ननु च भो एकच्चानि कथिनानिसंसचीवरानि महग्घानि, एकच्चानि अप्पग्घानि होन्ति, कथं एकेकस्स एकेकस्मिं दिन्ने अग्घसमत्तं भवेय्याति? वुच्चते– भण्डागारचीवरभाजने अग्घसमत्तं इच्छितब्बं. तथा हि वुत्तं चीवरक्खन्धके (महाव. 343) “तेन खो पन समयेन सङ्घस्स भण्डागारे चीवरं उस्सन्नं होति. भगवतो एतमत्थं आरोचेसुं– अनुजानामि, भिक्खवे, सम्मुखीभूतेन सङ्घेन भाजेतुं…पे… अथ खो चीवरभाजकानं भिक्खूनं एतदहोसि ‘कथं नु खो चीवरं भाजेतब्बन्’ति. भगवतो एतमत्थं आरोचेसुं– अनुजानामि, भिक्खवे, पठमं उच्चिनित्वा तुलयित्वा वण्णावण्णं कत्वा भिक्खू गणेत्वा वग्गं बन्धित्वा चीवरपटिवीसं ठपेतुन्”ति. अट्ठकथायञ्च (महाव. अट्ठ. 343) “उच्चिनित्वाति ‘इदं थूलं, इदं सण्हं, इदं घनं, इदं तनुकं, इदं परिभुत्तं, इदं अपरिभुत्तं, इदं दीघतो एत्तकं, पुथुलतो एत्तकन्’ति एवं वत्थानि विचिनित्वा. तुलयित्वाति ‘इदं एत्तकं अग्घति, इदं एत्तकन्’ति एवं अग्घपरिच्छेदं कत्वा. वण्णावण्णं कत्वाति सचे सब्बेसं एकेकमेव दसदस-अग्घनकं पापुणाति, इच्चेतं कुसलं. नो चे पापुणाति, यं नव वा अट्ठ वा अग्घति, तं अञ्ञेन एक-अग्घनकेन च द्वि-अग्घनकेन च सद्धिं बन्धित्वा एतेन उपायेन समे पटिवीसे ठपेत्वाति अत्थो भिक्खू गणेत्वा वग्गं बन्धित्वाति सचे एकेकस्स दीयमाने दिवसो न पहोति, दस दस भिक्खू गणेत्वा दस दस चीवरपटिवीसे एकवग्गं बन्धित्वा एकं भण्डिकं कत्वा एवं चीवरपटिवीसं ठपेतुं अनुजानामीति अत्थो. एवं ठपितेसु चीवरपटिवीसेसु कुसो पातेतब्बो”ति वुत्तं. तेन ञायति “भण्डागारचीवरभाजने अग्घसमत्तं इच्छितब्बं, कुसपातो च कातब्बो”ति.इमस्मिं पन कथिनानिसंसचीवरभाजने अग्घसमत्तं न इच्छितब्बं, कुसपातो च न कातब्बो. तथा हि वुत्तं कथिनक्खन्धकट्ठकथायं (महाव. अट्ठ. 306) “एवं अत्थते पन कथिने सचे कथिनचीवरेन सद्धिं आभतं आनिसंसं दायका ‘येन अम्हाकं कथिनं गहितं, तस्सेव देमा’ति देन्ति, भिक्खुसङ्घो अनिस्सरो. अथ अविचारेत्वाव दत्वा गच्छन्ति, भिक्खुसङ्घो इस्सरो, तस्मा सचे कथिनत्थारकस्स सेसचीवरानिपि दुब्बलानि होन्ति, सङ्घेन अपलोकेत्वा तेसम्पि अत्थाय वत्थानि दातब्बानि, कम्मवाचा पन एकायेव वट्टति. अवसेसकथिनानिसंसे बलववत्थानि वस्सावासिकठितिकाय दातब्बानि. Ýhitik±ya अभावे थेरासनतो पट्ठाय दातब्बानि”इच्चेव वुत्तं, न वुत्तं “अग्घपरिच्छेदं कत्वा”ति वा “कुसपातो कातब्बो”ति वा. तेन ञायति “कथिनानिसंसचीवरानि वस्सावासिकठितिकाय वा वुड्ढतरतो वा पट्ठायेव दातब्बानि, नेव अग्घसमत्तं कातब्बं, न कुसो पातेतब्बो”ति.