चतुपच्चयसाधारणकथावण्णना

225. चतुपच्चयसाधारणकथायं सम्मतेन अप्पमत्तकविस्सज्जकेनाति ञत्तिदुतियकम्मवाचाय वा अपलोकनकम्मेन वा सम्मतेन अप्पमत्तकविस्सज्जकसम्मुतिलद्धेन. अविभत्तं सङ्घिकभण्डन्ति पुच्छितब्बकिच्चं नत्थीति एत्थ अविभत्तं सङ्घिकभण्डन्ति कुक्कुच्चुप्पत्ति-आकारदस्सनं, एवं कुक्कुच्चं कत्वा पुच्छितब्बकिच्चं नत्थि, अपुच्छित्वाव दातब्बन्ति अधिप्पायो. कस्माति चे? एत्तकस्स सङ्घिकभण्डस्स विस्सज्जनत्थायेव समग्गस्स सङ्घस्स अनुमतिया कतसम्मुतिकम्मत्ता. गुळपिण्डे…पे… दातब्बोति एत्थ गुळपिण्डं तालपक्कप्पमाणन्ति वेदितब्बं. पिण्डाय पविट्ठस्सपीति इदं उपलक्खणमत्तं. अञ्ञेन कारणेन बहिसीमगतस्सपि एसेव नयो. ओदनपटिवीसोति सङ्घभत्तादिसङ्घिक-ओदनपटिवीसो. अन्तो-उपचारसीमायं ठितस्साति अनादरे सामिवचनं, अन्तो-उपचारसीमायं ठितस्सेव गाहेतुं वट्टति, न बहि-उपचारसीमं पत्तस्साति अत्थो. वुत्तञ्हेतं अट्ठकथायं (चूळव. अट्ठ. 325) “बहि-उपचारसीमाय ठितानं गाहेथाति वदन्ति, न गाहेतब्बन्”ति. अन्तोगामट्ठानम्पीति एत्थ पि-सद्दो अवुत्तसम्पिण्डनत्थो, अन्तोगामट्ठानम्पि बहिगामट्ठानम्पि गाहेतुं वट्टतीति अत्थो. सम्भावनत्थो वा, तेन अन्तोगामट्ठानम्पि गाहेतुं वट्टति, पगेव बहिगामट्ठानन्ति.

चतुपच्चयसाधारणकथावण्णना निट्ठिता.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

चतुपच्चयभाजनीयविनिच्छयकथालङ्कारो नाम

अट्ठवीसतिमो परिच्छेदो.