“इमाय सङ्घाटिया कथिनं अत्थरामी”ति-आदिका पन अत्थारकिरिया अपलोकनादीसु चतूसु सङ्घकम्मेसु अप्पविट्ठा, अधिट्ठानादयो विय पञ्चानिसंसलाभकारणभूता पुग्गलकिरियाव होतीति वस्सूपनायिकखेत्तभूताय अन्तो-उपचारसीमाय कातब्बा, तस्मा अन्तो-उपचारसीमायं बद्धसीमाय अविज्जमानाय बहि-उपचारसीमायं बद्धसीमं वा उदकुक्खेपसत्तब्भन्तरलभमानट्ठानं वा गन्त्वा ञत्तिदुतियकम्मेन कथिनदुस्सं दापेत्वा पुन विहारं आगन्त्वा अन्तो-उपचारसीमायमेव कथिनत्थरणं पुब्बाचरियेहि कतं, तं सुकतमेव होतीति दट्ठब्बं. एवं अग्गहेत्वा सुद्ध-उपचारसीमायमेव ञत्तिदुतियकम्मं कातब्बन्ति गय्हमाने सति तेसं आयस्मन्तानं दिट्ठानुगतिं आपज्जमाना सिस्सानुसिस्सा धुववासत्थाय विहारदानादि-अपलोकनकम्मं वा उपोसथपवारणादिञत्तिकम्मं वा सीमासम्मन्ननादिञत्तिदुतियकम्मं वा उपसम्पदादिञत्तिचतुत्थकम्मं वा उपचारसीमायमेव करेय्युं, एवं करोन्ता भगवतो सासने महन्तं जटं महन्तं गुम्बं महन्तं विसमं करेय्युं, तस्मा तमकरणत्थं युत्तितो च आगमतो च अनेकानि कारणानि आहरित्वा कथयिम्हाति.
सासने गारवं कत्वा, सद्धम्मस्सानुलोमतो;
मया कतं विनिच्छयं, सम्मा चिन्तेन्तु साधवो.
पुनप्पुनं विचिन्तेत्वा, युत्तं चे होति गण्हन्तु;
नो चे युत्तं मा गण्हन्तु, सम्मासम्बुद्धसावकाति.
इतो परानिपि कारणसाधकानि आहरन्ति आचरिया, तेसं पटिवचनेन अतिवित्थारो भविस्सति, उपचारसीमाय चतुन्नं सङ्घकम्मानं कतट्ठानभावो पुब्बे वुत्तोव, तस्मा तं वचनं मनसि कत्वा संसयं अकत्वा धारेतब्बोति.
“इमाय सङ्घाटिया कथिनं अत्थरामी”ति वाचा भिन्दितब्बाति किं एत्तकेन वचीभेदेन कथिनं अत्थतं होति, उदाहु अञ्ञो कोचि कायविकारो कातब्बो? न कातब्बो. एत्तकेनेव हि वचीभेदेन अत्थतं होति, कथिनं. वुत्तञ्हेतं परिवारे (परि. 408) “अत्थारो एकेन धम्मेन सङ्गहितो वचीभेदेना”ति.
एवं कथिनत्थारं दस्सेत्वा अनुमोदापन-अनुमोदने दस्सेन्तो “तेन कथिनत्थारकेना”ति-आदिमाह. तत्थ येन भिक्खुना “इमाय सङ्घाटिया कथिनं अत्थरामी”ति-आदिना वचीभेदेन कथिनं अत्थतं, तेन “कथिनस्स अत्थारा पन्नरस धम्मा जायन्ती”ति परिवारे (परि. 403) आगतत्ता कथिनत्थारेन सहेव पञ्च आनिसंसा आगता, अथ कस्मा सङ्घं अनुमोदापेतीति? किञ्चापि अत्थारकस्स भिक्खुनो पञ्च आनिसंसा आगता, सङ्घस्स पन अनागता, तस्मा सङ्घस्स च आगमनत्थं सङ्घं अनुमोदापेति, सङ्घो च अनुमोदनं करोति, एवं कते उभिन्नम्पि आनिसंसा आगता होन्ति. वुत्तञ्हेतं परिवारे (परि. 403) “द्विन्नं पुग्गलानं अत्थतं होति कथिनं अत्थारकस्स च अनुमोदकस्स चा”ति. एत्थ च कथिनत्थारकभिक्खुतो वुड्ढतरो भिक्खु तस्मिं सङ्घे अत्थि, इध वुत्तनयेन अत्थारकेन “भन्ते”ति वत्तब्बं, अनुमोदकेन “आवुसो”ति. यदि पन कथिनत्थारको भिक्खु सब्बेसं वुड्ढतरो होति, तेन “आवुसो”ति वत्तब्बं, इतरेहि “भन्ते”ति, एवं सेसनयद्वयेपि. एवं सब्बेसं अत्थतं होति कथिनन्ति. इमेसु पन सङ्घपुग्गलेसु ये तस्मिं विहारे पुरिमिकाय वस्सं उपगन्त्वा पठमपवारणाय पवारिता, तेयेव अनुमोदितुं लभन्ति, छिन्नवस्सा वा पच्छिमिकाय उपगता वा अञ्ञस्मिं विहारे वुत्थवस्सा वा न लभन्ति, अननुमोदन्तापि आनिसंसं न लभन्ति.
