5. कुलसङ्गहविनिच्छयकथा

27. एवं विञ्ञत्तिविनिच्छयं कथेत्वा इदानि कुलसङ्गहविनिच्छयं कथेतुं “कुलसङ्गहो”ति-आदिमाह.तत्थ सङ्गण्हनं सङ्गहो, कुलानं सङ्गहो कुलसङ्गहो, पच्चयदायकादीनं इहीनं अनुग्गहकरणं. अनुग्गहत्थो हेत्थ सङ्गह-सद्दो यथा “पुत्तदारस्स सङ्गहो”ति(खु. पा. 5.6; सु. नि. 265).
28. तत्थ कोट्टनन्ति सयं छिन्दनं. कोट्टापनन्ति “इमं छिन्दा”ति अञ्ञेसंछेदापनं. आळिया बन्धनन्ति यथा गच्छमूले उदकं सन्तिट्ठति, तथा समन्ततो बन्धनं.उदकस्साति अकप्पिय-उदकस्स “कप्पिय-उदकसिञ्चनन्”ति विसुं वक्खमानत्ता,तञ्च आरामादि-अत्थं रोपने अकप्पियवोहारेसुपि कप्पियवोहारेसुपि कप्पिय-उदकसिञ्चनादिवट्टतीति वक्खमानत्ता इधापि विभागं कत्वा कप्पिय-उदकसिञ्चनादि विसुं दस्सितं.एत्थ च कतमं अकप्पिय-उदकं, कतमं पन कप्पिय-उदकन्ति? सप्पाणकं अकप्पिय-उदकं,अप्पाणकं कप्पिय-उदकन्ति. कथं विञ्ञायतीति चे, “यो पन भिक्खु जानं सप्पाणकंउदकं तिणं वा मत्तिकं वा सिञ्चेय्य वा सिञ्चापेय्य वा पाचित्तियन्”ति वचनतो.यथा कोट्टनखणनादिकायिककिरियापि अकप्पियवोहारे सङ्गहिता, एवं मातिका-उजुकरणादिकप्पियवोहारेपीतिआह “सुक्खमातिकाय उजुकरणन्”ति. हत्थपादमुखधोवननह-±nodakasiñcanantiimin±pi पकारन्तरेन कप्पिय-उदकसिञ्चनमेव दस्सेति. अकप्पियवोहारे कोट्टनखणनादिवसेनसयं करणस्सपि कथं सङ्गहोति? अकप्पियन्ति वोहरियतीति अकप्पियवोहारोति अकप्पियभूतं करणकारापनादि सब्बमेव सङ्गहितं, न पन अकप्पियवचनमत्तन्ति दट्ठब्बं.कप्पियवोहारेपि एसेव नयो. सुक्खमातिकाय उजुकरणन्ति इमिना पुराणपण्णादीनंहरणम्पि सङ्गहितन्ति दट्ठब्बं. कुदालादीनि भूमियं ठपेत्वा ठानतो हत्थेन गहेत्वाठानमेव पाकटतरन्ति “ओभासो”ति वुत्तं.
29. महापच्चरिवादं पतिट्ठापेतुकामो पच्छा वदति. वनत्थायाति इदं केचि“वतत्थाया”ति पठन्ति, तेसं वति-अत्थायाति अत्थो. वजिरबुद्धिटीकायम्पितथेव वुत्तं, “आरामरोपा वनरोपा, ये नरा सेतुकारका”ति (सं. नि. 1.47)वचनतो पन तं विचारेतब्बं. अकप्पियवोहारेपि एकच्चं वट्टतीति दस्सेतुं “नकेवलञ्च सेसन्”ति-आदिमाह. यं किञ्चि मातिकन्ति सुक्खमातिकं वाअसुक्खमातिकं वा. कप्पिय-उदकं सिञ्चितुन्ति इमिना “कप्पिय-उदकं सिञ्चथा”तिवत्तुम्पि वट्टतीति दस्सेति. सयं रोपेतुम्पि वट्टतीति इमिना “रोपेही”ति वत्तुम्पिवट्टतीतिपि सिद्धं.
30. पाचित्तियञ्चेव दुक्कटञ्चाति पथवीखणनपच्चया पाचित्तियं, कुलसङ्गहपच्चयादुक्कटं. अकप्पियवोहारेनाति “इदं खण, इदं रोपेही”ति अकप्पियवोहारेन.दुक्कटमेवाति कुलसङ्गहपच्चया दुक्कटं. उभयत्राति कप्पियाकप्पियपथवियं.
