गिलानपच्चयभाजनकथावण्णना

217. इतो परं पच्चयानुक्कमेन सेनासनभाजनकथाय वत्तब्बायपि तस्सा महाविसयत्ता, गिलानपच्चयभाजनीयकथाय पन अप्पविसयत्ता, पिण्डपातभाजनीयकथाय अनुलोमत्ता च तदनन्तरं तं दस्सेतुमाह “गिलानपच्चयभाजनीयं पना”ति-आदि. तत्थ राजराजमहामत्ताति उपलक्खणमत्तमेवेतं. ब्राह्मणमहासालगहपतिमहासालादयोपि एवं करोन्तियेव. घण्टिं पहरित्वाति-आदि हेट्ठा वुत्तनयत्ता च पाकटत्ता च सुविञ्ञेय्यमेव. उपचारसीमं…पे… भाजेतब्बन्ति इदं सङ्घं उद्दिस्स दिन्नत्ता वुत्तं. कुम्भं पन आवज्जेत्वाति कुम्भं दिसामुखं कत्वा. सचे थिनं सप्पि होतीति कक्खळं सप्पि होति. थोकं थोकम्पि पापेतुं वट्टतीति एवं कते ठितिकापि तिट्ठति. सिङ्गिवेरमरिचादिभेसज्जम्पि अवसेसपत्तथालकादिसमणपरिक्खारोपीति इमिना न केवलं भेसज्जमेव गिलानपच्चयो होति, अथ खो अवसेसपरिक्खारोपि गिलानपच्चये अन्तोगधोयेवाति दस्सेति.

गिलानपच्चयभाजनकथावण्णना निट्ठिता.