इदानि पन वस्सावासिकभावेन अदिन्नत्ता वस्सावासिकठितिकाय अकतत्ता च कथिनत्थतचीवरतो च कथिनत्थारकस्स अवसेसचीवरत्थाय दिन्नवत्थतो च अवसेसकथिनानिसंसे बलववत्थानि वुड्ढतरतो पट्ठाय एकस्स भिक्खुस्स एकं वत्थं दातब्बं, तेसु पन वरं वरं वुड्ढस्स दातब्बं कथं विञ्ञायतीति चे? “पच्छिमवस्सूपनायिकदिवसे पन सचे कालं घोसेत्वा सन्निपतिते सङ्घे कोचि दसहत्थं वत्थं आहरित्वा वस्सावासिकं देति, आगन्तुको सचे भिक्खुसङ्घत्थेरो होति, तस्स दातब्बं. नवको चे होति, सम्मतेन भिक्खुना सङ्घत्थेरो वत्तब्बो ‘सचे, भन्ते, इच्छथ, पठमभागं मुञ्चित्वा इदं वत्थं गण्हथा’ति. अमुञ्चन्तस्स न दातब्बं. सचे पन पुब्बे गाहितं मुञ्चित्वा गण्हाति, दातब्बं. एतेनेव उपायेन दुतियत्थेरतो पट्ठाय परिवत्तेत्वा पत्तट्ठाने आगन्तुकस्स दातब्बं. सचे पठमवस्सूपगता द्वे तीणि चत्तारि पञ्च वा वत्थानि अलत्थुं, लद्धं लद्धं एतेनेव उपायेन विस्सज्जापेत्वा याव आगन्तुकस्स समकं होति, ताव दातब्बं. तेन पन समके लद्धे अवसिट्ठो अनुभागो थेरासने दातब्बो”ति सेनासनक्खन्धकट्ठकथायं (चूळव. अट्ठ. 318) वचनतो तंसंवण्णनाभूतायं विमतिविनोदनियञ्च (वि. वि. टी. चूळवग्ग 2.318) “आगन्तुको सचे भिक्खूति चीवरे गाहिते पच्छा आगतो आगन्तुको भिक्खु. पत्तट्ठानेति वस्सग्गेन पत्तट्ठाने. पठमवस्सूपगताति आगन्तुकस्स आगमनतो पुरेतरमेव पच्छिमिकाय वस्सूपनायिकाय वस्सूपगता. लद्धं लद्धन्ति दायकानं सन्तिका आगतागतसाटकन्”ति वचनतो, वजिरबुद्धिटीकायञ्च (वजिर. टी. चूळवग्ग 318) “पठमभागं मुञ्चित्वाति इदं चे पठमगाहितवत्थुतो महग्घं होतीति लिखितन्”ति वचनतो च विञ्ञायति. एवं अट्ठकथायं टीकासु च वस्सावासिकदाने पच्छा आभतं महग्घवत्थं महाथेरतो पट्ठाय परिवत्तेत्वा तेहि अनिच्छितंयेव वस्सग्गेन पत्तस्स पच्छा आगतस्स भिक्खुनो दातब्बभावस्स वुत्तत्ता वरं वरं वुड्ढस्स दातब्बन्ति विञ्ञायति.“सचे पठमवस्सूपगता द्वे तीणि चत्तारि पञ्च वा वत्थानि अलत्थुन्”ति वत्थगणनाय एव वुत्तत्ता, अग्घगणनाय अवुत्तत्ता च कथिनानिसंसवत्थस्स च वस्सावासिकगतिकभावस्स वचनतो कथिनानिसंसवत्थानि वत्थगणनावसेनेव भाजेतब्बानि, न अग्घसमभावेनाति च दट्ठब्बानि, तेनेव च कारणेन “यो बहूनि कथिनानिसंसवत्थानि देति, तस्स सन्तकेनेव अत्थरितब्बन्”ति (महाव. अट्ठ. 306) वुत्तं. बहूनि हि कथिनानिसंसवत्थानि विभजनकाले सङ्घस्स उपकारकानि होन्तीति.
