आगन्तुकभत्तादिकथावण्णना

214. निबन्धापितन्ति “असुकविहारे आगन्तुका भुञ्जन्तू”ति नियमितं. गमिको आगन्तुकभत्तम्पीति गामन्तरतो आगन्त्वा अवूपसन्तेन गमिकचित्तेन वसित्वा पुन अञ्ञत्थ गच्छन्तं सन्धाय वुत्तं, आवासिकस्स पन गन्तुकामस्स गमिकभत्तमेव लब्भति. “लेसं ओड्डेत्वा”ति वुत्तत्ता लेसाभावेन याव गमनपरिबन्धो विगच्छति, ताव भुञ्जितुं वट्टतीति ञापितन्ति दट्ठब्बं.

धुरभत्तादिकथावण्णना

215. तण्डुलादीनि पेसेन्ति…पे… वट्टतीति अभिहटभिक्खत्ता वट्टति.
216. तथा पटिग्गहितत्ताति भिक्खानामेन पटिग्गहितत्ता. पत्तं पूरेत्वा थकेत्वा दिन्नन्ति “गुळकभत्तं देमा”ति दिन्नं. सेसं सुविञ्ञेय्यमेव.

पिण्डपातभाजनकथावण्णना निट्ठिता.