30. गरुभण्डविनिच्छयकथा

227. एवं कथिनविनिच्छयं कथेत्वा इदानि गरुभण्डादिविनिच्छयं दस्सेतुं “गरुभण्डानीति एत्था”ति-आदिमाह. तत्थ गरूति–
“पुमे आचरियादिम्हि, गरु मातापितूसुपि;
गरु तीसु महन्ते च, दुज्जरालहुकेसु चा”ति.–

वुत्तेसु अनेकत्थेसु अलहुकवाचको. भण्ड-सद्दो “भाजनादिपरिक्खारे, भण्डं मूलधनेपि चा”ति एत्थ भाजनादिपरिक्खारत्थो होति. वचनत्थो पन गरन्ति उग्गच्छन्ति उग्गता पाकटा होन्तीति गरूनि, भडितब्बानि इच्छितब्बानीति भण्डानि, गरूनि च तानि भण्डानि चाति गरुभण्डानि, आरामादीनि वत्थूनि. इति आदिना नयेन सेनासनक्खन्धके भगवता दस्सितानि इमानि पञ्च वत्थूनि गरुभण्डानि नामाति योजेतब्बं.

मञ्चेसु मसारकोति मञ्चपादे विज्झित्वा तत्थ अटनियो पवेसेत्वा कतो. बुन्दिकाबद्धोति अटनीहि मञ्चपादे डंसापेत्वा पल्लङ्कसङ्खेपेन कतो. कुळीरपादकोति अस्समेण्डकादीनं पादसदिसेहि पादेहि कतो. यो वा पन कोचि वङ्कपादको, अयं वुच्चति “कुळीरपादको”ति. आहच्चपादकोति अयं पन “आहच्चपादको नाम मञ्चो अङ्गे विज्झित्वा कतो होती”ति एवं परतो पाळियंयेव (पाचि. 131) वुत्तो, तस्मा अटनियो विज्झित्वा तत्थ पादसिखं पवेसेत्वा उपरि आणिं दत्वा कतमञ्चो आहच्चपादकोति वेदितब्बो. पीठेपि एसेव नयो.
उण्णभिसि-आदीनं पञ्चन्नं अञ्ञतराति उण्णभिसि चोळभिसि वाकभिसि तिणभिसि पण्णभिसीति इमेसं पञ्चन्नं भिसीनं अञ्ञतरा पञ्च भिसियोति पञ्चहि उण्णादीहि पूरितभिसियो. तूलगणनाय हि एतासं गणना. तत्थ उण्णग्गहणेन न केवलं एळकलोममेव गहितं, ठपेत्वा पन मनुस्सलोमं यं किञ्चि कप्पियाकप्पियमंसजातीनं पक्खिचतुप्पदानं लोमं, सब्बं इध उण्णग्गहणेनेव गहितं, तस्मा छन्नं चीवरानं, छन्नं अनुलोमचीवरानञ्च अञ्ञतरेन भिसिच्छविं कत्वा तं सब्बं पक्खिपित्वा भिसिं कातुं वट्टति. एळकलोमानि पन अपक्खिपित्वा कम्बलमेव चतुग्गुणं वा पञ्चगुणं वा पक्खिपित्वा कतापि उण्णभिसिसङ्खमेव गच्छति. चोळभिसि-आदीसु यं किञ्चि नवचोळं वा पुराणचोळं वा संहरित्वा वा अन्तो पक्खिपित्वा वा कता चोळभिसि, यं किञ्चि वाकं पक्खिपित्वा कता वाकभिसि, यं किञ्चि तिणं पक्खिपित्वा कता तिणभिसि, अञ्ञत्र सुद्धतमालपत्तं यं किञ्चि पण्णं पक्खिपित्वा कता पण्णभिसीति वेदितब्बा. तमालपत्तं पन अञ्ञेन मिस्समेव वट्टति, सुद्धं न वट्टति. भिसिया पमाणनियमो नत्थि, मञ्चभिसि पीठभिसि भूमत्थरणभिसि चङ्कमनभिसि पादपुञ्छनभिसीति एतासं अनुरूपतो सल्लक्खेत्वा अत्तनो रुचिवसेन पमाणं कातब्बं. यं पनेतं उण्णादिपञ्चविधतूलम्पि भिसियं वट्टति, तं मसूरकेपि वट्टतीति कुरुन्दियं वुत्तं. तत्थ मसूरकेति चम्ममयभिसियं. एतेन मसूरकं परिभुञ्जितुं वट्टतीति सिद्धं होति.