पाळि-अट्ठकथादीहि, नेत्वा वुत्तं विनिच्छयं;
कथिने चीवरे मय्हं, चिन्तयन्तु विचक्खणा.
चिन्तयित्वा पुनप्पुनं, युत्तं चे धारयन्तु तं;
अयुत्तञ्चे इतो अञ्ञं, परियेसन्तु कारणन्ति.
“यो च तत्थ चीवरुप्पादो, सो नेसं भविस्सती”ति चीवरस्सेव अत्थतकथिनानं भिक्खूनं सन्तकभावस्स भगवता वुत्तत्ता चीवरतो अञ्ञानि सङ्घं उद्दिस्स दिन्नानि पिण्डपातादीनि वत्थूनि उपचारसीमं पविट्ठस्स आगतागतस्स सङ्घस्स सन्तकं होन्ति. तथा हि वुत्तं अट्ठकथायं (महाव. अट्ठ. 306) “कथिनं अत्थरापेत्वा दानञ्च भुञ्जित्वा गमिस्सन्ति आनिसंसो पन इतरेसंयेव होती”ति. “अनुजानामि, भिक्खवे, सामणेरानं उपड्ढपटिवीसं दातुन्”ति (महाव. 343) पाठं उपनिस्साय कथिनानिसंसचीवरम्पि सामणेरानं उपड्ढपटिवीसंयेव देन्ति, न पनेवं कातब्बं. भण्डागारे ठपितञ्हि अकालचीवरमेव सामणेरानं उपड्ढपटिवीसं कत्वा दातब्बं. वस्सावासिककथिनानिसंसादिकालचीवरं पन समकमेव दातब्बं. वुत्तञ्हेतं चीवरक्खन्धकट्ठकथायं (महाव. अट्ठ. 343) “सामणेरानं उपड्ढपटिवीसन्ति एत्थ ये सामणेरा अत्तिस्सरा भिक्खुसङ्घस्स कत्तब्बकम्मं न करोन्ति, उद्देसपरिपुच्छासु युत्ता आचरियुपज्झायानंयेव वत्तपटिपत्तिं करोन्ति, अञ्ञेसं न करोन्ति, एतेसंयेव उपड्ढभागो दातब्बो. ये पन पुरेभत्तञ्च पच्छाभत्तञ्च भिक्खुसङ्घस्सेव कत्तब्बकिच्चं करोन्ति, तेसं समको दातब्बो. इदञ्च पिट्ठिसमये उप्पन्नेन भण्डागारे ठपितेन अकालचीवरेनेव कथितं, कालचीवरं पन समकमेव दातब्बन्”ति.कच्चि नु खो सामणेरा वस्सं उपगता, येन आनिसंसं लभेय्युन्ति? आम उपगताति. कथं विञ्ञायतीति? “अथ चत्तारो भिक्खू उपगता, एको परिपुण्णवस्सो सामणेरो, सो चे पच्छिमिकाय उपसम्पज्जति, गणपूरको चेव होति, आनिसंसञ्च लभती”ति अट्ठकथायं (महाव. अट्ठ. 306) वचनतो वजिरबुद्धिटीकायञ्च (वजिर. टी. महावग्ग 306) “पच्छिमिकाय उपसम्पन्नो पठमपवारणाय पवारेतुम्पि लभति, वस्सिको च होति, आनिसंसञ्च लभतीति सामणेरानं वस्सूपगमनं अनुञ्ञातं होति. सामणेरा कथिनानिसंसं लभन्तीति वदन्ती”ति वचनतोति.तत्रुप्पादेसु कथिनानिसंसेसु यदि आरामिका तण्डुलादीहि वत्थानि चेतापेन्ति, वत्थेहिपि तण्डुलादीनि चेतापेन्ति, तत्थ कथं पटिपज्जितब्बन्ति? विभजनकाले विज्जमानवत्थुवसेन कातब्बं. तथा हि वुत्तं वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग 306) “तत्रुप्पादेन तण्डुलादिना वत्थूसु चेतापितेसु अत्थतकथिनानमेव तानि वत्थानि पापुणन्ति. वत्थेहि पन तण्डुलादीसु चेतापितेसु सब्बेसं