पन फलकमुग्गरेहि घट्टनं सुक्खकाले थद्धभावविमोचनत्थन्ति दट्ठब्बन्”ति वुत्तं. “अम्बणन्ति फलकेहि पोक्खरणीसदिसकतपानीयभाजनं. रजनदोणीति यत्थ पक्करजनं आकिरित्वा ठपेन्ती”ति सारत्थदीपनियं. विमतिविनोदनियं पन “अम्बणन्ति एकदोणिकनावाफलकेहि पोक्खरणीसदिसं कतं. पानीयभाजनन्तिपि वदन्ति. रजनदोणीति एकदारुनाव कतं रजनभाजनं. उदकदोणीति एकदारुनाव कतं उदकभाजनन्”ति वुत्तं.“भूमत्थरणं कातुं वट्टतीति अकप्पियचम्मं सन्धाय वुत्तं. पच्चत्थरणगतिकन्ति इमिना मञ्चपीठेपि अत्थरितुं वट्टतीति दीपेति. पावारादिपच्चत्थरणम्पि गरुभण्डन्ति एके. नोति अपरे, वीमंसित्वा गहेतब्बन्”ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग 3.321) वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग 321) पन “दण्डमुग्गरो नाम ‘येन रजितचीवरं पोथेन्ति, तम्पि गरुभण्डमेवा’ति वुत्तत्ता, ‘पच्चत्थरणगतिकन्’ति वुत्तत्ता च अपि-सद्देन पावारादिपच्चत्थरणं सब्बं गरुभण्डमेवाति वदन्ति. एतेनेव सुत्तेन अञ्ञथा अत्थं वत्वा पावारादिपच्चत्थरणं न गरुभण्डं, भाजनीयमेव, सेनासनत्थाय दिन्नपच्चत्थरणमेव गरुभण्डन्ति वदन्ति. उपपरिक्खितब्बन्”ति वुत्तं. विमतिविनोदनियं (वि. वि. टी. चूळवग्ग 2.321) पन “भूमत्थरणं कातुं वट्टतीति अकप्पियचम्मं सन्धाय वुत्तं. तत्थ भूमत्थरणसङ्खेपेन सयितुम्पि वट्टतियेव. पच्चत्थरणगतिकन्ति इमिना मञ्चादीसु अत्थरितब्बं महाचम्मं एळकचम्मं नामाति दस्सेती”ति वुत्तं. छत्तमुट्ठिपण्णन्ति तालपण्णं सन्धाय वुत्तं. पत्तकटाहन्ति पत्तपचनकटाहं. गण्ठिकाति चीवरगण्ठिका. विधोति कायबन्धनविधो.इदानि विनयत्थमञ्जूसायं (कङ्खा. अभि. टी. दुब्बलसिक्खापदवण्णना) आगतनयो वुच्चते– आरामो नाम पुप्फारामो वा फलारामो वा. आरामवत्थु नाम तेसंयेव आरामानं अत्थाय परिच्छिन्दित्वा ठपितोकासो. तेसु वा आरामेसु विनट्ठेसु तेसं पोराणकभूमिभागो. विहारो नाम यं किञ्चि पासादादिसेनासनं. विहारवत्थु नाम तस्स पतिट्ठानोकासो. मञ्चो नाम मसारको बुन्दिकाबद्धो कुळीरपादको आहच्चपादकोति इमेसं पुब्बे वुत्तानं चतुन्नं मञ्चानं अञ्ञतरो. पीठं नाम मसारकादीनंयेव चतुन्नं पीठानं अञ्ञतरं. भिसि नाम उण्णभिसि-आदीनं पञ्चन्नं भिसीनं अञ्ञतरं. बिम्बोहनं नाम रुक्खतूललतातूलपोटकीतूलानं अञ्ञतरेन पुण्णं. लोहकुम्भी नाम काळलोहेन वा तम्बलोहेन वा येन केनचि कतकुम्भी. लोहभाणकादीसुपि एसेव नयो. एत्थ पन भाणकन्ति अरञ्जरो वुच्चति. वारकोति घटो. कटाहं कटाहमेव. वासिआदीसु वल्लि-आदीसु च दुविञ्ञेय्यं नाम नत्थि…पे….