बिम्बोहने तीणि तूलानि रुक्खतूलं लतातूलं पोटकीतूलन्ति. तत्थ रुक्खतूलन्ति सिम्बलिरुक्खादीनं येसं केसञ्चि रुक्खानं तूलं. लतातूलन्ति खीरवल्लि-आदीनं यासं कासञ्चि लतानं तूलं. पोटकीतूलन्ति पोटकीतिणादीनं येसं केसञ्चि तिणजातिकानं अन्तमसो उच्छुनळादीनम्पि तूलं. सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग 3.297) पन “पोटकीतूलन्ति एरकतिणतूलन्”ति वुत्तं, एतेहि तीहि सब्बभूतगामा सङ्गहिता होन्ति. रुक्खवल्लितिणजातियो हि मुञ्चित्वा अञ्ञो भूतगामो नाम नत्थि, तस्मा यस्स कस्सचि भूतगामस्स तूलं बिम्बोहने वट्टति, भिसिं पन पापुणित्वा सब्बम्पेतं “अकप्पियतूलन्”ति वुच्चति न केवलञ्च बिम्बोहने एतं तूलमेव, हंसमोरादीनं सब्बसकुणानं, सीहादीनं सब्बचतुप्पदानञ्च लोमम्पि वट्टति. पियङ्गुपुप्फबकुळपुप्फादि पन यं किञ्चि पुप्फं न वट्टति. तमालपत्तं सुद्धमेव न वट्टति, मिस्सकं पन वट्टति, भिसीनं अनुञ्ञातं पञ्चविधं उण्णादितूलम्पि वट्टति. अद्धकायिकानि पन बिम्बोहनानि न वट्टन्ति. अद्धकायिकानीति उपड्ढकायप्पमाणानि, येसु कटितो पट्ठाय याव सीसं उपदहन्ति ठपेन्ति. सीसप्पमाणं पन वट्टति, सीसप्पमाणं नाम यस्स वित्थारतो तीसु कण्णेसु द्विन्नं कण्णानं अन्तरं मिनियमानं विदत्थि चेव चतुरङ्गुलञ्च होति, मज्झट्ठानं मुट्ठिरतनं होति, दीघतो पन दियड्ढरतनं वा द्विरतनं वाति कुरुन्दियं वुत्तं, अयं सीसप्पमाणस्स उक्कट्ठपरिच्छेदो, इतो उद्धं न वट्टति, हेट्ठा पन वट्टतीति अट्ठकथायं (चूळव. अट्ठ. 297) वुत्तं. तत्थ “तीसु कण्णेसु द्विन्नं कण्णानन्”ति पाठं उपनिधाय बिम्बोहनस्स उभोसु अन्तेसु ठपेतब्बचोळकं तिकोणमेव करोन्ति एकच्चे. “इदञ्च ठानं गण्ठिट्ठानन्”ति वदन्ति.
विमतिविनोदनियं (वि. वि. टी. चूळवग्ग 2.297) पन “सीसप्पमाणं नाम यत्थ गीवाय सह सकलं सीसं ठपेतुं सक्का, तस्स च मुट्ठिरतनं वित्थारप्पमाणन्ति दस्सेन्तो ‘वित्थारतो’ति-आदिमाह. इदञ्च बिम्बोहनस्स उभोसु अन्तेसु ठपेतब्बचोळप्पमाणदस्सनं, तस्स वसेन बिम्बोहनस्स वित्थारप्पमाणं परिच्छिज्जति, तं वट्टं वा चतुरस्सं वा कत्वा सिब्बितं यथा कोटितो कोटि वित्थारतो पुथुलट्ठानं मुट्ठिरतनप्पमाणं होति, एवं सिब्बितब्बं, इतो अधिकं न वट्टति. तं पन अन्तेसु ठपितचोळं कोटिया कोटिं आहच्च दिगुणं कतं तिकण्णं होति, तेसु तीसु कण्णेसु द्विन्नं कण्णानं अन्तरं विदत्थिचतुरङ्गुलं होति, मज्झट्ठानं कोटितो कोटिं आहच्च मुट्ठिरतनं होति, इदमस्स उक्कट्ठप्पमाणन्”ति वुत्तत्ता बिम्बोहनस्स उभोसु अन्तेसु ठपेतब्बचोळकं पकतियायेव तिकण्णं न होति, अथ खो कोटिया कोटिं आहच्च दिगुणकतकालेयेव होति, तस्मा तं चोळकं वट्टं वा होतु चतुरस्सं वा, दिगुणं कत्वा मिनियमानं तिकण्णमेव होति, द्विन्नञ्च कण्णानं अन्तरं चतुरङ्गुलाधिकविदत्थिमत्तं होति, तस्स च चोळकस्स मज्झट्ठानं मुट्ठिरतनं होति, तस्सेव चोळकस्स पमाणेन बिम्बोहनस्स मज्झट्ठानम्पि मुट्ठिरतनं होतीति विञ्ञायतीति.