तानि पापुणन्तीति वुत्तन्”ति. “सचे पन एकसीमायं बहू विहारा होन्ती”ति एत्थ कतरसीमा अधिप्पेताति? उपचारसीमा. उपचारसीमायंयेव हि सङ्घलाभविभजनादिकं सिज्झति. वुत्तञ्हेतं वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग 306) “कथिनत्थतसीमायन्ति उपचारसीमं सन्धाय वुत्तं, उपचारसीमट्ठस्स मतकचीवरादिभागियताय बद्धसीमाय तत्रुप्पादाभावतो विञ्ञेय्यमेतं ‘उपचारसीमाव अधिप्पेता’ति”.एवं कथिनत्थारं दस्सेत्वा सङ्घे रुचिताय मातिकापलिबोध-उब्भारे अदस्सेत्वाव अन्ते आनिसंसं दस्सेतुं “अत्थतकथिनानं वो भिक्खवे”ति-आदिमाह. तत्थ अट्ठविधा मातिका पक्कमनन्तिका, निट्ठानन्तिका, सन्निट्ठानन्तिका, नासनन्तिका, सवनन्तिका, आसावच्छेदिका, सीमातिक्कन्तिका, सहुब्भाराति. तत्थ अत्थतकथिनो भिक्खु कतपरियोसितं चीवरं आदाय “इमं विहारं न पच्चेस्सामी”ति पक्कमति, तस्स भिक्खुनो उपचारसीमातिक्कमेनेव कथिनुब्भारो भवति, पञ्चानिसंसानि अलभनेय्यो होति. अयं कथिनुब्भारो पक्कमनमेवस्स अन्तभूतत्ता पक्कमनन्तिको नाम होति.अत्थतकथिनो भिक्खु अनिट्ठितमेव अत्तनो भागभूतं चीवरं आदाय अञ्ञं विहारं गतो, तस्स बहि-उपचारसीमगतस्स एवं होति “इमस्मिंयेव विहारे इमं चीवरं कारेस्सामि, न पुराणविहारं पच्चेस्सामी”ति, सो बहिसीमायमेव तं चीवरं कारेति, तस्स भिक्खुनो तस्मिं चीवरे निट्ठिते कथिनुब्भारो होति. अयं कथिनुब्भारो चीवरनिट्ठानमेवस्स अन्तोति निट्ठानन्तिको नाम.भिक्खु अत्थतकथिनो अकतचीवरमादाय पक्कमति, तस्स बहि-उपचारसीमगतस्स एवं होति “इमं चीवरं नेव कारेस्सामि, पोराणविहारञ्च न पच्चेस्सामी”ति, तस्स भिक्खुनो तेन सन्निट्ठानेन कथिनुब्भारो होति. अयं कथिनुब्भारो सन्निट्ठानमेवस्स अन्तोति सन्निट्ठानन्तिको नाम.अत्थतकथिनो भिक्खु अकतमेव चीवरं आदाय पक्कमति, बहिसीमगतस्स तस्स एवं होति “इधेविमं चीवरं कारेस्सामि, न च पोराणविहारं पच्चेस्सामी”ति, तस्स चीवरं कुरुमानं चोरादीहि नस्सति, अग्यादीहि विनस्सति, कथिनुब्भारो होति. अयं कथिनुब्भारो नासनमेवस्स अन्तोति नासनन्तिको नाम.अत्थतकथिनो भिक्खु अकतचीवरमादाय “इमं विहारं पच्चेस्सामी”ति चिन्तेत्वा पक्कमति तस्स बहिसीमगतस्स एवं होति “इधेविमं चीवरं कारेस्सामी”ति, सो कतचीवरो सुणाति “विहारे किर सङ्घेन कथिनं उब्भतन्”ति, तेन सवनमत्तेनस्स कथिनं उब्भतं होति. अयं कथिनब्भारो सवनमेवस्स अन्तोति सवनन्तिको नाम.