4. विञ्ञत्तिविनिच्छयकथा

21. एवं भेसज्जादिविनिच्छयं कथेत्वा इदानि विञ्ञत्तिविनिच्छयं कथेतुं“विञ्ञत्तीति याचना”ति-आदिमाह. तत्थ विञ्ञापना विञ्ञत्ति, “इमिना नो अत्थो”तिविञ्ञापना, याचनाति वुत्तं होति. तेनाह “विञ्ञत्तीति याचना”ति. तत्र विञ्ञत्तियंअयं मया वक्खमानो विनिच्छयो वेदितब्बोति योजना. मूलच्छेज्जायाति (वि.वि. टी. 1.342) परसन्तकभावतो मोचेत्वा अत्तनो एव सन्तककरणवसेन. एवंयाचतो अञ्ञातकविञ्ञत्तिदुक्कटञ्चेव दासपटिग्गहदुक्कटञ्च होति “दासिदासपटिग्गहणापटिविरतो (दी. नि. 1.10, 194) होती”ति वचनं निस्साय अट्ठकथायं पटिक्खित्तत्ता.ѱतकपवारितट्ठानतो पन दासं मूलच्छेज्जाय याचन्तस्स सादियनवसेनेव दुक्कटं.सककम्मन्ति पाणवधकम्मं. इदञ्च पाणातिपातदोसपरिहाराय वुत्तं, न विञ्ञत्तिपरिहाराय.अनियमेत्वापि न याचितब्बाति सामीचिदस्सनत्थं वुत्तं, सुद्धचित्तेन पन हत्थकम्मंयाचन्तस्स आपत्ति नाम नत्थि. यदिच्छकं कारापेतुं वट्टतीति “हत्थकम्मं याचामि,देथा”ति-आदिना अयाचित्वापि वट्टति, सकिच्चपसुतम्पि एवं कारापेन्तस्सविञ्ञत्ति नत्थि एव, सामीचिदस्सनत्थं पन विभजित्वा वुत्तं.
सब्बकप्पियभावदीपनत्थन्ति सब्बसो कप्पियभावदस्सनत्थं. मूलं देथाति वत्तुं वट्टतीति“मूलं दस्सामा”ति पठमं वुत्तत्ता विञ्ञत्ति वा “मूलन्”ति वचनस्स कप्पियाकप्पियवत्थुसामञ्ञवचनत्ताअकप्पियवचनं वा निट्ठितभतिकिच्चानं दापनतो अकप्पियवत्थुसादियनं वा न होतीतिकत्वा वुत्तं. मूलच्छेज्जाय वाति इदं इध थम्भादीनं दासिदासादिभावाभावतो वुत्तं.अनज्झावुत्थकन्ति अपरिग्गहितं, अस्सामिकन्ति अत्थो.
22. न केवलञ्च…पे… चीवरादीनि कारापेतुकामेनाति-आदीसु चीवरंकारापेतुकामस्स अञ्ञातक-अप्पवारिततन्तवायेहि हत्थकम्मयाचनवसेन वायापने विञ्ञत्तिपच्चयादुक्कटाभावेपि चीवरवायापनसिक्खापदेन यथारहं पाचित्तियदुक्कटानि होन्तीतिवेदितब्बं. अकप्पियकहापणादि न दातब्बन्ति कप्पियमुखेन लद्धम्पि तत्थकम्मकरणत्थाय इमस्स कहापणं देहीति वत्वा “दातुं वट्टती”ति वुत्तं. पुब्बेकतकम्मस्स दापने किञ्चापि दोसो न दिस्सति, तथापि असारुप्पमेवाति वदन्ति.कतकम्मत्थायपि कप्पियवोहारेन परियायतो भतिं दापेन्तस्स नत्थि दोसो, सारत्थदीपनियं(सारत्थ. टी. 1.342) पन “अकप्पियकहापणादि न दातब्बन्ति किञ्चापिअकप्पियकहापणादिं असादियन्तेन कप्पियवोहारतो दातुं वट्टति, तथापि सारुप्पंन होति, मनुस्सा च एतस्स सन्तकं किञ्चि अत्थीति विहेठेतब्बं मञ्ञन्तीति अकप्पियकहापणादिदानंपटिक्खित्तन्”ति वुत्तं. तथेव पाचेत्वाति हत्थकम्मवसेनेव पाचेत्वा. “किंभन्ते”ति एत्तकेपि पुच्छिते यदत्थाय पविट्ठो, तं कथेतुं लभति पुच्छितपञ्हत्ता.