एवं कथिनत्थारं दस्सेत्वा इदानि चीवरविभागं दस्सेतुं “एवं अत्थते पन कथिने”ति-आदिमाह. तत्थ सचे कथिनचीवरेन सद्धिं आभतं आनिसंसन्ति इमिना एकं अत्थतचीवरमेव कथिनचीवरं नाम, ततो अञ्ञं तेन सद्धिं आभतं सब्बं चीवरं कथिनानिसंसचीवरं नामाति दस्सेति. वक्खति हि “अवसेसकथिनानिसंसे बलववत्थानी”ति-आदि. तेन ञायति “वत्थमेव इध आनिसंसो नाम, न अग्घो, कथिनसाटकेन सद्धिं आभतानं अञ्ञसाटकानं बहुलवसेन अत्थरितब्बं, न कथिनसाटकस्स महग्घवसेना”ति. भिक्खुसङ्घो अनिस्सरो, अत्थतकथिनो भिक्खुयेव इस्सरो. कस्मा? दायकेहि विचारितत्ता. भिक्खुसङ्घो इस्सरो, कस्मा? दायकेहि अविचारितत्ता, मूलकथिनस्स च सङ्घे दिन्नत्ता. अवसेसकथिनानिसंसेति तस्स दिन्नवत्थेहि अवसेसकथिनानिसंसवत्थे. बलववत्थानीति अत्थरितब्बकथिनसाटकंयेव अहतं वा अहतकप्पं वा दातुं वट्टति, आनिसंसचीवरं पन यथासत्ति यथाबलं पुराणं वा अभिनवं वा दुब्बलं वा बलवं वा दातुं वट्टति, तस्मा तेसु दुब्बलवत्थे ठितिकाय दिन्ने लद्धभिक्खुस्स उपकारकं न होति, तस्मा उपकारणयोग्गानि बलववत्थानि दातब्बानीति अधिप्पायो. वस्सावासिकठितिकाय दातब्बानीति यत्तका भिक्खू वस्सावासिकचीवरं लभिंसु, ते ठपेत्वा तेसं हेट्ठतो पट्ठाय यथाक्कमं दातब्बानि. थेरासनतो पट्ठायाति यत्तका भिक्खू तिस्सं कथिनत्थतसीमायं सन्ति, तेसु जेट्ठकभिक्खुतो पट्ठाय दातब्बानि. आसनग्गहणं पन यथावुड्ढं निसिन्ने सन्धाय कतं. एतेन वस्सावासिककथिनानिसंसानं समानगतिकतं दीपेति. गरुभण्डं न भाजेतब्बन्ति कथिनसाटकेन सद्धिं आभतेसु मञ्चपीठादिकं गरुभण्डं न भाजेतब्बं, सङ्घिकवसेनेव परिभुञ्जितब्बन्ति अत्थो. तत्थ गरुभण्डविनिच्छयो अनन्तरकथायं आवि भविस्सति.
इमस्मिं पन ठाने वत्तब्बं अत्थि. कथं? इदानि भिक्खू कथिनानिसंसचीवरं कुसपातं कत्वा विभजन्ति, तं युत्तं विय न दिस्सतीति. कस्माति चे? “अवसेसकथिनानिसंसे बलववत्थानि वस्सावासिकठितिकाय दातब्बानि, ठितिकाय अभावे थेरासनतो पट्ठाय दातब्बानी”ति वचनतोति. एवं सन्ते कत्थ कुसपातो कातब्बोति? भण्डागारे ठपितचीवरेति. कथं विञ्ञायतीति चे? “उस्सन्नं होतीति बहु रासिकतं होति, भण्डागारं न गण्हाति. सम्मुखीभूतेनाति अन्तो-उपचारसीमायं ठितेन. भाजेतुन्ति कालं घोसापेत्वा पटिपाटिया भाजेतुं…पे… एवं ठपितेसु चीवरपटिवीसेसु कुसो पातेतब्बो”ति अट्ठकथायं (महाव. अट्ठ. 343) वुत्तत्ता, तस्मा इमिस्सं अट्ठकथायं वुत्तनयेनेव भाजेतब्बन्ति अम्हाकं खन्ति.