सब्बत्थाति कुलसङ्गहपरिभोग-आरामादि-अत्थाय रोपिते. दुक्कटम्पीति न केवलंपाचित्तियमेव. कप्पियेनाति कप्पिय-उदकेन. तेसंयेव द्विन्नन्ति कुलसङ्गहपरिभोगानं.दुक्कटन्ति कुलसङ्गहत्थाय सयं सिञ्चने, कप्पियवोहारेन वा अकप्पियवोहारेनवा सिञ्चापने दुक्कटं, परिभोगत्थाय सयं सिञ्चने, अकप्पियवोहारेन सिञ्चापनेच दुक्कटं. पयोगबहुलतायाति सयं करणे, कायपयोगस्स कारापने वचीपयोगस्सबहुत्तेन. आपत्तिबहुलता वेदितब्बाति एत्थ सयं सिञ्चने धारापच्छेदगणनायआपत्तिगणना वेदितब्बा. सिञ्चापने पन पुनप्पुनं आणापेन्तस्स वाचाय वाचाय आपत्ति,सकिं आणत्तस्स बहुसिञ्चने एकाव.
ओचिनने दुक्कटपाचित्तियानीति कुलसङ्गहपच्चया दुक्कटं, भूतगामपातब्यतायपाचित्तियं. अञ्ञत्थाति वत्थुपूजादि-अत्थाय ओचिनने. सकिंआणत्तोति अकप्पियवोहारेन आणत्तो पाचित्तियमेवाति अकप्पियवोहारेनआणत्तत्ता भूतगामसिक्खापदेन (पाचि. 90-91) पाचित्तियं. कप्पियवचनेन पनवत्थुपूजादि-अत्थाय ओचिनापेन्तस्स अनापत्तियेव.
31. गन्थनेन निब्बत्तं दामं गन्थिमं. एस नयो सेसेसुपि. न वट्टतीति कुलसङ्गहत्थाय,वत्थुपूजादि-अत्थाय वा वुत्तनयेन करोन्तस्स कारापेन्तस्स च दुक्कटन्ति अत्थो.वट्टतीति वत्थुपूजादि-अत्थाय वट्टति, कुलसङ्गहत्थाय पन कप्पियवोहारेन कारापेन्तस्सपिदुक्कटमेव. पुरिमनयेनेवाति “भिक्खुस्स वा”ति-आदिना वुत्तनयेन. धम्मासनवितानेबद्धकण्टकेसु पुप्फानि विनिविज्झित्वा ठपेन्तीति सम्बन्धो. उपरूपरि विज्झित्वाछत्तसदिसं कत्वा आवुणनतो “छत्ताधिछत्तं विया”ति वुत्तं. “कदलिक्खन्धम्ही”ति-आदिनावुत्तं सब्बमेव सन्धाय “तं अति-ओळारिकमेवा”ति वुत्तं, सब्बत्थ करणे,अकप्पियवोहारेन कारापने च दुक्कटमेवाति अत्थो. पुप्फविज्झनत्थं कण्टकम्पिबन्धितुं न वट्टतीति इमस्स उपलक्खणत्ता पुप्फदामोलम्बकादि-अत्थाय रज्जुबन्धनादिपिन वट्टतीति केचि वदन्ति. अञ्ञे पन “पुप्फविज्झनत्थं कण्टकन्ति विसेसितत्तातदत्थं कण्टकमेव बन्धितुं न वट्टति, तञ्च अट्ठकथापमाणेना”ति वदन्ति, वीमंसित्वागहेतब्बं. पुप्फपटिच्छकं नाम दन्तादीहि कतं पुप्फाधानं. एतम्पि नागदन्तकम्पिसछिद्दमेव गहेतब्बं. असोकपिण्डियाति असोकसाखानं, पुप्फानं वा sam³he.सारत्थदीपनियं (सारत्थ. टी. 2.431) पन “असोकपिण्डियाति असोकपुप्फमञ्जरिकाया”तिवुत्तं. धम्मरज्जु नाम चेतियं वा बोधिं वा पुप्फप्पवेसनत्थं आविज्झित्वाबन्धरज्जु. विमतिविनोदनियं (वि. वि. टी. 1.431) पन “धम्मरज्जु नाम चेतियादीनिपरिक्खिपित्वा तेसञ्च रज्जुया च अन्तरा पुप्फप्पवेसनत्थाय बन्धरज्जु.सिथिलवट्टिताय वा वट्टिया अब्भन्तरे पुप्फप्पवेसनत्थाय एवं बन्धातिपि वदन्ती”तिवुत्तं.
