3. भेसज्जादिकरणविनिच्छयकथा
15. एवं परिक्खारविनिच्छयं कथेत्वा इदानि भेसज्जकरणपरित्तपटिसन्थारानं विनिच्छयंकथेतुं भेसज्जाति-आदिमाह. तत्थ भिसक्कस्स इदं कम्मं भेसज्जं. किंतं? तिकिच्छनं करियते करणं, भेसज्जस्स करणं भेसज्जकरणं,वेज्जकम्मकरणन्ति वुत्तं होति. परिसमन्ततो तायति रक्खतीति परित्तं, आरक्खातिअत्थो. पटिसन्थरणं पटिसन्थारो, अत्तना सद्धिं अञ्ञेसं सम्बन्धकरणन्ति अत्थो.तत्थ यो विनिच्छयो मातिकायं भेसज्जकरणम्पि च परित्तं, पटिसन्थारोति(वि. सङ्ग. अट्ठ. गन्थारम्भकथा) मया वुत्तो तस्मिं समभिनिविट्ठे भेसज्जकरणविनिच्छये.सहधम्मो एतेसन्ति सहधम्मिका, तेसं, एकस्स सत्थुनो सासने सहसिक्खमानधम्मानन्तिअत्थो. अथ वा सहधम्मे नियुत्ता सहधम्मिका, तेसं, सहधम्मसङ्खाते सिक्खापदेसिक्खमानभावेन नियुत्तानन्ति अत्थो. विवट्टनिस्सितसीलादियुत्तभावेन समत्तासमसीलसद्धापञ्ञानं. एतेन दुस्सीलानं भिन्नलद्धिकानञ्च अकातुम्पि लब्भतीतिदस्सेति.ѱतकपवारितट्ठानतो वाति अत्तनो वा तेसं वा ञातकपवारितट्ठानतो. न करियित्थातिअकता, अयुत्तवसेन अकतपुब्बा विञ्ञत्ति अकतविञ्ञत्ति. वजिरबुद्धिटीकायं (vajira.टी. पाराजिक 186) पन अकतविञ्ञत्तियाति न विञ्ञत्तिया. सा हि अननुञ्ञातत्ताकतापि अकता वियाति अकतविञ्ञत्ति, वदेय्याथ भन्ते येनत्थोति एवं अकतट्ठानेविञ्ञत्ति अकतविञ्ञत्तीति लिखितन्ति वुत्तं. सारत्थदीपनियं (सारत्थ. टी.2.185) गिलानस्स अत्थाय अप्पवारितट्ठानतो विञ्ञत्तिया अनुञ्ञातत्ता कतापि अकतावियाति अकतविञ्ञत्ति, वद भन्ते पच्चयेनाति एवं अकतपवारणट्ठाने च विञ्ञत्तिअकतविञ्ञत्तीति. 16. पटियादियतीति सम्पादेति. अकातुं न वट्टतीति एत्थ दुक्कटन्ति वदन्ति,अयुत्ततावसेन पनेत्थ अकरणप्पटिक्खेपो वुत्तो, न आपत्तिवसेनाति गहेतब्बं. सब्बं परिकम्मं अनामसन्तेनाति मातुगामसरीरादीनं अनामासत्ता vutta½.याव ञातका न पस्सन्तीति याव तस्स ञातका न पस्सन्ति. तित्थियभूतानं मातापितूनंसहत्था दातुं न वट्टतीति वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक 186) वुत्तं. 17. पितु भगिनी पितुच्छा. मातु भाता मातुलो. नप्पहोन्तीति कातुंन सक्कोन्तीति टीकासु वुत्तं. तेसंयेव सन्तकं भेसज्जं गहेत्वा केवलंयोजेत्वा दातब्बन्ति वत्वा सचे पन नप्पहोन्ति याचन्ति च, देथ नो भन्ते, तुम्हाकंपटिदस्सामाति वुत्तत्ता पन तेसं भेसज्जस्स अप्पहोनकत्ता भेसज्जमेव याचन्तीतिअट्ठकथाधिप्पायो दिस्सति, वीमंसितब्बो. न याचन्तीति लज्जाय न याचन्ति, गारवेनवा. आभोगं कत्वाति वुत्तत्ता अञ्ञथा देन्तस्स आपत्तियेव. सारत्थदीपनियं(सारत्थ. टी. 