सेनासनग्गाहकथावण्णना

218. सेनासनभाजनकथायं सेनासनग्गाहे विनिच्छयोति सेनासनभाजनमेवाह. तत्थ उतुकाले सेनासनग्गाहो च वस्सावासे सेनासनग्गाहो चाति कालवसेन सेनासनग्गाहो नाम दुविधो होतीति योजना. तत्थ उतुकालेति हेमन्तगिम्हान-उतुकाले. वस्सावासेति वस्सानकाले. भिक्खुं उट्ठापेत्वा सेनासनं दातब्बं, अकालो नाम नत्थि दायकेहि “आगतानागतस्स चातुद्दिसस्स सङ्घस्स दम्मी”ति दिन्नसङ्घिकसेनासनत्ता. एकेकं परिवेणन्ति एकेकस्स भिक्खुस्स एकेकं परिवेणं. तत्थाति तस्मिं लद्धपरिवेणे. दीघसालाति चङ्कमनसाला. मण्डलमाळोति उपट्ठानसाला. अनुदहतीति पीळेति. अदातुं न लभतीति इमिना सञ्चिच्च अदेन्तस्स पटिबाहने पविसनतो दुक्कटन्ति दीपेति. जम्बुदीपे पनाति अरियदेसे भिक्खू सन्धाय वुत्तं. ते किर तथा पञ्ञापेन्ति.
219. न गोचरगामो घट्टेतब्बोति वुत्तमेवत्थं विभावेति “न तत्थ मनुस्सा वत्तब्बा”ति-आदिना. वितक्कं छिन्दित्वाति “इमिना नीहारेन गच्छन्तं दिस्वा निवारेत्वा पच्चये दस्सन्ती”ति एवरूपं वितक्कं अनुप्पादेत्वा. तेसु चे एकोति तेसु मनुस्सेसु एको पण्डितपुरिसो. भण्डपटिच्छादनन्ति पटिच्छादनभण्डं, सरीरपटिच्छादनं चीवरन्ति अत्थो. सुद्धचित्तत्ताव अनवज्जन्ति इदं पुच्छितक्खणे कारणाचिक्खणं सन्धाय वुत्तं न होति असुद्धचित्तस्सपि पुच्छितपञ्हविस्सज्जने दोसाभावा. एवं पन गते मं पुच्छिस्सन्तीति सञ्ञाय अगमनं सन्धाय वुत्तन्ति दट्ठब्बं.
पटिजग्गितब्बानीति खण्डफुल्लाभिसङ्खरणसम्मज्जनादीहि पटिजग्गितब्बानि. मुण्डवेदिकायाति चेतियस्स हम्मियवेदिकाय घटाकारस्स उपरि चतुरस्सवेदिकाय. कत्थ पुच्छितब्बन्ति पुच्छाय यतो पकतिया लब्भति, तत्थ पुच्छितब्बन्ति विस्सज्जना. कस्मा पुच्छितब्बन्ति-आदि यतो पकतिया लब्भति, तत्थापि पुच्छनस्स कारणसन्दस्सनत्थं वुत्तं. पटिक्कम्माति विहारतो अपसक्कित्वा. तमत्थं दस्सेन्तो “योजनद्वियोजनन्तरे होती”ति आह. उपनिक्खेपन्ति खेत्तं वा नाळिकेरादि-आरामं वा कहापणादीनि वा आरामिकानं निय्यातेत्वा “इतो उप्पन्ना वड्ढि वस्सावासिकत्थाय होतू”ति दिन्नं. वत्तं कत्वाति तस्मिं सेनासने कत्तब्बवत्तं कत्वा. इति सद्धादेय्येति एवं हेट्ठा वुत्तनयेन सद्धाय दातब्बे वस्सावासिकलाभविसयेति अत्थो.