अत्थतकथिनो भिक्खु अञ्ञत्थ पच्चासाचीवरकारणा पक्कमति, तस्स बहिसीमगतस्स एवं होति “इध बहिसीमायमेव चीवरपच्चासं पयिरुपासामि, न विहारं पच्चेस्सामी”ति, सो तत्थेव तं चीवरपच्चासं पयिरुपासति, सो तं चीवरपच्चासं अलभमानो चीवरासा पच्छिज्जति, तेनेव तस्स भिक्खुनो कथिनुब्भारो भवति. अयं कथिनुब्भारो आसावच्छेदसहितत्ता आसावच्छेदिको नाम.अत्थतकथिनो भिक्खु अकतचीवरं आदाय “इमं विहारं पच्चेस्सामी”ति चिन्तेत्वा पक्कमति, सो बहिसीमगतो तं चीवरं कारेति, सो कतचीवरो “विहारं पच्चेस्सामी”ति चिन्तेन्तो बहि-उपचारसीमायमेव कथिनुब्भारकालं वीतिनामेति, तस्स कथिनुब्भारो भवति. अयं कथिनुब्भारो चीवरकालस्स अन्तिमदिवससङ्खाताय सीमाय अतिक्कन्तत्ता सीमातिक्कन्तिको नाम.अत्थतकथिनो भिक्खु चीवरं आदाय “इमं विहारं पच्चेस्सामी”ति चिन्तेत्वा पक्कमति, सो कतचीवरो “विहारं पच्चेस्सामी”ति चिन्तेन्तो पच्चागन्त्वा विहारे कथिनुब्भारं पप्पोति, तस्स भिक्खुनो विहारे भिक्खूहि सह कथिनुब्भारो भवति. अयं कथिनुब्भारो विहारे भिक्खूहि सह कतत्ता सहुब्भारो नाम. अयं अट्ठविधो कथिनुब्भारो अट्ठ मातिका नाम. वुत्तञ्हेतं कथिनक्खन्धकपाळियं (महाव. 310) “अट्ठिमा, भिक्खवे, मातिका कथिनस्स उब्भाराय पक्कमनन्तिका निट्ठानन्तिका सन्निट्ठानन्तिका नासनन्तिका सवनन्तिका आसावच्छेदिका सीमातिक्कन्तिका सहुब्भाराति. भिक्खु अत्थतकथिनो कतचीवरमादाय पक्कमति ‘न पच्चेस्सन्’ति, तस्स भिक्खुनो पक्कमनन्तिको कथिनुब्भारो”ति-आदि, विनयविनिच्छयप्पकरणे च–
“पक्कमनञ्च निट्ठानं, सन्निट्ठानञ्च नासनं;
सवनमासा च सीमा च, सहुब्भारोति अट्ठिमा”ति. (वि. वि. 2709).
पलिबोधो दुविधो आवासपलिबोधो, चीवरपलिबोधोति. तत्थ “यस्मिं विहारे कथिनं अत्थतं होति, तस्मिं वसिस्सामी”ति अञ्ञत्थ गच्छन्तोपि “पुन तं विहारं आगच्छिस्सामी”ति सापेक्खो होति. अयं आवासपलिबोधो नाम. तस्स भिक्खुनो चीवरं अकतं वा होति अपरियोसितं वा, “अञ्ञतो चीवरं लच्छामी”ति आसा वा अनुपच्छिन्ना होति. अयं चीवरपलिबोधो नाम. वुत्तञ्हेतं कथिनक्खन्धके (महाव. 325) “कतमे च, भिक्खवे, द्वे कथिनस्स पलिबोधा? आवासपलिबोधो च चीवरपलिबोधो च. कथञ्च, भिक्खवे, आवासपलिबोधो होति? इध, भिक्खवे, भिक्खु वसति वा तस्मिं आवासे, सापेक्खो वा पक्कमति ‘पच्चेस्सन्’ति, एवं खो, भिक्खवे, आवासपलिबोधो होति. कथञ्च, भिक्खवे, चीवरपलिबोधो होति? इध, भिक्खवे, भिक्खुनो चीवरं अकतं वा होति विप्पकतं वा, चीवरासा वा अनुपच्छिन्ना, एवं खो, भिक्खवे, चीवरपलिबोधो होती”ति.