2.18) पन आभोगं कत्वाति इदं कत्तब्बकरणदस्सनवसेन वुत्तं,आभोगं पन अकत्वापि दातुं वट्टतीति तीसु गण्ठिपदेसु लिखितन्ति वुत्तं. पोराणटीकायम्पितदेव गहेत्वा लिखितं. विमतिविनोदनियं (वि. वि. टी. 1.185) पन तं वचनं पटिक्खित्तं.वुत्तञ्हि तत्थ केचि पन आभोगं अकत्वापि दातुं वट्टतीति वदन्ति, तं न युत्तंभेसज्जकरणस्स, पाळियं अनापत्ति भिक्खु पाराजिकस्स, आपत्ति दुक्कटस्सातिएवं अन्तरापत्तिदस्सनवसेन सामञ्ञतो पटिक्खित्तत्ता, अट्ठकथायं अवुत्तप्पकारेन करोन्तस्ससुत्तेनेव आपत्तिसिद्धाति दट्ठब्बा. तेनेव अट्ठकथायम्पि तेसञ्ञेव सन्तकन्ति-आदिवुत्तन्ति.एते दस ञातके ठपेत्वाति तेसं पुत्तनत्तादयोपि तप्पटिबद्धत्ता ञातका एवातितेपि एत्थेव सङ्गहिता. तेन अञ्ञेसन्ति इमिना अञ्ञातकानं गहणं वेदितब्बं एनेवाह एतेसं पुत्तपरम्परायाति-आदि. कुलपरिवट्टाति कुलानं पटिपाटि,कुलपरम्पराति वुत्तं होति. भेसज्जं करोन्तस्साति यथावुत्तविधिना करोन्तस्स,तावकालिकं दस्सामीति आभोगं अकत्वा देन्तस्सपि पन अन्तरापत्तिदुक्कटंविना मिच्छाजीवनं वा कुलदूसनं वा न होतियेव. तेनाह वेज्जकम्मं वा कुलदूसकापत्तिवा न होतीति. ѱतकानञ्हि सन्तकं याचित्वापि गहेतुं वट्टति, तस्मा तत्थकुलदूसनादि न सिया. सारत्थदीपनियम्पि (सारत्थ. टी. 2.185) मय्हं दस्सन्तिकरिस्सन्तीति पच्चासाय करोन्तस्सपि याचित्वा गहेतब्बट्ठानताय ञातकेसु वेज्जकम्मंवा कुलदूसकापत्ति वा न होतीति वदन्तीति वुत्तं. वजिरबुद्धिटीकायं (vajira.टी. पाराजिक 186) पन वेज्जकम्मं वा कुलदूसकापत्ति वा न होतीति वचनतोयाव सत्तमो कुलपरिवट्टो, ताव भेसज्जं कातुं वट्टतीति वदन्तीति एत्तकमेव वुत्तं.सब्बपदेसु विनिच्छयो वेदितब्बोति चूळमातुयाति-आदीसु सब्बपदेसु चूळमातुयासामिकोति-आदिना योजेत्वा हेट्ठा वुत्तनयेनेव विनिच्छयो वेदितब्बो.उपज्झायस्स आहरामाति इदं उपज्झायेन मम ञातकानं भेसज्जं आहरथाति आणत्तेहिकत्तब्बविधिदस्सनत्थं वुत्तं. इमिना च सामणेरादीनं अपच्चासायपि परजनस्स भेसज्जकरणंन वट्टतीति दस्सेति. वुत्तनयेनेव परियेसित्वाति इमिना भिक्खाचारवत्तेन वाति-आदिना,ञातिसामणेरेहि वाति-आदिना च वुत्तमत्थं अतिदिसति. अपच्चासीसन्तेनाति(वि. वि. टी. 1.185) आगन्तुकचोरादीनं करोन्तेनपि मनुस्सा नाम उपकारकाहोन्तीति अत्तनो तेहि लाभं अपत्थयन्तेन, पच्चासाय करोन्तस्स पनवेज्जकम्मकुलदूसनादिना दोसो होतीति अधिप्पायो. एवञ्हि उपकारे कते सासनस्सगुणं ञत्वा पसीदन्ति, सङ्घस्स वा उपकारका होन्तीति करणे पन दोसो नत्थि.