तत्थ थावरेन थावरन्ति विहारविहारवत्थुना आराम-आरामवत्थुं विहारविहारवत्थुं. इतरेनाति अथावरेन, पच्छिमरासित्तयेनाति वुत्तं होति. अकप्पियेनाति सुवण्णमयमञ्चादिना चेव अकप्पियभिसिबिम्बोहनेहि च. महग्घकप्पियेनाति दन्तमयमञ्चादिना चेव पावारादिना च. इतरन्ति अथावरं. कप्पियपरिवत्तनेन परिवत्तेतुन्ति यथा अकप्पियं न होति, एवं परिवत्तेतुं…पे… एवं ताव थावरेन थावरपरिवत्तनं वेदितब्बं. इतरेन इतरपरिवत्तने पन मञ्चपीठं महन्तं वा होतु, खुद्दकं वा, अन्तमसो चतुरङ्गुलपादकं गामदारकेहि पंस्वागारकेसु कीळन्तेहि कतम्पि सङ्घस्स दिन्नकालतो पट्ठाय गरुभण्डं होति…पे… सतग्घनकेन वा सहस्सग्घनकेन वा मञ्चेन अञ्ञं मञ्चसतम्पि लभति, परिवत्तेत्वा गहेतब्बं. न केवलं मञ्चेन मञ्चोयेव, आराम-आरामवत्थुविहारविहारवत्थुपीठभिसिबिम्बोहनानिपि परिवत्तेतुं वट्टन्ति. एस नयो p²µhabhisibimbohanesupi.काळलोहतम्बलोहकंसलोहवट्टलोहानन्ति एत्थ कंसलोहं वट्टलोहञ्च कित्तिमलोहं. तीणि हि कित्तिमलोहानि कंसलोहं वट्टलोहं हारकूटन्ति. तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहं. सीसतम्बे मिस्सेत्वा कतं वट्टलोहं. रसतम्बे मिस्सेत्वा कतं हारकूटं. तेन वुत्तं “कंसलोहं वट्टलोहञ्च कित्तिमलोहन्”ति. ततो अतिरेकन्ति ततो अतिरेकगण्हनको. सारकोति मज्झे मकुळं दस्सेत्वा मुखवट्टिवित्थतं कत्वा पिट्ठितो नामेत्वा कातब्बं एकं भाजनं. सरावन्तिपि वदन्ति. आदि-सद्देन कञ्चनकादीनं गिहि-उपकरणानं गहणं. तानि हि खुद्दकानिपि गरुभण्डानेव गिहि-उपकरणत्ता. पि-सद्देन पगेव महन्तानीति दस्सेति, इमानि पन भाजनीयानि भिक्खुपकरणत्ताति अधिप्पायो. यथा च एतानि, एवं कुण्डिकापि भाजनीया. वक्खति हि “यथा च मत्तिकाभण्डे, एवं लोहभण्डेपि कुण्डिका भाजनीयकोट्ठासमेव भजती”ति. सङ्घिकपरिभोगेनाति आगन्तुकानं वुड्ढतरानं दत्वा परिभोगेन. गिहिविकटाति गिहीहि विकता पञ्ञत्ता, अत्तनो वा सन्तककरणेन विरूपं कता. पुग्गलिकपरिभोगेन न वट्टतीति आगन्तुकानं अदत्वा अत्तनो सन्तकं विय गहेत्वा परिभुञ्जितुं न वट्टति. पिप्फलिकोति कत्तरि. आरकण्टकं सूचिवेधकं. ताळं यन्तं. कत्तरयट्ठिवेधको कत्तरयट्ठिवलयं. यथा तथा घनकतं लोहन्ति लोहवट्टि लोहगुळो लोहपिण्डि लोहचक्कलिकन्ति एवं घनकतं लोहं. खीरपासाणमयानीति मुदुकखीरवण्णपासाणमयानि.गिहिविकटानिपि न वट्टन्ति अनामासत्ता. पि-सद्देन पगेव सङ्घिकपरिभोगेन वा पुग्गलिकपरिभोगेन वाति दस्सेति. सेनासनपरिभोगो पन सब्बकप्पियो, तस्मा जातरूपादिमय-± सब्बापि सेनासनपरिक्खारा आमासा. तेनाह “सेनासनपरिभोगे पना”ति-आदि.