23. वत्तन्ति चारित्तं, आपत्ति पन न होतीति अधिप्पायो. कप्पियंकारापेत्वा पटिग्गहेतब्बानीति साखाय मक्खिकबीजनेन पण्णादिछेदे बीजगामकोपनस्सचेव तत्थ लग्गरजादि-अप्पटिग्गहितकस्स च परिहारत्थाय वुत्तं, तदुभयासङ्काय असति तथाअकरणे दोसो नत्थि. सारत्थदीपनियं (सारत्थ. टी. 1.342) पन “कप्पियंकारापेत्वा पटिग्गहेतब्बानीति साखाय लग्गरजस्मिं पत्ते पतितेपि साखं छिन्दित्वाखादितुकामतायपि सति सुखपरिभोगत्थं वुत्तन्”ति वुत्तं. नदियादीसु udakassaapariggahitatt± “आहराति वत्तुं वट्टती”ति वुत्तं. गेहतो…पे… नेववट्टतीति परिग्गहितुदकत्ता विञ्ञत्तिया दुक्कटं होतीति अधिप्पायो. “न आहटंपरिभुञ्जितुन्”ति वचनतो विञ्ञत्तिया आपन्नं दुक्कटं देसेत्वापि तं वत्थुंपरिभुञ्जन्तस्स परिभोगे परिभोगे दुक्कटमेव, पञ्चन्नम्पि सहधम्मिकानं न वट्टति.
“अलज्जीहि पन भिक्खूहि वा सामणेरेहि वा हत्थकम्मं न कारेतब्बन्”ति सामञ्ञतोवुत्तत्ता अत्तनो अत्थाय यं किञ्चि हत्थकम्मं कारेतुं न वट्टति. यं पन अलज्जीनिवारियमानोपि बीजनादिं करोति, तत्थ दोसो नत्थि, चेतियकम्मादीनि पनतेहि कारापेतुं वट्टतीति विमतिविनोदनियं (वि. वि. टी. 1.342) वुत्तं. सारत्थदीपनियं(सारत्थ. टी. 2.342) पन “अलज्जीहि…पे… न कारेतब्बन्ति इदं उत्तरिभङ्गाधिकारत्ताअज्झोहरणीयं सन्धाय वुत्तं, बाहिरपरिभोगेसु पन अलज्जीहिपि हत्थकम्मं कारेतुंवट्टती”ति वुत्तं. एत्थ च “अलज्जीहि सामणेरेही”ति वुत्तत्ता “सञ्चिच्च आपत्तिंआपज्जती”ति (परि. 359) अलज्जिलक्खणं उक्कट्ठवसेन उपसम्पन्ने पटिच्च उपलक्खणतोवुत्तन्ति तंलक्खणविरहितानं सामणेरादीनं लिङ्गत्थेनगोत्रभुपरियोसानानं हिक्खुपटिञ्ञानं दुस्सीलानम्पि साधारणवसेन अलज्जिलक्खणं यथाठपितपटिपत्तिया अतिट्ठनमेवातिगहेतब्बं.