मत्थकदामन्ति धम्मासनादिमत्थके पलम्बकदामं. तेसंयेवाति उप्पलादीनं eva.वाकेन वाति पुप्फनाळं फालेत्वा पुप्फेन एकाबद्धट्ठितवाकेन दण्डेन च एकाबद्धेनेव.एतेन पुप्फं बीजगामसङ्गहं न गच्छति पञ्चसु बीजेसु अपविट्ठत्ता पण्णं विय, तस्माकप्पियं अकारापेत्वापि विकोपने दोसो नत्थि. यञ्च छिन्नस्सपि मकुळस्स विकसनं,तम्पि अतितरुणस्स अभावा वुड्ढिलक्खणं न होति, परिणतस्स पन मकुळस्स पत्तानं सिनेहेपरियादानं गते विसुंभावो एव विकासो, तेनेव छिन्नमकुळविकासो अछिन्नमकुळविकासतोपरिहीनो, मिलातनियुत्तो वा दिस्सति. यञ्च मिलातस्स उदकसञ्ञोगे अमिलानतापज्जनं,तम्पि तम्बुलपण्णादीसु समानं वुड्ढिलक्खणं न होति. पाळि-अट्ठकथासु च न कत्थचिपुप्फानं कप्पियकरणं आगतं, तस्मा पुप्फं सब्बथा अबीजमेवाति विञ्ञायति, वीमंसित्वागहेतब्बं.
“पसिब्बके विया”ति वुत्तत्ता पुप्फं पसिब्बके वा पसिब्बकसदिसं बन्धे यत्थकत्थचि चीवरे वा पक्खिपितुं वट्टतीति सिद्धं. सारत्थदीपनियं (सारत्थ. टी. 2.431)पन “खन्धे ठपितकासावस्साति खन्धे ठपितसङ्घाटिं सन्धाय वुत्तं. तञ्हि तथाबन्धितुंसक्का भवेय्य. इमिना च अञ्ञम्पि तादिसं कासावं वा वत्थं वा वुत्तनयेन बन्धित्वातत्थ पुप्फानि पक्खिपितुं वट्टतीति सिद्धं. अंसभण्डिकपसिब्बके पक्खित्तसदिसत्तावेठिमं नाम न जातं, तस्मा सिथिलबन्धस्स अन्तरन्तरा पक्खिपितुम्पि वट्टतीति वदन्ती”तिवुत्तं. हेट्ठा दण्डकं पन बन्धितुं न वट्टतीति रज्जु-आदीहि बन्धनंसन्धाय वुत्तं, पुप्फस्सेव पन अच्छिन्नदण्डकेहि बन्धितुं वट्टति एव.
पुप्फपटे च दट्ठब्बन्ति पुप्फपटं करोन्तस्स दीघतो पुप्फदामस्स हरणपच्चाहरणवसेनपूरणं सन्धाय वुत्तं, तिरियतो हरणं पन वायिमं नाम होति, न पुरिमं. “पुरिमट्ठानंअतिक्कामेती”ति सामञ्ञतो वुत्तत्ता पुरिमं पुप्फकोटिं फुसापेत्वा वा अफुसापेत्वावा परिक्खिपनवसेन अतिक्कामेन्तस्स आपत्तियेव. बन्धितुं वट्टतीति पुप्फरहितायसुत्तवाककोटिया बन्धितुं वट्टति. एकवारं हरित्वा परिक्खिपित्वाति इदं पुब्बेवुत्तचेतियादिपरिक्खेपं पुप्फपटकरणञ्च सन्धाय वुत्तं, तस्मा चेतियं वा बोधिंवा परिक्खिपन्तेन एकवारं परिक्खिपित्वा पुरिमट्ठानं सम्पत्ते अञ्ञस्स दातब्बं, तेनपिएकवारं परिक्खिपित्वा तथेव कातब्बं. पुप्फपटं करोन्तेन च हरित्वा अञ्ञस्सदातब्बं, तेनपि तथेव कातब्बं. सचेपि द्वेयेव भिक्खू उभोसु पस्सेसु ठत्वा परियायेनहरन्ति, वट्टतियेवाति वदन्ति.
