“आदियन्तो हरन्तोव;
हरन्तो इरियापथं;
विकोपेन्तो तथा ठाना;
चावेन्तोपि पराजिको”ति.
तत्थ नानाभण्डपञ्चकं सविञ्ञाणक-अविञ्ञाणकवसेन दट्ठब्बं, इतरं सविञ्ञाणकवसेनेव. कथं? आदियेय्याति आरामं अभियुञ्जति, आपत्ति दुक्कटस्स. सामिकस्स विमतिं उप्पादेति, आपत्ति थुल्लच्चयस्स. सामिको “न मय्हं भविस्सती”ति धुरं निक्खिपति, आपत्ति पाराजिकस्स. हरेय्याति अञ्ञस्स भण्डं हरन्तो सीसे भारं थेय्यचित्तो आमसति, दुक्कटं. फन्दापेति, थुल्लच्चयं. खन्धं ओरोपेति, पाराजिकं. अवहरेय्याति उपनिक्खित्तं भण्डं “देहि मे भण्डन्”ति वुच्चमानो “नाहं गण्हामी”ति भणति, दुक्कटं. सामिकस्स विमतिं उप्पादेति, थुल्लच्चयं. सामिको “न मय्हं भविस्सती”ति धुरं निक्खिपति, पाराजिकं. इरियापथं विकोपेय्याति “सहभण्डहारकं नेस्सामी”ति पठमं पादं अतिक्कामेति, थुल्लच्चयं. दुतियं पादं अतिक्कामेति, पाराजिकं. Ýh±n± चावेय्याति थलट्ठं भण्डं थेय्यचित्तो आमसति, दुक्कटं. फन्दापेति, थुल्लच्चयं. Ýh±n± चावेति, पाराजिकं. एवं ताव नानाभण्डपञ्चकं वेदितब्बं. सस्सामिकस्स पन दासस्स वा तिरच्छानगतस्स वा यथावुत्तेन अभियोगादिना नयेन आदियनहरण अवहरण इरियापथविकोपन ठानाचावनवसेन एकभण्डपञ्चकं वेदितब्बं. तेनाहु पोराणा–
“तत्थ नानेकभण्डानं, पञ्चकानं वसा पन;
आदियनादिपञ्चका, दुविधाति उदीरिता”ति.
कतमं साहत्थिकपञ्चकं? साहत्थिको आणत्तिको निस्सग्गियो अत्थसाधको धुरनिक्खेपोति. तथा हि वुत्तं–
“साहत्थाणत्तिको चेव, निस्सग्गियोत्थसाधको;
धुरनिक्खेपको चाति, इदं साहत्थपञ्चकन्”ति.
तत्थ साहत्थिको नाम परस्स भण्डं सहत्था अवहरति. आणत्तिको नाम “असुकस्स भण्डं अवहरा”ति अञ्ञं आणापेति. निस्सग्गियो नाम सुङ्कघातपरिकप्पितोकासानं अन्तो ठत्वा बहि पातनं. अत्थसाधको नाम “असुकस्स भण्डं यदा सक्कोसि, तदा तं अवहरा”ति आणापेति. तत्थ सचे परो अनन्तरायिको हुत्वा तं अवहरति, आणापकस्स आणत्तिक्खणेयेव पाराजिकं. परस्स वा पन तेलकुम्भिया पादग्घनकं तेलं अवस्सं पिवनकानि उपाहनादीनि पक्खिपति हत्थतो मुत्तमत्तेयेव पाराजिकं. धुरनिक्खेपो पन आरामाभियोग-उपनिक्खित्तभण्डवसेन वेदितब्बो. तावकालिकभण्डदेय्यानि अदेन्तस्सपि एसेव नयोति इदं साहत्थिकपञ्चकं.
कतमं पुब्बपयोगपञ्चकं? पुब्बपयोगो सहपयोगो संविदावहारो सङ्केतकम्मं निमित्तकम्मन्ति. तेन वुत्तं–
“पुब्बसहपयोगो च, संविदाहरणं तथा;
सङ्केतकम्मं निमित्तं, इदं साहत्थपञ्चकन्”ति.