सेसाति ततो महत्तरी वासि. या पनाति या कुठारी पन. कुदालो अन्तमसो चतुरङ्गुलमत्तोपि गरुभण्डमेव. निखादनं चतुरस्समुखं वा होतु दोणिमुखं वा वङ्कं वा उजुकं वा, अन्तमसो सम्मुञ्जनीदण्डवेधनम्पि, दण्डबन्धञ्चे, गरुभण्डमेव. तेनाह “कुदालो दण्डबन्धनिखादनं वा अगरुभण्डं नाम नत्थी”ति. सिपाटिका नाम खुरकोसो, सिखरं पन दण्डबन्धनिखादनं अनुलोमेतीति आह “सिखरम्पि निखादनेनेव सङ्गहितन्”ति. सचे पन वासि अदण्डकं फलमत्तं, भाजनीयं. उपक्खरेति वासि-आदिभण्डे. पत्तबन्धको नाम पत्तस्स गण्ठिकादिकारको. “पटिमानं सुवण्णादिपत्तकारको”तिपि वदन्ति. तिपुच्छेदनकसत्थं सुवण्णच्छेदनकसत्थं कतपरिकम्मचम्मच्छिन्दनकखुद्दकसत्थन्ति इमानि चेत्थ तीणि पिप्फलिकं अनुलोमन्तीति आह “अयं पन विसेसो”ति-आदि. इतरानीति महाकत्तरि-±d²ni.अड्ढबाहुप्पमाणाति कप्परतो पट्ठाय याव अंसकूटप्पमाणा, विदत्थिचतुरङ्गुलप्पमाणाति वुत्तं होति. तत्थजातकाति सङ्घिकभूमियं जाता, आरक्खसंविधानेन रक्खितत्ता रक्खिता च सा मञ्जूसादीसु पक्खित्तं विय यथा तं न नस्सति, एवं गोपनतो गोपिता चाति रक्खितगोपिता. तत्थजातकापि पन अरक्खिता गरुभण्डमेव न होति. सङ्घकम्मे च चेतियकम्मे च कतेति इमिना सङ्घसन्तकेन चेतियसन्तकं रक्खितुं परिवत्तितुञ्च वट्टतीति दीपेति. सुत्तं पनाति वट्टितञ्चेव अवट्टितञ्च सुत्तं. अट्ठङ्गुलसूचिदण्डमत्तोति अन्तमसो दीघसो अट्ठङ्गुलमत्तो परिणाहतो सीहळ-पण्णसूचिदण्डमत्तो. एत्थाति वेळुभण्डे. दड्ढं गेहं येसं तेति दड्ढगेहा. न वारेतब्बाति “मा गण्हित्वा गच्छथा”ति न निसेधेतब्बा. देसन्तरगतेन सम्पत्तविहारे सङ्घिकावासे ठपेतब्बा. अवसेसञ्च छदनतिणन्ति मुञ्जपब्बजेहि अवसेसं यं किञ्चि छदनतिणं. अट्ठङ्गुलप्पमाणोपीति वित्थारतो अट्ठङ्गुलप्पमाणो. लिखितपोत्थको पन गरुभण्डं न होति. कप्पियचम्मानीति मिगादीनं चम्मानि. सब्बं चक्कयुत्तयानन्ति रथसकटादिकं सब्बं चक्कयुत्तयानं. विसङ्खतचक्कं पन यानं भाजनीयं. अनुञ्ञातवासि नाम या सिपाटिकाय पक्खिपित्वा परिहरितुं सक्काति वुत्ता. मुट्ठिपण्णं तालपत्तं. तञ्हि मुट्ठिना गहेत्वा परिहरन्तीति “मुट्ठिपण्णन्”ति वुच्चति. “मुट्ठिपण्णन्ति छत्तच्छदपण्णमेवा”ति केचि. अरणीसहितन्ति अरणीयुगळं, उत्तरारणी अधरारणीति अरणीद्वयन्ति अत्थो. फातिकम्मं कत्वाति अन्तमसो तंअग्घनकवालिकायपि थावरं वड्ढिकम्मं कत्वा. कुण्डिकाति अयकुण्डिका चेव तम्बलोहकुण्डिका च. भाजनीयकोट्ठासमेव भजतीति भाजनीयपक्खमेव सेवति न तु गरुभण्डन्ति अत्थो. कञ्चनको पन गरुभण्डमेवाति अधिप्पायो.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
गरुभण्डविनिच्छयकथालङ्कारो नाम
तिंसतिमो परिच्छेदो.