परेहि पूरितन्ति दीघतो पसारितं. वायितुन्ति तिरियतो हरितुं, तं पनएकवारम्पि न लभति. पुप्फानि ठपेन्तेनाति अगन्थितानि पाकतिकपुप्फानि अञ्ञमञ्ञंफुसापेत्वापि ठपेन्तेन. पुप्फदामं पन पूजनत्थाय भूमियं ठपेन्तेन फुसापेत्वावा अफुसापेत्वा वा दिगुणं कत्वा ठपेतुं न वट्टतीति वदन्ति.
32. घटिकदाम-ओलम्बकोति हेट्ठाभागे घटिकाकारयुत्तो, दारुघटिकाकारोवा ओलम्बको. सारत्थदीपनियं (सारत्थ. टी. 2.431) पन “घटिकदाम-ओलम्बकोतिअन्ते घटिकाकारयुत्तो यमकदाम-ओलम्बको”ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक 431) पन “घटिकदाम-ओलम्बकोति यमकदाम-ओलम्बकोतिलिखितन्”ति वुत्तं, एकेकं पन दामं निक्खन्तसुत्तकोटियाव बन्धित्वा ओलम्बितुंवट्टति, पुप्फदामद्वयं सङ्घटितुकामेनपि निक्खन्तसुत्तकोटियाव सुत्तकोटिं सङ्घटितुंवट्टति. अड्ढचन्दाकारेन मालागुणपरिक्खेपोति अड्ढचन्दाकारेन मालागुणस्स पुनप्पुनंहरणपच्चाहरणवसेन पूरेत्वा परिक्खिपनं, तेनेव तं पुरिमे पविट्ठं, तस्मा एतम्पिअड्ढचन्दाकारं पुनप्पुनं हरणपच्चाहरणवसेन पूरेतुं न वट्टति. एकवारं पन अड्ढचन्दाकारकरणेमालागुणं हरितुं वट्टतीति वदन्ति. पुप्फदामकरणन्ति एत्थ सुत्तकोटियं गहेत्वापिएकतो कातुं न वट्टतीति वदन्ति. सुत्तमयं गेण्डुकं नाम, गेण्डुकखरपत्तदामानंपटिक्खित्तत्ता चेलादीहि कतदामम्पि न वट्टति अकप्पियानुलोमत्ताति वदन्ति.परसन्तकं देति, दुक्कटमेवाति विस्सासग्गाहेन परसन्तकं गहेत्वा देन्तं सन्धायवुत्तं. थुल्लच्चयन्ति एत्थ भण्डदेय्यम्पि होति.
33. तञ्च खो वत्थुपूजनत्थायाति मातापितूनम्पि पुप्फं देन्तेन वत्थुपूजनत्थायेवदातब्बन्ति दस्सेति. “मण्डनत्थाय पन सिवलिङ्गादिपूजनत्थाया”ति एत्तकमेववुत्तत्ता “इमं विक्किणित्वा जीविस्सन्ती”ति मातापितूनं वट्टति, सेसञातकानंतावकालिकमेव दातुं वट्टति. कस्सचिपीति ञातकस्स वा अञ्ञातकस्स वा कस्सचिपि.ѱतिसामणेरेहेवाति तेसं गिहिपरिकम्ममोचनत्थं वुत्तं. इतरेति अञ्ञातका.तेहिपि सामणेरेहि आचरियुपज्झायानं वत्तसीसेन हरितब्बं. सम्पत्तानं सामणेरानंउपड्ढभागं दातुं वट्टतीति सङ्घिकस्स लाभस्स उपचारसीमट्ठसामणेरानम्पि सन्तकत्ता तेसम्पिउपड्ढभागो लब्भतेवाति कत्वा वुत्तं. चूळकन्ति उपड्ढभागतोपि उपड्ढं. चतुत्थभागस्सेतं अधिवचनं. सामणेरा…पे… ठपेन्तीति इदं अरक्खित-अगोपितं सन्धायवुत्तं. सारत्थदीपनियं पन “वस्सग्गेन अभाजनीयं सन्धाय वुत्तन्”ति वुत्तं.तत्थ तत्थाति मग्गे वा चेतियङ्गणे वा.