तत्थ आणत्तिवसेन पुब्बपयोगो वेदितब्बो. Ýh±n±c±vanavasena, खिलादीनि सङ्कामेत्वा खेत्तादिग्गहणवसेन च सहपयोगो वेदितब्बो. संविदावहारो नाम “असुकं नाम भण्डं अवहरिस्सामा”ति संविदहित्वा सम्मन्तयित्वा अवहरणं. एवं संविदहित्वा गतेसु हि एकेनपि तस्मिं भण्डे ठाना चाविते सब्बेसं अवहारो होति. सङ्केतकम्मं नाम सञ्जाननकम्मं. सचे हि पुरेभत्तादीसु यं किञ्चि कालं परिच्छिन्दित्वा “असुकस्मिं काले इत्थन्नामं भण्डं अवहरा”ति वुत्तो सङ्केततो अपच्छा अपुरे तं अवहरति, सङ्केतकारकस्स सङ्केतकरणक्खणेयेव अवहारो. निमित्तकम्मं नाम सञ्ञुप्पादनत्थं अक्खिनिखणनादिनिमित्तकरणं सचे हि एवं कतनिमित्ततो अपच्छा अपुरे “यं अवहरा”ति वुत्तो, तं अवहरति, निमित्तकारकस्स निमित्तक्खणेयेव अवहारोति इदं पुब्बपयोगपञ्चकं.
कतमं थेय्यावहारपञ्चकं? थेय्यावहारो पसय्हावहारो परिकप्पावहारो पटिच्छन्नावहारो कुसावहारोति. तेन वुत्तं–
“थेय्या पसय्हा परिकप्पा, पटिच्छन्ना कुसा तथा;
अवहारा इमे पञ्च, थेय्यावहारपञ्चकन्”ति.
तत्थ यो सन्धिच्छेदादीनि कत्वा अदिस्समानो अवहरति, कूटतुलाकूटमानकूटकहापणादीहि वा वञ्चेत्वा गण्हाति, तस्सेवं गण्हतो अवहारो थेय्यावहारोति वेदितब्बो. यो पन पसय्ह बलक्कारेन परेसं सन्तकं गण्हाति गामघातकादयो विय, अत्तनो पत्तबलितो वा वुत्तनयेनेव अधिकं गण्हाति राजभटादयो विय, तस्सेवं गण्हतो अवहारो पसय्हावहारोति वेदितब्बो. परिकप्पेत्वा गहणं पन परिकप्पावहारो नाम.
सो भण्डोकासस्स वसेन दुविधो. तत्रायं भण्डपरिकप्पो– साटकत्थिको अन्तोगब्भं पविसित्वा “सचे साटको भविस्सति, गण्हिस्सामि. सचे सुत्तं, न गण्हिस्सामी”ति परिकप्पेत्वा अन्धकारे पसिब्बकं गण्हाति. तत्र चे साटको होति, उद्धारेयेव पाराजिकं. सुत्तञ्चे होति, रक्खति. बहि नीहरित्वा मुञ्चित्वा “सुत्तन्”ति ञत्वा पुन आहरित्वा ठपेति, रक्खतियेव. “सुत्तन्”ति ञत्वापि यं लद्धं, तं गहेतब्बन्ति गच्छति, पदवारेन कारेतब्बो. भूमियं ठपेत्वा गण्हाति, उद्धारे पाराजिकं. “चोरो चोरो”ति अनुबन्धो छड्डेत्वा पलायति, रक्खति. सामिका दिस्वा गण्हन्ति, रक्खतियेव. अञ्ञो चे गण्हाति, भण्डदेय्यं. सामिकेसु निवत्तन्तेसु सयं दिस्वा पंसुकूलसञ्ञाय “पगेवेतं मया गहितं, मम दानि सन्तकन्”ति गण्हन्तस्सपि भण्डदेय्यमेव. तत्थ य्वायं “सचे साटको भविस्सति, गण्हिस्सामी”ति-आदिना नयेन पवत्तो परिकप्पो, अयं भण्डपरिकप्पो नाम. ओकासपरिकप्पो पन एवं वेदितब्बो– एकच्चो पन परपरिवेणादीनि पविट्ठो किञ्चि लोभनेय्यभण्डं दिस्वा गब्भद्वारपमुखहेट्ठा पासादद्वारकोट्ठकरुक्खमूलादिवसेन परिच्छेदं कत्वा “सचे मं एत्थन्तरे पस्सिस्सन्ति, दट्ठुकामताय गहेत्वा विचरन्तो विय दस्सामि. नो चे पस्सिस्सन्ति हरिस्सामी”ति परिकप्पेति, तस्स तं आदाय परिकप्पितपरिच्छेदं अतिक्कन्तमत्ते अवहारो होति. इति य्वायं वुत्तनयेनेव पवत्तो परिकप्पो, अयं ओकासपरिकप्पो नाम. एवमिमेसं द्विन्नं परिकप्पानं वसेन परिकप्पेत्वा गण्हतो अवहारो परिकप्पावहारोति वेदितब्बो.