उब्भारो दुविधो अट्ठमातिका-उब्भार-अन्तरुब्भारवसेन. तत्थ बहि-उपचारसीमगतानं भिक्खूनं वसेन वुत्ता सत्त कथिनुब्भारा च बहि-उपचारसीमं गन्त्वा निवत्तेत्वा कथिनत्थतविहारे अन्तरुब्भारं पत्वा भिक्खूहि सह अन्तरुब्भारस्स कतत्ता सहुब्भारसङ्खातो एको कथिनुब्भारो चाति इमे अट्ठ कथिनुब्भारा अट्ठमातिकाय पविट्ठत्ता अट्ठमातिका-उब्भारो नाम. बहिसीमं अगन्त्वा तस्मिंयेव विहारे निसीदित्वा कथिनुब्भारं ञत्तिदुतियकम्मवाचाय कथिनुब्भारो अट्ठमातिकाय अप्पविट्ठो हुत्वा कालपरिच्छेदं अप्पत्वा अन्तरायेव कतत्ता अन्तरुब्भारो नाम.अन्तरुब्भारसहुब्भारा ञत्तिदुतियकम्मवाचायेव कता, एवं सन्ते को तेसं विसेसोति? अन्तरुब्भारो बहिसीमं अगन्त्वा अन्तोसीमायमेव ठितेहि भिक्खूहि कतो. सहुब्भारो बहिसीमं गतेन भिक्खुना पच्चागन्त्वा तं अन्तरुब्भारं पत्वा तेहि अन्तोसीमट्ठेहि भिक्खूहि सह कतोति अयमेतेसं विसेसो. पक्कमनन्तिकादयो सत्त कथिनुब्भारा न कम्मवाचाय कता, केवलं द्विन्नं पलिबोधानं उपच्छेदेन पञ्चहि आनिसंसेहि विगतत्ता कथिनुब्भारा नाम होन्ति. वुत्तञ्हेतं आचरियबुद्धदत्तत्थेरेन विनयविनिच्छये–
“अट्ठन्नं मातिकानं वा, अन्तरुब्भारतोपि वा;
उब्भारापि दुवे वुत्ता, कथिनस्स महेसिना”ति.
तट्टीकायम्पि “अट्ठन्नं मातिकानन्ति बहिसीमगतानं वसेन वुत्ता. पक्कमनन्तिकादयो सत्त मातिका बहिसीमं गन्त्वा अन्तरुब्भारं सम्पत्तस्स वसेन वुत्ता, सहुब्भारो इमासं अट्ठन्नं मातिकानं वसेन च. अन्तरुब्भारतोपि वाति बहिसीमं अगन्त्वा तत्थेव वसित्वा कथिनुब्भारकम्मेन उब्भतकथिनानं वसेन लब्भनतो अन्तरुब्भारोति महेसिना कथिनस्स उब्भारा दुवे वुत्ताति योजना. बहिसीमं गन्त्वा आगतस्स वसेन स-उब्भारो, बहिसीमं अगतानं वसेन अन्तरुब्भारोति एकोयेव उब्भारो द्विधा वुत्तो”ति वुत्तं. कस्मा पन अन्तरुब्भारवसेन कम्मवाचाय कथिनं उब्भतन्ति? महादानं दातुकामेहि उपासकेहि आगतस्स सङ्घस्स अकालचीवरं दातुकामेहि याचितत्ता. वुत्तञ्हि भिक्खुनीविभङ्गपाळियं (पाचि. 925) “तेन खो पन समयेन अञ्ञतरेन उपासकेन सङ्घं उद्दिस्स विहारो कारापितो होति, सो तस्स विहारस्स महे उभतोसङ्घस्स अकालचीवरं दातुकामो होति. तेन खो पन समयेन उभतोसङ्घस्स कथिनं अत्थतं होति. अथ खो सो उपासको सङ्घं उपसङ्कमित्वा कथिनुद्धारं याची”ति-आदि. कथं पन कम्मवाचा कातब्बाति? “सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो कथिनं उद्धरेय्य, एसा ञत्ति. सुणातु मे, भन्ते, सङ्घो, सङ्घो कथिनं उद्धरति. यस्सायस्मतो खमति कथिनस्स उद्धारो, सो तुण्हस्स. यस्स नक्खमति, सो भासेय्य. उब्भतं सङ्घेन कथिनं, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी”ति एवं कातब्बाति. वुत्तञ्हि भिक्खुनीविभङ्गे “अनुजानामि, भिक्खवे, कथिनं उद्धरितुं, एवञ्च पन, भिक्खवे, कथिनं उद्धरितब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो– सुणातु मे…पे… धारयामी”ति.