34. सामणेरेहि दापेतुं न लभन्तीति इदं सामणेरेहि गिहिकम्मं कारितं वियहोतीति वुत्तं, न पन पुप्फदानं होतीति सामणेरानम्पि न वट्टनतो. वुत्तञ्च “सयमेवा”ति-आदि.न हि तं पुप्फदानं नाम सिया. यदि हि तथा आगतानं तेसं दानं पुप्फदानंनाम भवेय्य सामणेरेहिपि दातुं न लब्भेय्य. सयमेवाति सामणेरा sayameva.यागुभत्तादीनि आदायाति इदं भिक्खूनं अत्थाय यागुभत्तादिसम्पादनं सन्धायवुत्तत्ता “न वट्टती”ति अविसेसेन वुत्तं. अविसेसेन वुत्तन्ति इमिना सब्बेसम्पिन वट्टतीति दस्सेति.
35. वुत्तनयेनेवाति “मातापितूनं ताव हरित्वापि हरापेत्वापि पक्कोसित्वापिपक्कोसापेत्वापि दातुं वट्टति, सेसञातकानं पक्कोसापेत्वाव. मातापितूनञ्चहरापेन्तेन ञातिसामणेरेहेव हरापेतब्बं. इतरे पन यदि सयमेव इच्छन्ति, वट्टती”tiima½ पुप्फदाने वुत्तनयं फलदानेपि अतिदिसति, तस्मा फलम्पि मातापितूनं हरणहरापनादिनादातुं वट्टति, सेसञातीनं पक्कोसापेत्वाव. इदानि “यो हरित्वा वा हरापेत्वावा…पे… इस्सरवताय ददतो थुल्लच्चयन्”ति (पारा. अट्ठ. 2.436-437) इमं पुप्फदानेवुत्तनयं फलदाने सङ्खिपित्वा दस्सेन्तो “कुलसङ्गहत्थाय पना”ति-आदिमाह.खीणपरिब्बयानन्ति आगन्तुके सन्धाय वुत्तं. फलपरिच्छेदेनाति “एत्तकानिफलानि दातब्बानी”ति एवं फलपरिच्छेदेन वा. रुक्खपरिच्छेदेन वाति “इमेहिरुक्खेहि दातब्बानी”ति एवं रुक्खपरिच्छेदेन वा. परिच्छिन्नेसुपिपन रुक्खेसु “इध फलानि सुन्दरानि, इतो गण्हथा”ति वदन्तेन कुलसङ्गहो कतोनाम होतीति आह “एवं पन न वत्तब्बन्”ति. रुक्खच्छल्लीति रुक्खत्तचो, सा“भाजनीयभण्डन्”ति वुत्ता. वुत्तनयेनाति पुप्फफलादीसु वुत्तनयेन कुलसङ्गहोहोतीति दस्सेति.
36. तेसं तेसं गिहीनं गामन्तरदेसन्तरादीसु सासनपटिसासनहरणं जङ्घपेसनियं.तेनाह “गिहीनं दूतेय्यं सासनहरणकम्मन्”ति. दूतस्स कम्मं दूतेय्यं.पठमं सासनं अग्गहेत्वापि…पे… पदे पदे दुक्कटन्ति इदं “तस्स सासनंआरोचेस्सामी”ति इमिना अधिप्पायेन गमनं सन्धाय वुत्तं. तस्स पन सासनंपटिक्खिपित्वा सयमेव कारुञ्ञे ठितो गन्त्वा अत्तनो पतिरूपं सासनं आरोचेति,अनापत्ति. गिहीनञ्च कप्पियसासनं हरितुं वट्टतीति सम्बन्धो. इमेहि पन अट्ठहिकुलदूसककम्मेहीति पुप्फदानं फलदानं चुण्णदानं मत्तिकदानं दन्तकट्ठदानंवेळुदानं पण्णदानं जङ्घपेसनिकन्ति इमेहि यथावुत्तेहि. पब्बाजनीयकम्मकतोतिकुलदूसनपच्चया कतपब्बाजनीयकम्मो.
37. सेक्खभूमियं वाति इमिना झानभूमिम्पि सङ्गण्हाति. तिण्णं विवेकानन्तिकायचित्त-उपधिविवेकभूतानं तिण्णं विवेकानं. पिण्डाय चरणस्स भोजनपरियोसानत्तावुत्तं “याव भोजनपरियोसानन्”ति. भुत्वा आगच्छन्तस्सपि पुन वुत्तनयेनेवपणिधाय चीवरसण्ठापनादीनि करोन्तस्स दुक्कटमेवाति दट्ठब्बं.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

कुलसङ्गहविनिच्छयकथालङ्कारो नाम

पञ्चमो परिच्छेदो.