पटिच्छादेत्वा पन अवहरणं पटिच्छन्नावहारो. सो एवं वेदितब्बो– यो भिक्खु उय्यानादीसु परेसं ओमुञ्चित्वा ठपितं अङ्गुलिमुद्दिकादिं दिस्वा “पच्छा गण्हिस्सामी”ति पंसुना वा पण्णेन वा पटिच्छादेति, तस्स एत्तावता उद्धारो नत्थीति न ताव अवहारो होति. यदा पन सामिका विचिनन्ता अपस्सित्वा “स्वे जानिस्सामा”ति सालयाव गता होन्ति, अथस्स तं उद्धरतो उद्धारे अवहारो. “पटिच्छन्नकालेयेव एतं मम सन्तकन्”ति सकसञ्ञाय वा “गतादानि ते, छड्डितभण्डं इदन्”ति पंसुकूलसञ्ञाय वा गण्हन्तस्स पन भण्डदेय्यं. तेसु दुतियततियदिवसे आगन्त्वा विचिनित्वा अदिस्वा धुरनिक्खेपं कत्वा गतेसुपि गहितं भण्डदेय्यमेव. पच्छा ञत्वा चोदियमानस्स अददतो सामिकानं धुरनिक्खेपे अवहारो होति. कस्मा? यस्मा तस्स पयोगेन तेहि न दिट्ठं. यो पन तथारूपं भण्डं यथाठाने ठितंयेव अप्पटिच्छादेत्वा थेय्यचित्तो पादेन अक्कमित्वा कद्दमे वा वालिकाय वा पवेसेति, तस्स पवेसितमत्तेयेव अवहारो.
कुसं सङ्कामेत्वा पन अवहरणं कुसावहारो नाम. सोपि एवं वेदितब्बो– यो भिक्खु विलीवमयं वा तालपण्णमयं वा कतसञ्ञाणं यं किञ्चि कुसं पातेत्वा चीवरे भाजियमाने अत्तनो कोट्ठासस्स समीपे ठितं समग्घतरं वा महग्घतरं वा समसमं वा अग्घेन परस्स कोट्ठासं हरितुकामो अत्तनो कोट्ठासे पतितं कुसं परस्स कोट्ठासे पातेतुकामताय उद्धरति, रक्खति ताव. परस्स कोट्ठासे पातिते रक्खतेव. यदा पन तस्मिं पतिते परस्स कोट्ठासतो परस्स कुसं उद्धरति, उद्धटमत्ते अवहारो. सचे पठमतरं परस्स कोट्ठासतो कुसं उद्धरति, अत्तनो कोट्ठासे पातेतुकामताय उद्धारे रक्खति, पातनेपि रक्खति. अत्तनो कोट्ठासतो पन अत्तनो कुसं उद्धरतो उद्धारेयेव रक्खति, तं उद्धरित्वा परकोट्ठासे पातेन्तस्स हत्थतो मुत्तमत्ते अवहारो होति, अयं कुसावहारो. अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकतो (पारा. अट्ठ. 1.92) गहेतब्बो.
तुलयित्वाति उपपरिक्खित्वा.
सामीचीति वत्तं, आपत्ति पन नत्थीति अधिप्पायो.
महाजनसम्मद्दोति महाजनसङ्खोभो. भट्ठे जनकायेति अपगते जनकाये. “इदञ्च कासावं अत्तनो सन्तकं कत्वा एतस्सेव भिक्खुनो देही”ति किं कारणा एवमाह? चीवरस्सामिकेन धुरनिक्खेपो कतो, तस्मा तस्स अदिन्नं गहेतुं न वट्टति. अवहारकोपि विप्पटिसारस्स उप्पन्नकालतो पट्ठाय चीवरस्सामिकं परियेसन्तो विचरति “दस्सामी”ति, चीवरस्सामिकेन च “ममेतन्”ति वुत्ते एतेनपि अवहारकेन आलयो परिच्चत्तो, तस्मा एवमाह. यदि एवं चीवरस्सामिकोयेव “अत्तनो सन्तकं गण्हाही”ति कस्मा न वुत्तोति? उभिन्नं कुक्कुच्चविनोदनत्थं. कथं? अवहारकस्स “मया सहत्थेन न दिन्नं, भण्डदेय्यमेतन्”ति कुक्कुच्चं उप्पज्जेय्य इतरस्स “मया पठमं धुरनिक्खेपं कत्वा पच्छा अदिन्नं गहितन्”ति कुक्कुच्चं उप्पज्जेय्याति.
समग्घन्ति अप्पग्घं.
दारु-अत्थं फरतीति दारूहि कत्तब्बकिच्चं साधेति. मयि सन्तेति-आदि सब्बं रञ्ञा पसादेन वुत्तं, थेरेन पन “अननुच्छविकं कतन्”ति न मञ्ञितब्बं.