वत्थु पनाति तत्रुप्पादे उप्पन्नरूपियं, तञ्च “ततो चतुपच्चयं परिभुञ्जथा”ति दिन्नखेत्तादितो उप्पन्नत्ता कप्पियकारकानं हत्थे “कप्पियभण्डं परिभुञ्जथा”ति दायकेहि दिन्नवत्थुसदिसं होतीति आह “कप्पियकारकानञ्ही”ति-आदि. सङ्घसुट्ठुतायाति सङ्घस्स हिताय पुग्गलवसेनेव कातब्बन्ति परतो वक्खमाननयेन भिक्खू चीवरेन किलमन्ति, एत्तकं नाम तण्डुलभागं भिक्खूनं चीवरं कातुं रुच्चतीति-आदिना पुग्गलपरामासवसेनेव कातब्बं, “सङ्घो चीवरेन किलमती”ति-आदिना पन सङ्घपरामासवसेन न कातब्बं. कप्पियभण्डवसेनाति सामञ्ञतो वुत्तमेवत्थं विभावेतुं “चीवरतण्डुलादिवसेनेव चा”ति वुत्तं. च-कारो चेत्थ पनसद्दत्थे वत्तति, न समुच्चयत्थेति दट्ठब्बं. पुग्गलवसेनेव कप्पियभण्डवसेन च अपलोकनप्पकारं दस्सेतुं “तं पन एवं कत्तब्बन्”ति-आदि वुत्तं.
चीवरपच्चयं सल्लक्खेत्वाति सद्धादेय्यतत्रुप्पादवसेन तस्मिं वस्सावासे लब्भमानचीवरसङ्खातं पच्चयं “एत्तकन्”ति परिच्छिन्दित्वा. सेनासनस्साति सेनासनग्गाहापणस्स. वुत्तन्ति महा-अट्ठकथायं वुत्तं. कस्मा एवं वुत्तन्ति आह “एवञ्ही”ति-आदि, सेनासनग्गाहापकस्स अत्तनाव अत्तनो गहणं असारुप्पं, तस्मा उभो अञ्ञमञ्ञं गाहेस्सन्तीति अधिप्पायो. सम्मतसेनासनग्गाहापकस्स आणत्तिया अञ्ञेन गहितोपि गाहो रुहतियेवाति वेदितब्बं. अट्ठपि सोळसपि जने सम्मन्नितुं वट्टतीति विसुं विसुं सम्मन्नितुं वट्टति, उदाहु एकतोति? एकतोपि वट्टति. एककम्मवाचाय सब्बेपि एकतो सम्मन्नितुं वट्टति. निग्गहकम्ममेव हि सङ्घो सङ्घस्स न करोति. सम्मुतिदानं पन बहूनम्पि एकतो कातुं वट्टति. तेनेव सत्तसतिकक्खन्धके उब्बाहिकसम्मुतियं अट्ठपि जना एकतो सम्मताति. आसनघरन्ति पटिमाघरं. मग्गोति उपचारसीमब्भन्तरगते गामाभिमुखमग्गे कतसाला वुच्चति, एवं पोक्खरणिरुक्खमूलादीसुपि. रुक्खमूलादयो छन्ना कवाटबद्धाव सेनासनं. इतो परानि सुविञ्ञेय्यानि.
220. महालाभपरिवेणकथायं लभन्तीति तत्र वासिनो भिक्खू लभन्ति. विजटेत्वाति एकेकस्स पहोनकप्पमाणेन वियोजेत्वा. आवासेसूति सेनासनेसु. पक्खिपित्वाति एत्थ पक्खिपनं नाम तेसु वसन्तानं इतो उप्पन्नवस्सावासिकदानं. पविसितब्बन्ति अञ्ञेहि भिक्खूहि तस्मिं महालाभे परिवेणे वसित्वा चेतिये वत्तं कत्वाव लाभो गहेतब्बोति अधिप्पायो.