एतेन च कथिनुब्भारेन पुब्बे कतं कथिनदुस्सदानञत्तिदुतियकम्मवाचं उब्भतन्ति वदन्ति, न पन कथिनदुस्सदानञत्तिदुतियकम्मं उब्भतं, अथ खो अत्थारकम्ममेवाति दट्ठब्बं. यदि हि कथिनदुस्सदानञत्तिदुतियकम्मं उब्भतं भवेय्य, ताय कम्मवाचाय कथिनदुस्सदानस्स सिज्झनतो इमाय कथिनुब्भारकम्मवाचाय तं पुब्बे दिन्नदुस्सं पुन आहरापेतब्बं सिया, न पञ्चानिसंसविगमनं. यस्मा पन इमाय कथिनुब्भारकम्मवाचाय पञ्चानिसंसविगमनमेव होति, न पुब्बे दिन्नकथिनदुस्सस्स पुन आहरापनं. तेन विञ्ञायति “पञ्चानिसंसलाभकारणं अत्थरणकम्ममेव इमाय कथिनब्भारकम्मवाचाय उद्धरीयति, न कथिनदुस्सदानञत्तिदुतियकम्मवाचाति, तस्मा कथिनुब्भारकम्मवाचाकरणतो पच्छा सङ्घस्स उप्पन्नं चीवरं अकालचीवरं होति, सङ्घो पञ्चानिसंसे न लभति, चीवरं सब्बसङ्घिकं हुत्वा आगतागतस्स सङ्घस्स भाजनीयं होतीति दट्ठब्बं. अयमत्थो कथिनदुस्सदानञत्तिदुतियकम्मवाचाय च कथिनुब्भारकम्मवाचाय च अत्थञ्च अधिप्पायञ्च सुट्ठु विनिच्छिनित्वा पुब्बापरं संसन्दित्वा पच्चेतब्बोति.एत्थ सिया– कथिनुब्भारं याचन्तानं सब्बेसं कथिनुब्भारो दातब्बो, उदाहु एकच्चानन्ति, किञ्चेत्थ– यदि ताव सब्बेसं दातब्बो, कथिनुब्भारकम्मेन पञ्चानिसंसविगमनतो सङ्घस्स लाभन्तरायो भवेय्य, अथ एकच्चानं मुखोलोकनं विय सियाति? यदि कथिनत्थारमूलकलाभतो कथिनुब्भारमूलकलाभो महन्तो भवेय्य, तेसं याचन्तानं कथिनुब्भारो दातब्बो. यदि अप्पको, न दातब्बो. यदि समो, कुलप्पसादत्थाय दातब्बोति. तथा हि वुत्तं अट्ठकथायं (पाचि. अट्ठ. 927) “कीदिसो कथिनुद्धारो दातब्बो, कीदिसो न दातब्बोति? यस्स अत्थारमूलको आनिसंसो महा, उब्भारमूलको अप्पो, एवरूपो न दातब्बो. यस्स पन अत्थारमूलको आनिसंसो अप्पो, उब्भारमूलको महा, एवरूपो दातब्बो. समानिसंसोपि सद्धापरिपालनत्थं दातब्बोवा”ति. इमिनापि विञ्ञायति “पञ्चानिसंसानं कारणभूतं अत्थारकम्ममेव उद्धरीयति, न कथिनदुस्सदानभूतं ञत्तिदुतियकम्मन्”ति.