“कम्बलमेव…पे… उण्णभिसिसङ्खमेव गच्छतीति सामञ्ञतो वुत्तत्ता गोनकादि-अकप्पियम्पि उण्णमयत्थरणं भिसियं पक्खिपित्वा सयितुं वट्टतीति दट्ठब्बं. मसूरकेति चम्ममयभिसियं, चम्ममयं पन बिम्बोहनं तूलपुण्णम्पि न वट्टती”ति च विमतिविनोदनियं (वि. वि. टी. चूळवग्ग 2.297) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग 3.297) पन “सीसप्पमाणन्ति यत्थ गलवाटकतो पट्ठाय सब्बसीसं उपदहन्ति, तं सीसप्पमाणं होति, तञ्च उक्कट्ठपरिच्छेदतो तिरियं मुट्ठिरतनं होतीति दस्सेतुं ‘यत्थ वित्थारतो तीसु कण्णेसू’ति-आदिमाह. मज्झट्ठानं मुट्ठिरतनं होतीति बिम्बोहनस्स मज्झट्ठानं तिरियतो मुट्ठिरतनप्पमाणं होती”ति वुत्तं. अरञ्जरोति बहु-उदकगण्हनका महाचाटि. जलं गण्हितुं अलन्ति अरञ्जरो, वट्टचाटि विय हुत्वा थोकं दीघमुखो मज्झे परिच्छेदं दस्सेत्वा कतोति गण्ठिपदेसु वुत्तं. वुत्तञ्हेतं अट्ठकथायन्ति अज्झाहारसम्बन्धो.
द्विसङ्गहानि द्वे होन्तीति द्वे पठमदुतिय-अविस्सज्जियानि “आरामो आरामवत्थू”ति च “विहारो विहारवत्थू”ति च वुत्तद्वेद्वेवत्थुसङ्गहानि होन्ति. ततियं अविस्सज्जियं “मञ्चो पीठं भिसि बिम्बोहनन्”ति वुत्तचतुवत्थुसङ्गहं होति. चतुत्थं अविस्सज्जियं “लोहकुम्भी लोहभाणकं लोहवारको लोहकटाहं वासि फरसु कुठारी कुदालो निखादनन्”ति वुत्तनवकोट्ठासवन्तं होति. पञ्चमं अविस्सज्जियं “वल्लि वेळु मुञ्जं पब्बजं तिणं मत्तिका दारुभण्डं मत्तिकाभण्डन्”ति वुत्त-अट्ठभेदनं अट्ठपभेदवन्तं होतीति योजना. पञ्चनिम्मललोचनोति मंसचक्खुदिब्बचक्खुधम्मचक्खुबुद्धचक्खुसमन्तचक्खूनं वसेन निम्मलपञ्चलोचनो.
सेनासनक्खन्धके अविस्सज्जियं कीटागिरिवत्थुस्मिं अवेभङ्गियन्ति एत्थ “सेनासनक्खन्धके गामकावासवत्थुस्मिं अविस्सज्जियं कीटागिरिवत्थुस्मिं अवेभङ्गियन्”ति वत्तब्बं. कस्मा? द्विन्नम्पि वत्थूनं सेनासनक्खन्धके आगतत्ता. सेनासनक्खन्धकेति अयं सामञ्ञाधारो. गामकावासवत्थुस्मिं कीटागिरिवत्थुस्मिन्ति विसेसाधारो. अयमत्थो पाळिं ओलोकेत्वा पच्चेतब्बो. तेनेव हि समन्तपासादिकायं (चूळव. अट्ठ. 321) “सेनासनक्खन्धके”ति अवत्वा “इध”इच्चेव वुत्तं, इधाति इमिना गामकावासवत्थुं दस्सेति, कीटागिरिवत्थु पन सरूपतो दस्सितमेव. सामञ्ञाधारो पन तंसंवण्णनाभावतो अवुत्तोपि सिज्झतीति न वुत्तोति विञ्ञायति.