221. पच्चयं विस्सज्जेतीति चीवरपच्चयं नाधिवासेति. अयम्पीति तेन विस्सज्जितपच्चयोपि. पादमूले ठपेत्वा साटकं देन्तीति पच्चयदायका देन्ति. एतेन गहट्ठेहि पादमूले ठपेत्वा दिन्नम्पि पंसुकूलिकानम्पि वट्टतीति दस्सेति. अथ वस्सावासिकं देमाति वदन्तीति एत्थ “पंसुकूलिकानं न वट्टती”ति अज्झाहरित्वा योजेतब्बं. वस्सं वुत्थभिक्खूनन्ति पंसुकूलिकतो अञ्ञेसं भिक्खूनं. उपनिबन्धित्वा गाहेतब्बन्ति “इमस्मिं रुक्खे वा मण्डपे वा वसित्वा चेतिये वत्तं कत्वा गण्हथा”ति एवं उपनिबन्धित्वा गाहेतब्बं.
पाटिपद-अरुणतोति-आदि वस्सूपनायिकदिवसं सन्धाय वुत्तं. अन्तरामुत्तकं पन पाटिपदं अतिक्कमित्वापि गाहेतुं वट्टति. “कत्थ नु खो वसिस्सामि, कत्थ वसन्तस्स फासु भविस्सति, कत्थ वा पच्चये लभिस्सामी”ति एवं उप्पन्नेन वितक्केन चरतीति वितक्कचारिको. इदानि यं दायका पच्छिमवस्संवुत्थानं वस्सावासिकं देति, तत्थ पटिपज्जनविधिं दस्सेतुं “पच्छिमवस्सूपनायिकदिवसे पना”ति-आदि आरद्धं. आगन्तुको चे भिक्खूति चीवरे गाहिते पच्छा आगतो आगन्तुको भिक्खु. पत्तट्ठानेति वस्सग्गेन आगन्तुकभिक्खुनो पत्तट्ठाने. पठमवस्सूपगताति आगन्तुकस्स आगमनतो पुरेतरमेव पच्छिमिकाय वस्सूपनायिकाय वस्सूपगता. लद्धं लद्धन्ति पुनप्पुनं दायकानं सन्तिका आगतागतसाटकं.
सादियन्तापि हि तेनेव वस्सावासिकस्स सामिनोति छिन्नवस्सत्ता वुत्तं. पठममेव कतिकाय कतत्ता “नेव अदातुं लभन्ती”ति वुत्तं, दातब्बं वारेन्तानं गीवा होतीति अधिप्पायो. तेसमेव दातब्बन्ति वस्सूपगतेसु अलद्धवस्सावासिकानं एकच्चानमेव दातब्बं. भतिनिविट्ठन्ति भतिं कत्वा विय निविट्ठं परियिट्ठं. भतिनिविट्ठन्ति वा पानीयुपट्ठानादिभतिं कत्वा लद्धं. सङ्घिकं पनाति-आदि केसञ्चि वाददस्सनं. तत्थ सङ्घिकं पन अपलोकनकम्मं कत्वा गाहितन्ति तत्रुप्पादं सन्धाय वुत्तं. तत्थ अपलोकनकम्मं कत्वा गाहितन्ति “छिन्नवस्सावासिकञ्च इदानि उप्पज्जनकवस्सावासिकञ्च इमेसं दातुं रुच्चती”ति अनन्तरे वुत्तनयेन अपलोकनं कत्वा गाहितं सङ्घेन दिन्नत्ता विब्भन्तोपि लभतेव, पगेव छिन्नवस्सो. पच्चयवसेन गाहितं पन तेमासं वसित्वा गहेतुं अत्तना दायकेहि च अनुमतत्ता भतिनिविट्ठम्पि छिन्नवस्सोपि विब्भन्तोपि न लभतीति केचि आचरिया वदन्ति. इदञ्च पच्छा वुत्तत्ता पमाणं, तेनेव वस्सूपनायिकदिवसे एवं दायकेहि दिन्नं वस्सावासिकं गहितभिक्खुनो वस्सच्छेदं अकत्वा वासोव हेट्ठा विहितो, न पानीयुपट्ठानादिभतिकरणमत्तं. यदि हि तं भतिनिविट्ठमेव सिया, भतिकरणमेव विधातब्बं, तस्मा वस्सग्गेन गाहितं छिन्नवस्सादयो न लभन्तीति वेदितब्बं.