एकदिवसं दन्तकट्ठच्छेदनादिना या अयं अग्घहानि वुत्ता, सा भण्डस्सामिना किणित्वा गहितमेव सन्धाय वुत्ता. सब्बं पनेतं अट्ठकथाचरियप्पमाणेन गहेतब्बं. पासाणञ्च सक्खरञ्च पासाणसक्खरं.
“धारेय्य अत्थं विचक्खणो”ति इमस्सेव विवरणं “आपत्तिं वा अनापत्तिं वा”ति-आदि. “सिक्खापदं समं तेना”ति इतो पुब्बे एका गाथा–
“दुतियं अदुतियेन, यं जिनेन पकासितं;
पराजितकिलेसेन, पाराजिकपदं इधा”ति.
ताय सद्धिं घटेत्वा अदुतियेन पराजितकिलेसेन जिनेन दुतियं यं इदं पाराजिकपदं पकासितं, इध तेन समं अनेकनयवोकिण्णं गम्भीरत्थविनिच्छयं अञ्ञं किञ्चि सिक्खापदं न विज्जतीति योजना. तत्थ पराजितकिलेसेनाति सन्ताने पुन अनुप्पत्तिधम्मतापादने चतूहि मग्गञाणेहि सह वासनाय समुच्छिन्नसब्बकिलेसेन. विमतिविनोदनियं (वि. वि. टी. 1.159) पन “पराजितकिलेसेनाति विजितकिलेसेन, निकिलेसेनाति अत्थो”ति वुत्तं. इधाति इमस्मिं सासने.
तेनाति तेन दुतियपाराजिकसिक्खापदेन. अत्थो नाम पाळि-अत्थो. विनिच्छयो नाम पाळिमुत्तविनिच्छयो. अत्थो च विनिच्छयो च अत्थविनिच्छया, ते गम्भीरा यस्मिन्ति गम्भीरत्थविनिच्छयं . वत्थुम्हि ओतिण्णेति चोदनावसेन वा अत्तनाव अत्तनो वीतिक्कमारोचनवसेन वा सङ्घमज्झे अदिन्नादानवत्थुस्मिं ओतिण्णे. एत्थाति ओतिण्णे वत्थुस्मिं. विनिच्छयोति आपत्तानापत्तिनियमनं. अवत्वावाति “त्वं पाराजिकं आपन्नो”ति अवत्वाव. कप्पियेपि च वत्थुस्मिन्ति अत्तना गहेतुं कप्पिये मातुपितु-आदिसन्तकेपि वत्थुस्मिं. लहुवत्तिनोति थेय्यचित्तुप्पादेन लहुपरिवत्तिनो. आसीविसन्ति सीघमेव सकलसरीरे फरणसमत्थविसं.
233. पकतिमनुस्सेहि उत्तरितरानं बुद्धादि-उत्तमपुरिसानं अधिगमधम्मोति उत्तरिमनुस्सधम्मो, तस्स परेसं आरोचनं उत्तरिमनुस्सधम्मारोचनं. तं विनिच्छिनन्तेन छ ठानानि सोधेतब्बानीति योजना. तत्थ किं ते अधिगतन्ति अधिगमपुच्छा. किन्ति ते अधिगतन्ति उपायपुच्छा. कदा ते अधिगतन्ति कालपुच्छा. कत्थ ते अधिगतन्ति ओकासपुच्छा. कतमे ते किलेसा पहीनाति पहीनकिलेसपुच्छा. कतमेसं त्वं धम्मानं लाभीति पटिलद्धधम्मपुच्छा. इदानि तमेव छट्ठानविसोधनं वित्थारेतुमाह “सचे ही”ति-आदि. तत्थ एत्तावताति एत्तकेन ब्याकरणवचनमत्तेन न सक्कारो कातब्बो. ब्याकरणञ्हि एकस्स अयाथावतोपि होतीति. इमेसु छसु ठानेसु सोधनत्थं एवं वत्तब्बोति यथा नाम जातरूपपतिरूपकम्पि जातरूपं विय खायतीति जातरूपं निघंसनतापनछेदनेहि सोधेतब्बं, एवमेव इदानेव वुत्तेसु छसु ठानेसु पक्खिपित्वा सोधनत्थं वत्तब्बो. विमोक्खादीसूति आदि-सद्देन समापत्तिञाणदस्सनमग्गभावनाफलसच्छिकिरियादिं सङ्गण्हाति. पाकटो होति अधिगतविसेसस्स सतिसम्मोसाभावतो. सेसपुच्छासुपि “पाकटो होती”ति पदे एसेव नयो.