एकच्चे पन भिक्खू एकेकस्स एकेकस्मिं चीवरे अप्पहोन्ते चीवरं परिवत्तेत्वा अकप्पियवत्थुं गहेत्वा भाजेन्ति, तं अति-ओळारिकमेव. अञ्ञेपि एकच्चानं चीवरानं महग्घताय एकच्चानं अप्पग्घताय समग्घं कातुं न सक्काति तथेव करोन्ति, तम्पि ओळारिकमेव. तत्थ हि अकप्पियवत्थुना परिवत्तनेपि तस्स विचारणेपि भागग्गहणेपि आपत्तियेव होति. एके “कथिनं नाम दुब्बिचारणीयन्”ति वत्वा अत्थरणं न करोन्ति, पुग्गलिकवसेनेव यथाज्झासयं विचारेन्ति, तं पन यदि दायकेहि पुग्गलस्सेव दिन्नं, पुग्गलेन च सङ्घस्स अपरिच्चजितं, एवं सति अत्तनो सन्तकत्ता युत्तं विय दिस्सति. यदि पन सङ्घस्स वा गणस्स वा दिन्नं, पुग्गलस्स दिन्नेपि सङ्घस्स वा गणस्स वा परिच्चजितं, एवं सन्ते सङ्घगणानं सन्तकत्ता अयुत्तं भवेय्य. अपरे पन कथिनवसेन पटिग्गहिते विचारेतुं दुक्करन्ति मञ्ञमाना “न मयं कथिनवसेन पटिग्गण्हाम, वस्सावासिकभावेनेव पटिग्गण्हामा”ति वत्वा यथारुचि विचारेन्ति, तम्पि अयुत्तं. वस्सावासिकम्पि हि सङ्घस्स दिन्नं सङ्घिकं होतियेव, पुग्गलस्स दिन्नं पुग्गलिकं. कथं विञ्ञायतीति चे? “सचे पन तेसं सेनासने पंसुकूलिको वसति, आगतञ्च तं दिस्वा ‘तुम्हाकं वस्सावासिकं देमा’ति वदन्ति, तेन सङ्घस्स आचिक्खितब्बं. सचे तानि कुलानि सङ्घस्स दातुं न इच्छन्ति, ‘तुम्हाकंयेव देमा’ति वदन्ति, सभागो भिक्खु ‘वत्तं कत्वा गण्हाही’ति वत्तब्बो, पंसुकूलिकस्स पनेतं न वट्टती”ति अट्ठकथायं (चूळव. अट्ठ. 318; वि. सङ्ग. अट्ठ. 219) वुत्तत्ता.
वस्सावासिकं दुविधं सद्धादेय्यतत्रुप्पादवसेन. वुत्तञ्हि अट्ठकथायं (चूळव. अट्ठ. 318) “इति सद्धादेय्ये दायकमनुस्सा पुच्छितब्बा, तत्रुप्पादे पन कप्पियकारका पुच्छितब्बा”ति. सद्धादेय्यवस्सावासिकम्पि सविहाराविहारवसेन दुविधं. वुत्तञ्हेतं अट्ठकथायं (चूळव. अट्ठ. 318) “महापदुमत्थेरो पनाह न एवं कातब्बं. मनुस्सा हि अत्तनो आवासपटिजग्गनत्थाय पच्चयं देन्ति, तस्मा अञ्ञेहि भिक्खूहि तत्थ पविसितब्बन्”ति, “येसं पन सेनासनं नत्थि, केवलं पच्चयमेव देन्ति, तेसं पच्चयं अवस्सावासिके सेनासने गाहेतुं वट्टती”ति च. तत्रुप्पादवस्सावासिकं नाम कप्पियकारकानं हत्थे कप्पियवत्थुप-अभुञ्जनत्थाय दिन्नवत्थुतो निब्बत्तं. वुत्तम्पि चेतं अट्ठकथायं (चूळव. अट्ठ. 318) “कप्पियकारकानञ्हि हत्थे ‘कप्पियभण्डं परिभुञ्जथा’ति दिन्नवत्थुतो यं यं कप्पियं, तं सब्बं परिभुञ्जितुं अनुञ्ञातन्”ति. एवं वस्सावासिकचीवरम्पि पुब्बे येभुय्येन सङ्घस्सेव देन्ति, तस्मा “कथिनचीवरं देमा”ति वुत्ते कथिनचीवरभावेन पटिग्गहेतब्बं, “वस्सावासिकं देमा”ति वुत्ते वस्सावासिकचीवरभावेनेव पटिग्गहेतब्बं. कस्मा? “यथा दायका वदन्ति, तथा पटिपज्जितब्बन्”ति (चूळव. अट्ठ. 325) वचनतो.