“इध, भिक्खवे, वस्संवुत्थो भिक्खु विब्भमति, सङ्घस्सेव तन्”ति (महाव. 374-375) वचनतो “वतट्ठाने…पे… सङ्घिकं होती”ति वुत्तं सङ्घिकं होतीति एतेन वुत्थवस्सानम्पि वस्सावासिकभागो सङ्घिकतो अमोचितो तेसं विब्भमेन सङ्घिको होतीति दस्सेति. मनुस्सेति दायकमनुस्से. लभतीति “मम पत्तभावं एतस्स देथा”ति दायके सम्पटिच्छापेन्तेनेव सङ्घिकतो वियोजितं होतीति वुत्तं. वरभागं सामणेरस्साति तस्स पठमगाहत्ता, थेरेन पुब्बे पठमभागस्स गहितत्ता, इदानि गय्हमानस्स दुतियभागत्ता च वुत्तं.
222. इदानि अन्तरामुत्तसेनासनग्गाहं दस्सेतुं “अयमपरोपी”त्यादिमाह. तत्थ अपरोपीति पुब्बे वुत्तसेनासनग्गाहद्वयतो अञ्ञोपीति अत्थो. ननु च “अयं सेनासनग्गाहो नाम दुविधो होति उतुकाले च वस्सावासे चा”ति वुत्तो, अथ कस्मा “अयमपरोपी”त्यादि वुत्तोति चोदनं सन्धायाह “दिवसवसेन ही”ति-आदि. अपरज्जुगताय आसाळ्हियाति पठमवस्सूपनायिकदिवसभूतं आसाळ्हिपुण्णमिया पाटिपदं सन्धाय वुत्तं, मासगताय आसाळ्हियाति दुतियवस्सूपनायिकदिवसभूतसावणपुण्णमिया पाटिपदं. अपरज्जुगताय पवारणाति अस्सयुजपुण्णमिया पाटिपदं.
223. उतुकाले पटिबाहितुं न लभतीति हेमन्तगिम्हेसु अञ्ञे सम्पत्तभिक्खू पटिबाहितुं न लभति. नवकम्मन्ति नवकम्मसम्मुति. अकतन्ति अपरिसङ्खतं. विप्पकतन्ति अनिट्ठितं. एकं मञ्चट्ठानं दत्वाति एकं मञ्चट्ठानं पुग्गलिकं दत्वा. तिभागन्ति ततियभागं. एवं विस्सज्जनम्पि थावरेन थावरं परिवत्तनट्ठानेयेव पविसति, न इतरथा सब्बसेनासनविस्सज्जनतो सचे सद्धिविहारिकादीनं दातुकामो होतीति सचे सो सङ्घस्स भण्डठपनट्ठानं वा अञ्ञेसं भिक्खूनं वसनट्ठानं वा दातुं न इच्छति, अत्तनो सद्धिविहारिकादीनञ्ञेव दातुकामो होति, तादिसस्स “तुय्हं पुग्गलिकमेव कत्वा जग्गाही”ति न सब्बं दातब्बन्ति अधिप्पायो. तत्थस्स कत्तब्बविधिं दस्सेन्तो आह “कम्मन्”ति-आदि. एवञ्हीति-आदिम्हि चयानुरूपं ततियभागे वा उपड्ढभागे वा गहिते तं भागं दातुं लभतीति अत्थो. येनाति तेसु द्वीसु तीसु भिक्खूसु येन. सो सामीति तस्सा भूमिया विहारकरणे सोव सामी, तं पटिबाहित्वा इतरेन न कातब्बन्ति अधिप्पायो.
224. अकतट्ठानेति सेनासनतो बहि चयादीनं अकतट्ठाने. चयं वा पमुखं वाति सङ्घिकसेनासनं निस्साय ततो बहि बन्धित्वा एकं सेनासनं वा. बहिकुट्टेति कुट्टतो बहि, अत्तनो कतट्ठानेति अत्थो. सेसं सुविञ्ञेय्यमेव.

सेनासनग्गाहकथावण्णना निट्ठिता.