केचि पन अपच्चासीसन्तेन आगन्तुकादीनं पटिक्खित्तपुग्गलानम्पि दातुं वट्टतीतिवदन्ति, तं न युत्तं कत्तब्बाकत्तब्बट्ठानविभागस्स निरत्थकत्तप्पसङ्गतो अपच्चासीसन्तेनसब्बेसम्पि दातुं कातुञ्च वट्टतीति एत्तकमत्तस्सेव वत्तब्बतो. अपच्चासीसनञ्चमिच्छाजीवकुलदूसनादिदोसनिसेधनत्थमेव वुत्तं न भेसज्जकरणसङ्खाताय इमिस्साअन्तरापत्तिया मुच्चनत्थं आगन्तुकचोरादीनं अनुञ्ञातानं दानेनेव ताय आपत्तियामुच्चनतोति गहेतब्बं. 18. तेनेव अपच्चासीसन्तेनपि अकातब्बट्ठानं दस्सेतुं सद्धं कुलन्ति-आदिवुत्तं. भेसज्जं आचिक्खथाति वुत्तेपि अञ्ञमञ्ञं पन कथा k±tabb±tiida½ परियायत्ता वट्टति. एवं हेट्ठा वुत्तनयेन इदञ्चिदञ्च गहेत्वा karont²tiimin± परियायेन कथेन्तस्सपि नेवत्थि दोसोति आचरिया. पुच्छन्तीति इमिनादिट्ठदिट्ठरोगीनं परियायेनपि वत्वा विचरणं अयुत्तन्ति दस्सेति. पुच्छितस्सपि पनपच्चासीसन्तस्स परियायकथापि न वट्टतीति वदन्ति. समुल्लपेसीति अपच्चासीसन्तोएव अञ्ञमञ्ञं कथं समुट्ठापेसि. आचरियभागोति विनयाचारं अकोपेत्वा भेसज्जाचिक्खणेनवेज्जाचरियभागो अयन्ति अत्थोति विमतिविनोदनियं (वि. वि. टी. 1.185) vutta½.सारत्थदीपनियं (सारत्थ. टी. 2.185) पन विनयलक्खणं अजानन्तस्स अनाचरियस्स तदनुरूपवोहारासम्भवतोईदिसस्स लाभस्स उप्पत्ति नाम नत्थीति आचरियभागो नाम अयन्ति वुत्तं. विनये पकतञ्ञुना आचरियेन लभितब्बभागो अयन्ति वुत्तं होतीति वुत्तं.पुप्फपूजनत्थाय दिन्नेपि अकप्पियवोहारेन विधानस्स अयुत्तत्ता कप्पियवसेनातिवुत्तं, पुप्फं आहरथाति-आदिना कप्पियवोहारवसेनाति अत्थोति सारत्थदीपनियं(सारत्थ. टी. 2.185) वुत्तं. विमतिविनोदनियं (वि. वि. टी. 1.185) पन पुप्फपूजनत्थायपिसम्पटिच्छियमानं रूपियं अत्तनो सन्तकत्तभजनेन निस्सग्गियमेवाति आह कप्पियवसेनगाहापेत्वाति. अम्हाकं रूपियं न वट्टति, पुप्फपूजनत्थं पुप्फं वट्टतीति-आदिनापटिक्खिपित्वा कप्पियेन कम्मेन गाहापेत्वाति अत्थोति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक 186) पन कप्पियवसेनाति अम्हाकं पुप्फं आनेथाति-±din±.पूजं अकासीति वुत्तत्ता सयं गहेतुं न वट्टतीति वदन्तीति एत्तकमेव वुत्तं.अयमेत्थ भेसज्जकरणविनिच्छयकथालङ्कारो. 19. एवं भेसज्जकरणविनिच्छयं कथेत्वा इदानि परित्तकरणविनिच्छयं कथेतुमाहपरित्ते पनाति-आदि. तत्थ यदि परित्तं करोथाति वुत्ते करोन्ति,भेसज्जकरणं विय गिहिकम्मं विय च होतीति न कातब्बन्ति वुत्तं. परित्तंभणथाति वुत्ते पन धम्मज्झेसनत्ता अनज्झिट्ठेनपि भणितब्बो धम्मो, पगेव अज्झिट्ठेनातिकातब्बन्ति वुत्तं, चालेत्वा सुत्तं परिमज्जित्वाति परित्तं करोन्तेनकातब्बविधिं दस्सेति. चालेत्वा सुत्तं परिमज्जित्वाति इदं वा परित्ताणंएत्थ पवेसेमीति चित्तेन एवं कते परित्ताणा एत्थ पवेसिता नाम होतीति वुत्तं.विहारतो