किञ्चि अवत्वा हत्थे वा पादमूले वा ठपेत्वा गते किं कातब्बन्ति? तत्थ सचे “इदं वत्थु चेतियस्स वा सङ्घस्स वा परपुग्गलस्स वा अत्थाय परिणतन्”ति जानेय्य, तेसं अत्थाय पटिग्गहेतब्बं. अथ “ममत्थाय परिणतन्”ति जानेय्य, अत्तनो अत्थाय पटिग्गहेतब्बं. वुत्तञ्हेतं परिवारे (परि. 329) “नव अधम्मिकदानानी”ति-आदि. अथ न किञ्चि जानेय्य, अत्तनो हत्थे वा पादमूले वा किञ्चि अवत्वा ठपितं तस्सेव पुग्गलिकं होति. न हि चेतियादीनं अत्थाय परिणतं किञ्चि अवत्वा भिक्खुस्स हत्थे वा पादमूले वा ठपेतीति. वुत्तञ्हेतं समन्तपासादिकायं (महाव. अट्ठ. 379) “पुग्गलस्स देतीति ‘इमं चीवरं इत्थन्नामस्स दम्मी’ति एवं परम्मुखा वा पादमूले ठपेत्वा ‘इमं, भन्ते, तुम्हाकं दम्मी’ति एवं सम्मुखा वा देती”ति-आदि.
“इमिस्सं अट्ठकथायं वुत्तनयेनेव भाजेतब्बन्”ति वुत्तं, कथं भाजेतब्बन्ति? “अवसेसकथिनानिसंसे बलववत्थानि वस्सावासिकठितिकाय दातब्बानी”ति वुत्तत्ता ये भिक्खू इमस्मिं वस्से वस्सावासिकं न लभिंसु, तेसं हेट्ठतो पट्ठाय एकेकं चीवरं वा साटकं वा दातब्बं. अथ चीवरानं वा साटकानं वा अवसिट्ठेसु सन्तेसु पुन थेरासनतो पट्ठाय दुतियभागो दातब्बो. ततो चीवरेसु वा साटकेसु वा खीणेसु ये लभन्ति, तेसु पच्छिमस्स वस्सादीनि सल्लक्खेतब्बानि. न केवलं तस्मिं कथिनत्थतदिवसे दिन्नदुस्सानि एव कथिनानिसंसानि नाम होन्ति, अथ खो याव कथिनस्स उब्भारा सङ्घं उद्दिस्स दिन्नचीवरानिपि सङ्घिकेन तत्रुप्पादेन आरामिकेहि आभतचीवरानिपि कथिनानिसंसानियेव होन्ति. तस्मा तादिसेसु चीवरेसु उप्पज्जमानेसु यथावुत्तसल्लक्खितवस्सस्स भिक्खुनो हेट्ठतो पट्ठाय पुनप्पुनं गाहेतब्बं. “Żhitik±ya अभावे थेरासनतो पट्ठाय दातब्बानी”ति (महाव. अट्ठ. 306) वचनतो तस्मिं वस्से वस्सावासिकचीवरानं अनुप्पज्जनतो वा उप्पज्जमानेसुपि ठितिकाय अगाहापनतो वा वस्सावासिकठितिकाय अभावे सति लद्धब्बकथिनानिसंसे तस्सं उपचारसीमायं सब्बे भिक्खू पटिपाटिया निसीदापेत्वा थेरासनतो पट्ठाय ठितिकं कत्वा एकेकस्स भिक्खुनो एकेकं चीवरं वा साटकं वा दातब्बं. सङ्घनवकस्स दानकालेपि महाथेरा आगच्छन्ति, “भन्ते, वीसतिवस्सानं दीयति, तुम्हाकं ठितिका अतिक्कन्ता”ति न वत्तब्बा, ठितिकं ठपेत्वा तेसं दत्वा पच्छा ठितिकाय दातब्बं. दुतियभागे पन थेरासनं आरुळ्हे पच्छा आगतानं पठमभागो न पापुणाति, दुतियभागतो वस्सग्गेन दातब्बो. अयं ठितिकाविचारो चतुपच्चयभाजनकथातो (वि. सङ्ग. अट्ठ. 202) गहेतब्बोति.