पक्खिकभत्तादिकथावण्णना

213. अभिलक्खितेसु चतूसु पक्खदिवसेसु दातब्बं भत्तं पक्खिकं. अभिलक्खितेसूति एत्थ अभीति उपसारमत्तं, लक्खणियेसु-इच्चेवत्थो, उपोसथसमादानधम्मस्सवनपूजासक्कारादिकरणत्थं लक्खितब्बेसु सल्लक्खेतब्बेसु उपलक्खेतब्बेसूति वुत्तं होति. स्वे पक्खोति अज्जपक्खिकं न गाहेतब्बन्ति अट्ठमिया भुञ्जितब्बं, सत्तमिया भुञ्जनत्थाय न गाहेतब्बं, दायकेहि नियमितदिवसेनेव गाहेतब्बन्ति अत्थो. तेनाह “सचे पना”ति-आदि. स्वे लूखन्ति अज्ज आवाहमङ्गलादिकरणतो अतिपणीतं भोजनं करीयति, स्वे तथा न भविस्सति, अज्जेव भिक्खू भोजेस्सामाति अधिप्पायो. सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग 3.325) पन अञ्ञथा वुत्तं. पक्खिकभत्ततो उपोसथिकभत्तस्स भेदं दस्सेन्तो आह “उपोसथङ्गानि समादियित्वा”ति-आदि. उपोसथे दातब्बं भत्तं उपोसथिकं.

पक्खिकभत्तादिकथावण्णना निट्ठिता.