पे
दुक्कटन्ति इदं अञ्ञातके गहट्ठे सन्धाय वुत्तन्ति vadanti.पादेसु उदकं आकिरित्वाति इदं तस्मिं देसे चारित्तवसेन वुत्तं. तत्थहि पाळिया निसिन्नानं भिक्खूनं पादेसु रोगवूपसमनादि-अत्थाय उदकं सिञ्चित्वापरित्तं कातुं सुत्तञ्च ठपेत्वा परित्तं भणथाति वत्वा गच्छन्ति. एवञ्हिकरियमाने यदि पादे अपनेन्ति, मनुस्सा तं अवमङ्गलन्ति मञ्ञन्तिरोगो न वूपसमेस्सतीति. तेनाह न पादा अपनेतब्बाति.मतसरीरदस्सने विय केवले सुसानदस्सनेपि इदं जातानं सत्तानं वयगमनट्ठानन्ति मरणसञ्ञाउप्पज्जतीति आह सीवथिकदस्सने
पे
मरणस्सतिं पटिलभिस्सामाति गन्तुंवट्टतीति. लेसकप्पं अकत्वा समुप्पन्नसुद्धचित्तेन परिवारत्थाय आगच्छन्तूतिवुत्तेपि गन्तुं वट्टतीति विमतिविनोदनियं (वि. वि. टी. 1.185) वुत्तं. Etenaasubhadassananti वचनमत्तेन लेसकप्पं कत्वा एवं गते मतस्स ञातका पसीदिस्सन्ति,दानं दस्सन्ति, मयं लाभं लभिस्साम, उपट्ठाकं लभिस्सामाति असुद्धचित्तेन गन्तुंन वट्टतीति दस्सेति. कम्मट्ठानसीसेन पन मरणस्सतिं लभिस्सामाति-आदिना सुद्धचित्तेनपक्कोसितेपि अपक्कोसितेपि गन्तुं वट्टतीति दीपेति. तालपण्णस्स परित्तलेखनट्ठानत्तापरित्तसुत्तस्स परित्तकरणसञ्ञाणत्ता तानि दिस्वा अमनुस्सा परित्तसञ्ञाय अपक्कमन्तीतिआह तालपण्णं पन परित्तसुत्तं वा हत्थे वा पादे वा बन्धितब्बन्ति.एत्थ च आदितो पट्ठाय याव आटानाटियपरित्तं (दी. नि. 3.275 आदयो) वा भणितब्बन्तिएत्तकोयेव विनयट्ठकथाभतो पाळिमुत्तपरित्तकरणविनिच्छयो, न पन ततो परं वुत्तो,तस्मा इध पनाति-आदिको कथामग्गो समन्तपासादिकायं नत्थि, तीसु टीकासुपितंसंवण्णनानयो नत्थि, तथापि सो सुत्तट्ठकथायं आगतोवाति तं दस्सेतुं इधपन आटानाटियसुत्तस्स परिकम्मं वेदितब्बन्ति-आदिमाह. तत्थ इधाति आटानाटियपरित्तंवा भणितब्बन्ति वचने. पनाति विसेसत्थे निपातो. दीघनिकाये पाथिकवग्गेआगतस्स आटानाटियपरित्तस्स परिकम्मं एवं वेदितब्बन्ति योजना. यदि पठममेव नवत्तब्बं, अथ किं कातब्बन्ति आह मेत्तसुत्तन्ति-आदि. एवञ्हिलद्धासेवनं हुत्वा अति-ओजवन्तं होति.पिट्ठं वा मंसं वाति वा-सद्दो अनियमत्थो, तेन मच्छखण्डपूवखज्जकादयो सङ्गण्हाति.ओतारं लभन्तीति अत्तना पियायितखादनीयनिबद्धवसनट्ठानलाभताय अवतारणं लभन्ति.हरितूपलित्तन्ति अल्लगोमयलित्तं. इदञ्हि पोराणकचारित्तं भूमिविसुद्धकरणं.परिसुद्धं
पे