228. थावरेन च थावरं, गरुभण्डेन च गरुभण्डन्ति एत्थ पञ्चसु कोट्ठासेसु पुरिमद्वयं थावरं, पच्छिमत्तयं गरुभण्डन्ति वेदितब्बं. समकमेव देतीति एत्थ ऊनकं देन्तम्पि विहारवत्थुसामन्तं गहेत्वा दूरतरं दुक्खगोपं विस्सज्जेतुं वट्टतीति दट्ठब्बं. वक्खति हि “भिक्खूनञ्चे महग्घतरं…पे… सम्पटिच्छितुं वट्टती”ति. जानापेत्वाति भिक्खुसङ्घस्स जानापेत्वा, अपलोकेत्वाति अत्थो. ननु तुम्हाकं बहुतरं रुक्खाति वत्तब्बन्ति इदं सामिकेसु अत्तनो भण्डस्स महग्घतं अजानित्वा देन्तेसु तं ञत्वा थेय्यचित्तेन गण्हतो अवहारो होतीति वुत्तं. विहारेन विहारो परिवत्तेतब्बोति सवत्थुकेन अञ्ञेसं भूमियं कतपासादादिना, अवत्थुकेन वा सवत्थुकं परिवत्तेतब्बं, अवत्थुकं पन अवत्थुकेनेव परिवत्तेतब्बं केवलं पासादस्स भूमितो अथावरत्ता. एवं थावरेसुपि थावरविभागं ञत्वाव परिवत्तेतब्बं.
“कप्पियमञ्चा सम्पटिच्छितब्बाति इमिना सुवण्णादिविचित्तं अकप्पियमञ्चं ‘सङ्घस्सा’ति वुत्तेपि सम्पटिच्छितुं न वट्टतीति दस्सेति. ‘विहारस्स देमा’ति वुत्ते सङ्घस्स वट्टति, न पुग्गलस्स खेत्तादि वियाति दट्ठब्बन्”ति विमतिविनोदनियं (वि. वि. टी. चूळवग्ग 2.321) वुत्तं. सारत्थदीपनियं (सारत्थ. µ². c³¼vagga 3.321) pana “कप्पियमञ्चा सम्पटिच्छितब्बाति ‘सङ्घस्स देमा’ति दिन्नं सन्धाय वुत्तं. सचे पन ‘विहारस्स देमा’ति वदन्ति, सुवण्णरजतमयादि-अकप्पियमञ्चेपि सम्पटिच्छितुं वट्टती”ति वुत्तं. न केवलं…पे… परिवत्तेतुं वट्टन्तीति इमिना अथावरेन थावरम्पि अथावरम्पि परिवत्तेतुं वट्टतीति दस्सेति. थावरेन अथावरमेव हि परिवत्तेतुं न वट्टति. “अकप्पियं वा महग्घं कप्पियं वाति एत्थ अकप्पियं नाम सुवण्णमयमञ्चादि अकप्पियभिसिबिम्बोहनानि च. महग्घं कप्पियं नाम दन्तमयमञ्चादि, पावारादिकप्पिय-अत्थरणादीनि चा”ति सारत्थदीपनियं वुत्तं, विमतिविनोदनियं पन “अकप्पियं वाति आसन्दि-आदि, पमाणातिक्कन्तं बिम्बोहनादि च. महग्घं कप्पियं वाति सुवण्णादिविचित्तं कप्पियवोहारेन दिन्नन्”ति वुत्तं.
229. “काळलोह …पे… भाजेतब्बो”ति वुत्तत्ता वट्टकंसलोहमयम्पि भाजनं पुग्गलिकम्पि सम्पटिच्छितुम्पि परिहरितुम्पि वट्टति पुग्गलानं परिहरितब्बस्सेव भाजेतब्बत्ताति वदन्ति, तं उपरि “कंसलोहवट्टलोहभाजनविकति सङ्घिकपरिभोगेन वा गिहिविकटा वा वट्टती”ति-आदिकेन महापच्चरिवचनेन विरुज्झति. इमस्स हि “वट्टलोहकंसलोहानं येन केनचि कतो सीहळदीपे पादग्गण्हनको भाजेतब्बो”ति वुत्तस्स महा-अट्ठकथावचनस्स पटिक्खेपाय तं महापच्चरिवचनं पच्छा दस्सितं, तस्मा वट्टलोहकंसलोहमयं यं किञ्चि पादग्गण्हनकवारकम्पि उपादाय अभाजनीयमेव, गिहीहि दीयमानम्पि पुग्गलस्स सम्पटिच्छितुम्पि न वट्टति. पारिहारियं न वट्टतीति पत्तादिपरिक्खारं विय सयमेव पटिसामेत्वा परिभुञ्जितुं न वट्टति. गिहिसन्तकं विय आरामिकादयो चे सयमेव गोपेत्वा विनियोगकाले आनेत्वा पटिदेन्ति, परिभुञ्जितुं वट्टति, “पटिसामेत्वा भिक्खूनं देथा”ति वत्तुम्पि वट्टतीति.