24. गोणं पन…पे… आहरापेन्तस्स दुक्कटन्ति विञ्ञत्तिक्खणे विञ्ञत्तिपच्चया,पटिलाभक्खणे गोणानं सादियनपच्चया च दुक्कटं. गोणञ्हि अत्तनो अत्थाय अविञ्ञत्तियालद्धम्पि सादितुं न वट्टति “हत्थिगवास्सवळवपटिग्गहणा पटिविरतो होती”ति (दी.नि. 1.10, 194) वुत्तत्ता. तेनेवाह “ञातकपवारितट्ठानतोपि मूलच्छेज्जाययाचितुं न वट्टती”ति. एत्थ च विञ्ञत्तिदुक्कटाभावेपि अकप्पियवत्थुयाचनेपि पटिग्गहणेपिदुक्कटमेव. रक्खित्वाति चोरादि-उपद्दवतो रक्खित्वा. जग्गित्वाति तिण-अन्नादीहिपोसेत्वा. न सम्पटिच्छितब्बन्ति अत्तनो अत्थाय गोसादियनस्स पटिक्खित्तत्ता वुत्तं.
25. ѱतकपवारितट्ठाने पन वट्टतीति सकटस्स सम्पटिच्छितब्बत्ता मूलच्छेज्जवसेनयाचितुं वट्टति. तावकालिकं वट्टतीति उभयत्थापि वट्टतीति अत्थोति विमतिविनोदनियं(वि. वि. टी. 1.342) वुत्तं. सारत्थदीपनियं (सारत्थ. टी. 2.342) पन “सकटंदेथाति…पे… न वट्टतीति मूलच्छेज्जवसेन सकटं देथाति वत्तुं न vaµµati.तावकालिकं वट्टतीति तावकालिकं कत्वा सब्बत्थ याचितुं वट्टती”ति vutta½.वासि-आदीनि पुग्गलिकानिपि वट्टन्तीति आह “एस नयो वासी”ति-आदि. वल्लि-आदीसुच परपरिग्गहितेसु एस नयोति योजेतब्बं. गरुभण्डप्पहोनकेसुयेवाति इदं विञ्ञत्तिंसन्धाय वुत्तं, अदिन्नादाने पन तिणसलाकं उपादाय परपरिग्गहितं थेय्यचित्तेनगण्हतो अवहारो एव, भण्डग्घेन कारेतब्बो. वल्लि-आदीसूति एत्थ आदि-सद्देन पाळि-आगतानंवेळुमुञ्जपब्बजतिणमत्तिकानं सङ्गहो दट्ठब्बो. तत्थ च यस्मिं पदेसे अरितालजातिहिङ्गुलिकादि अप्पकम्पि महग्घं होति, तत्थ तं तालपक्कप्पमाणतो ऊनम्पिगरुभण्डमेव, विञ्ञापेतुञ्च न वट्टति.
26. ति विञ्ञत्ति. परिकथादीसु “सेनासनं सम्बाधन्”ति-आदिना परियायेनकथनं परिकथा नाम. उजुकमेव अकथेत्वा “भिक्खूनं किं पासादो नवट्टती”ति-आदिना अधिप्पायो यथा विभूतो होति, एवं कथनं ओभासो नाम. सेनासनादि-अत्थंभूमिपरिकम्मादिकरणवसेन पच्चयुप्पादाय निमित्तकरणं निमित्तकम्मं n±ma.तीसु पच्चयेसु विञ्ञत्ति-आदयो दस्सिता, गिलानपच्चये पन कथन्ति आह “गिलानपच्चयेपना”ति-आदि. तथा उप्पन्नं पन भेसज्जं रोगे वूपसन्ते भुञ्जितुं वट्टति, न वट्टतीति?तत्थ विनयधरा “भगवता रोगसीसेन परिभोगस्स द्वारं दिन्नं, तस्मा अरोगकालेपि भुञ्जितुंवट्टति, आपत्ति न होती”ति वदन्ति, सुत्तन्तिका पन “किञ्चापि आपत्ति न होति,आजीवं पन कोपेति, तस्मा सल्लेखपटिपत्तियं ठितस्स न वट्टति, सल्लेखं कोपेती”तिवदन्तीति.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

विञ्ञत्तिविनिच्छयकथालङ्कारो नाम

Catuttho paricchedo.