निसीदितब्बन्ति इमिना परित्तकारकस्स भिक्खुनो मेत्ताकरुणावसेनचित्तविसुद्धिपि इच्छितब्बाति दस्सेति. एवञ्हि सति उपरि वक्खमान-उभयतो रक्खासंविधानेनसमेति. ݲकायं (दी. नि. टी. 3.282) पन सरीरसुद्धिपि इच्छितब्बाति दस्सेतीतिवुत्तं. तदेतं विचारेतब्बं. न हि कायसुद्धिमत्तेन अमनुस्सानं पियो होतीतिवुत्तं, मेत्तावसेनेव पन वुत्तं. वुत्तञ्हेतं भगवता मेत्ताय, भिक्खवे, चेतोविमुत्तिया
पे
एकादसानिसंसा पाटिकङ्खा. कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति,न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होतीति-आदि(a. नि. 11.15; परि. 331; मि. प. 4.4.6).परित्तकारको
पे
सम्परिवारितेनाति इदं परित्तकरणो बाहिरतो आरक्खासंविधानं,मेत्त
पे
वत्तब्बन्ति अब्भन्तरतो आरक्खासंविधानं, एवं उभयतो रक्खासंविधानंहोति. एवञ्हि अमनुस्सा परित्तकारकस्स अन्तरायं कातुं न विसहन्ति. मङ्गलकथावत्तब्बाति अमनुस्सानं तोसनत्थाय पण्णाकारं कत्वा महामङ्गलकथा कथेतब्बा.एवं उपरि वक्खमानेन तुय्हं पण्णाकारत्थाय महामङ्गलकथा वुत्ताति वचनेनसमेति. ݲकायं पन पुब्बुपचारवसेन वत्तब्बाति वुत्तं. सब्बसन्निपातोतितस्मिं विहारे तस्मिं गामक्खेत्ते सब्बेसं भिक्खूनं सन्निपातो घोसेतब्बोचेतियङ्गणे सब्बेहि सन्निपतितब्बन्ति. अनागन्तुंनाम न लभतीति अमनुस्सोबुद्धाणाभयेन राजाणाभयेन अनागन्तुं न लभति चतुन्नं महाराजूनं आणाट्ठानियत्ता.गहितकापदेसेन अमनुस्सोव पुच्छितो होतीति अमनुस्सगहितको त्वं को नामोतिपुच्छितब्बोति वुत्तं. मालागन्धादीसूति मालागन्धादिपूजासु. आसनपूजायातिचेतिये बुद्धासनपूजाय. पिण्डपातेति भिक्खुसङ्घस्स पिण्डपातदाने. एवं वत्थुप्पदेसेनचेतना वुत्ता, तस्मा पत्तिदानं सम्भवति.देवतानन्ति यक्खसेनापतीनं. वुत्तञ्हि आटानाटियसुत्ते (दी. नि. 3.283, 293)इमेसं यक्खानं महायक्खानं सेनापतीनं महासेनापतीनं उज्झापेतब्बन्ति-आदि.आटाति दब्बिमुखसकुणा. ते आटा नदन्ति एत्थाति आटानादं, देवनगरं, आटानादेकतं आटानादियं, सुत्तं. ݲकायं (दी. नि. टी. 3.282) परित्तं भणितब्बन्तिएत्थापि मेत्तचित्तं पुरेचारिकं कत्वाति च मङ्गलकथा वत्तब्बाति च विहारस्सौपवनेति च एवमादि सब्बं गिहीनं परित्तकरणे वुत्तं परिकम्मं कातब्बमेवातिवुत्तं, एवं सति अट्ठकथायं (दी. नि. अट्ठ. 3.282) एतं ताव गिहीनं परिकम्मन्तिवत्वा सचे पन भिक्खूति-आदिना विसेसत्थजोतकेन पन-सद्देन सह वुच्चमानं इदंभिक्खूनं परिकम्मन्ति वचनं निरत्थकं विय होति. अविसेसे हि सति भेदोकातब्बो न सिया. भिक्खूनञ्च यथावुत्ताव बाहिरारक्खा दुक्करा होति, तस्मा गिहीनंपरित्तकरणे वुत्तपरिकम्मे असम्पज्जमानेपि अट्ठकथायं वुत्तनयेनेव कातुं वट्टतीतिनो मति.