आनिसंसकथायं पञ्चाति इदानि वुच्चमाना अनामन्तचारादयो पञ्च किरिया. कप्पिस्सन्तीति कप्पा भविस्सन्ति, अनापत्तिकारणा भविस्सन्तीति अत्थो. अनामन्तचारोति अनामन्तेत्वा चरणं. यो हि दायकेहि भत्तेन निमन्तितो हुत्वा सभत्तो समानो विहारे सन्तं भिक्खुं अनामन्तेत्वा कुलेसु चारित्तं आपज्जति, तस्स भिक्खुनो चारित्तसिक्खापदेन पाचित्तियापत्ति होति, सा आपत्ति अत्थतकथिनस्स न होतीति अत्थो. तत्थ चारित्तसिक्खापदं नाम “यो पन भिक्खु निमन्तितो सभत्तो समानो सन्तं भिक्खुं अनापुच्छा पुरेभत्तं वा पच्छाभत्तं वा कुलेसु चारित्तं आपज्जेय्य अञ्ञत्र समया, पाचित्तियं. तत्थायं समयो चीवरदानसमयो चीवरकारसमयो, अयं तत्थ समयो”ति अचेलकवग्गे पञ्चमसिक्खापदं (पाचि. 299-300). चीवरविप्पवासोति तिण्णं चीवरानं अञ्ञतरेन वा सब्बेन वा विना हत्थपासे अकत्वा अरुणुट्ठापनं, एवं करोतोपि दुतियकथिनसिक्खापदेन आपत्ति न होतीति अधिप्पायो. तत्थ च दुतियकथिनसिक्खापदं नाम “निट्ठितचीवरस्मिं पन भिक्खुना उब्भतस्मिं कथिने एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्य अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तियन्”ति आगतं निस्सग्गियेसु दुतियसिक्खापदं (पारा. 472).गणभोजनन्ति एतेन गणभोजनसिक्खापदेन अनापत्ति वुत्ताति सम्बन्धो. तत्थ गणभोजनं नाम “अम्हाकं भत्तं देथा”ति भिक्खूनं विञ्ञत्तिया वा “अम्हाकं भत्तं गण्हथा”ति दायकानं निमन्तनेन वा अकप्पियवोहारेन चत्तारो वा अतिरेका वा भिक्खू एकतो पटिग्गण्हित्वा एकतो भुञ्जनं. गणभोजनसिक्खापदं नाम “गणभोजने अञ्ञत्र समया पाचित्तियं. तत्थायं समयो गिलानसमयो चीवरदानसमयो चीवरकारसमयो अद्धानगमनसमयो नावाभिरुहनसमयो महासमयो समणभत्तसमयो, अयं तत्थ समयो”ति आगतं भोजनवग्गे दुतियसिक्खापदं (पाचि. 215). अनधिट्ठितं अविकप्पितं वट्टतीति पठमकथिनसिक्खापदेन आपत्ति न होतीति अधिप्पायो. तत्थ पठमकथिनसिक्खापदं नाम “निट्ठितचीवरस्मिं पन भिक्खुना उब्भतस्मिं कथिने दसाहपरमं अतिरेकचीवरं धारेतब्बं, तं अतिक्कामयतो निस्सग्गियं पाचित्तियन्”ति आगतं निस्सग्गियेसु पठमसिक्खापदं (पारा. 472). कथिनत्थतसीमायाति उपचारसीमं सन्धाय वुत्तं. मतकचीवरन्ति मतस्स चीवरं. तत्रुप्पादेनाति सङ्घसन्तकेन आरामुय्यानखेत्तवत्थु-आदिना. यं सङ्घिकं चीवरं उप्पज्जति, तं तेसं भविस्सतीति इमिना चीवरमेव कथिनत्थारकानं भिक्खूनं सन्तकं होति, ततो अञ्ञं पिण्डपातभेसज्जादिकं आगतागतस्स सङ्घस्स सन्तकं होतीति दस्सेति.
एवं अट्ठङ्गसम्पन्नो, लज्जी भिक्खु सुपेसलो;
करेय्य कथिनत्थारं, उब्भारञ्चापि साधुकन्ति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
कथिनत्थारविनिच्छयकथालङ्कारो नाम
एकूनतिंसतिमो परिच्छेदो.