इदं पन इध आगतं आटानाटियसुत्तपरिकम्मं सुत्वा इदं सुत्तं अमनुस्सानं अमनापं,सज्झायन्तस्स परित्तं करोन्तस्स अमनुस्सा अन्तरायं करेय्युन्तिमञ्ञमाना पोराणा चतूहि महाराजेहि आरोचितं सब्बञ्ञुबुद्धेन देसितं मूलभूतंदीघनिकाये आगतं आटानाटियसुत्तं (दी. नि. 3.275 आदयो) पहाय मूलसुत्ततोगाथाछक्कमेव गहेत्वा अवसेसं सब्बं सुत्तं ठपेत्वा अञ्ञगाथायो पक्खिपित्वा आटानाटियपरित्तन्तिठपेसुं, तम्पि परित्तं अमूलभूतत्ता एकेनाकारेन धारेतुं असक्कोन्ता केचिसंखित्तेन धारेन्ति, केचि वित्थारेन, केचि एकच्चा गाथायो पक्खिपन्ति, केचिनिक्खिपन्ति, केचि भिक्खू तंमिस्सकपरित्तम्पि मङ्गलकरणकालादीसु वत्तुमविसहन्तातं ठपेत्वा अञ्ञसुत्तानियेव भणन्ति, सब्बमेतं अयुत्तं विय दिस्सति. कस्मा?चत्तारोपि महाराजानो इमं आटानाटियं रक्खं संविदहमाना बुद्धसासने अमनुस्सानंपसादाय, चतस्सन्नं परिसानं अविहेठनाय एव संविदहिंसु न अञ्ञेन कारणेन. वुत्तञ्हितत्थ तत्थ सन्ति उळारा यक्खानिवासिनो, ये इमस्मिं भगवतो पावचने अप्पसन्ना,तेसं पसादाय उग्गण्हातु भन्ते भगवा आटानाटियं रक्खं भिक्खूनं भिक्खुनीनंउपासकानं उपासिकानं गुत्तिया रक्खाय अविहिंसाय फासुविहारायाति (दी.नि. 3.276).सम्मासम्बुद्धेनपि इमस्स सुत्तस्स निगमने उग्गण्हाथ भिक्खवे आटानाटियं रक्खं,परियापुणाथ भिक्खवे आटानाटियं रक्खं, धारेथ भिक्खवे आटानाटियं रक्खं, अत्थसंहिताभिक्खवे आटानाटिया रक्खा भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं गुत्तियारक्खाय अविहिंसाय फासुविहारायाति (दी. नि. 3.295) भिक्खूनं धारणंउय्योजितं आनिसंसञ्च पकासितं. अट्ठकथाचरियेहि च बुद्धभासिते एकक्खरम्पिएकपदम्पि अपनेतब्बं नाम नत्थीति वुत्तं तस्मा चतूहि महाराजेहिसंविदहितं सम्मासम्बुद्धेन आहच्चभासितं तिस्सो सङ्गीतियो आरुळ्हं पकति-आटानाटियसुत्तमेवधारेतुं सज्झायितुञ्च युत्तं, न भगवता अभासितं तिस्सो सङ्गीतियो अनारुळ्हंमिस्सकसुत्तन्ति. दीघनिकायट्ठकथायं (दी. नि. अट्ठ. 3.282) आगतं इदं आटानाटियपरित्तपरिकम्मंपन पकतिसज्झायनवाचनादिं सन्धाय अट्ठकथाचरियेहि न वुत्तं, अथ खो गहट्ठं वा पब्बजितंवा अमनुस्सेहि गहितकाले मोचापनत्थाय लोकियेहि मन्तं विय भणनं सन्धाय वुत्तं.वुत्तञ्हि तत्थ अमनुस्सगहितको त्वं को नामोसीति पुच्छितब्बोति-आदि (दी.नि. अट्ठ. 3.282).आटानाटिया रक्खा च नाम न सकलसुत्तं, अथ खो विपस्सिस्स च नमत्थूति पदंआदिं कत्वा चतुन्नं महाराजूनं वसेन चतुक्खत्तुं आगतं जिनं वन्दाम गोतमन्तिपदं परियोसानं कत्वा वुत्तसुत्तेकदेसोयेव. कथं विञ्ञायतीति चे? अथ खोवेस्सवणो महाराजा भगवतो अधिवासनं विदित्वा इमं आटानाटियं रक्खं अभासीतिआरभित्वा यथावुत्तसुत्तेकदेसस्स अवसाने अयं खो मारिसा आटानाटिया रक्खातिनिय्यातितत्ता. तस्मा यथा नाम ब्यग्घादयो अत्तनो भक्खं विलुम्पन्तानं बलवदुट्ठचित्ताभवन्ति, एवं अत्तना गहितमनुस्सं मोचापेन्तानं अमनुस्सा पदुट्ठचित्ता होन्ति.इति तथा मोचापेतुं आरद्धकाले भिक्खूनं परिस्सयविनोदनत्थं इमं आटानाटियपरित्तपरिकम्मंअट्ठकथाचरियेहि वुत्तन्ति दट्ठब्बं. अयं परित्तकरणविनिच्छयकथालङ्कारो. 20. अनामट्ठपिण्डपातोति (वि. वि. टी. 1.185) एत्थ अमसियित्थाति आमट्ठो, न आमट्ठो अनामट्ठो. पिण्डं पिण्डं हुत्वा पततीति पिण्डपातो.अनामट्ठो च सो पिण्डपातो चाति तथा, अग्गहित-अग्गो, अपरिभुत्तो पिण्डपातोतिअत्थो. सचेपि कहापणग्घनको होतीति इमिना दायकेहि बहुब्यञ्जनेन सम्पादेत्वासक्कच्चं दिन्नभावं दीपेति. तेन वुत्तं सद्धादेय्यविनिपातनं नत्थीति,एवं सक्कच्चं सद्धाय दिन्नं महग्घभोजनम्पि मातापितूनं दत्वा सद्धादेय्यविनिपातनंनाम न होति, पगेव अप्पग्घभोजनेति अधिप्पायो. मातादिपञ्चकंयेव वत्वा भेसज्जकरणेविय अपरेसम्पि दसन्नं दातुं वट्टतीति अवुत्तत्ता अञ्ञेसं ञातकानम्पि पेसेत्वादातुं न वट्टतीति सिद्धं, विहारं सम्पत्तस्स पन यस्स कस्सचि आगन्तुकस्स वाइच्चादिवक्खमानत्ताविहारं सम्पत्तानं ञातकानम्पि आगन्तुकसामञ्ञेन दातुं वट्टतीति च. थालकेतिसङ्घिके कंसादिमये थालके. पत्तोपि एत्थ सङ्गय्हति. न वट्टतीति इमिना दुक्कटन्तिदस्सेति. दामरिकचोरस्साति रज्जं पत्थेन्तस्स पाकटचोरस्स. अदीयमानेपि नदेन्तीति कुज्झन्तीति सम्बन्धो.आमिसस्स धम्मस्स च अलाभेन अत्तनो परस्स च अन्तरे सम्भवन्तस्स छिद्दस्स विवरस्स पटिसन्थरणंपिदहनं पटिसन्थारो. सो पन धम्मामिसवसेन दुविधो. तत्थ आमिसपटिसन्थारंसन्धाय कस्स कातब्बो, कस्स न कातब्बोति वुत्तं. आगन्तुकस्स वा
पे
कातब्बोयेवाति वुत्तमत्थं पाकटं कातुं आगन्तुकं तावाति-आदिमाह.खीणपरिब्बयन्ति इमिना अगतिभावं करुणाट्ठानतञ्च दस्सेति. तेन च तब्बिधुरानंसमिद्धानं आगन्तुकत्तेपि दातुं न वट्टतीति सिद्धं होति. अपच्चासीसन्तेनातिवत्वा पच्चासीसनप्पकारं दस्सेतुं मनुस्सा नामाति-आदि वुत्तं. अननुञ्ञातानंपन अपच्चासीसन्तेनपि दातुं न वट्टति सद्धादेय्यविनिपातत्ता, पच्चासाय अन सति कुलदूसनम्पि होति. उब्बासेत्वाति समन्ततो तियोजनं विलुम्पन्ते मनुस्सेपलापेत्वा. वरपोत्थकचित्तत्थरणन्ति अनेकप्पकारं इत्थिपुरिसादि-उत्तमरूपविचित्तंअत्थरणं. अयं पटिसन्थारविनिच्छयकथालङ्कारो.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
भेसज्जादिविनिच्छयकथालङ्कारो नाम
Tatiyo paricchedo.