पामङ्गसण्ठानाति पामङ्गदामं विय चतुरस्ससण्ठाना. एकरज्जुमयन्ति नानावट्टे एकतोवट्टेत्वा कतं रज्जुमयं कायबन्धनं वत्तुं वट्टतीति “रज्जुका दुस्सपट्टादी”ति एत्थएकवट्टरज्जुका गहिता. इध पन नानावट्टे एकतो वट्टेत्वा कता एकाव रज्जु गहिता.तञ्चाति तं वा नयम्पि एकरज्जुककायबन्धनं पामङ्गसण्ठानेन गन्थितं. एकम्पिच न वट्टतीति केवलम्पि न वट्टति.बहू रज्जुके एकतो कत्वाति योजना. वट्टति बन्धितुन्ति मुरजंकलाबुकञ्च न होति, रज्जुककायबन्धनमेव होतीति अधिप्पायो. अयं पन विनिच्छयो“बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं बहुरज्जुकन्ति नवत्तब्बं, तं वट्टती”ति अट्ठकथागतो इध वुत्तो. सिक्खाभाजनविनिच्छये “बहुरज्जुयोएकतो कत्वा एकाय वेठितं मुरजं नामा”ति यं वुत्तं, तं इमिना विरुज्झनतोन गहेतब्बं.दन्त-सद्देन हत्थिदन्ता वुत्ता. जतूति लाखा. सङ्खमयन्ति सङ्खनाभिमयं. विधकामताति एत्थ वेधिकातिपि पाठो, विधपरियायो. कायबन्धनविधेति कायबन्धनस्सदसाय थिरभावत्थं कट्ठदन्तादीहि कते विधे. विकारो अट्ठमङ्गलादिको. तत्थतत्थाति तस्मिं तस्मिं ठाने. तु-सद्देन घटाकारोपि वट्टतीति दीपेतीति अत्थोपकासितो, तस्मा तेन नयेन कायबन्धनविचारो कातब्बोति. 11. अञ्जनियं “उजुकमेवा”ति वुत्तत्ता चतुरस्सादिसण्ठानापि वङ्कगतिका नवट्टति. सिपाटिकायाति वासि-आदिभण्डपक्खिपने. विनयविनिच्छयप्पकरणे पन–
“मालाकम्मलताकम्म-नानारूपविचित्तिता;
न च वट्टति भिक्खूनं, अञ्जनी जनरञ्जनी.
“तादिसं पन घंसित्वा, वेठेत्वा सुत्तकेन वा;
वळञ्जन्तस्स भिक्खुस्स, न दोसो कोचि विज्जति.
“वट्टा वा चतुरस्सा वा, अट्ठंसा वापि अञ्जनी;
वट्टतेवाति निद्दिट्ठा, वण्णमट्ठा न वट्टति.
“तथाञ्जनिसलाकापि, अञ्जनिथविकाय च;
नानावण्णेहि सुत्तेहि, चित्तकम्मं न वट्टति.
“एकवण्णेन सुत्तेन, सिपाटिं येन केनचि;
यं किञ्चि पन सिब्बेत्वा, वळञ्जन्तस्स वट्टती”ति.–
आगतं.
तट्टीकायम्पि माला…पे… चित्तिताति मालाकम्मलताकम्मेहि च मिगपक्खिरूपादिनानारूपेहिच विचित्तिता. जनरञ्जनीति बालजनपलोभिनी. अट्ठंसा वापीति एत्थ अपि-सद्देनसोळसंसादीनं गहणं. वण्णमट्ठाति मालाकम्मादिवण्णमट्ठा. अञ्जनीसलाकापि तथावण्णमट्ठा न वट्टतीति योजना. अञ्जनीथविकाय च नानावण्णेहि सुत्तेहि चित्तकम्मं नवट्टतीति पाठो युज्जति, “थविकापि वा”ति पाठो दिस्सति, सो न गहेतब्बो. “पीतादिनायेन केनचि एकवण्णेन सुत्तेन पिलोतिकादिमयं किञ्चिपि सिपाटिकं सिब्बेत्वावळञ्जन्तस्स वट्टतीति योजना”ति आगतं. 12. आरकण्टकादीसु आरकण्टकेति पोत्थकादि-अभिसङ्खरणत्थं कते दीघमुखसत्थके.भमकारानं दारु-आदिलिखनसत्थकन्ति केचि. वट्टमणिकन्ति वट्टं कत्वा उट्ठापेतब्बबुब्बुळकं.अञ्ञन्ति इमिना पिळकादिं सङ्गण्हाति. पिप्फलिकेति यं किञ्चि छेदनकेखुद्दकसत्थे. मणिकन्ति एकवट्टमणि. पिळकन्ति सासपमत्तिकामुत्तराजिसदिसाबहुवट्टलेखा. इमस्मिं अधिकारे अवुत्तत्ता लेखनियं यं किञ्चि वण्णमट्ठं वट्टतीतिवदन्ति. वजिरबुद्धिटीकायं पन “कुञ्चिकाय सेनासनपरिक्खारत्ता सुवण्णरूपियमयापिवट्टतीति छाया दिस्सति. ‘कुञ्चिकाय वण्णमट्ठकम्मं न वट्टती’ति (पारा. अट्ठ. 1.85)वचनतो अञ्ञे कप्पियलोहादिमयाव कुञ्चिका कप्पन्ति परिहरणीयपरिक्खारत्ता”तिवुत्तं. आरकण्टको पोत्थकादिकरणसत्थकजाति, आमण्डसारको आमलकफलमयोतिवदन्ति.वलितकन्ति नखच्छेदनकाले दळ्हग्गहणत्थं वलियुत्तमेव करोन्ति.तस्मा तं वट्टतीति इमिना अञ्ञम्पि विकारं दळ्हीकम्मादि-अत्थाय करोन्ति, न वण्णमट्ठत्थाय,तं वट्टतीति दीपितं, तेन च कत्तरदण्डकोटियं अञ्ञमञ्ञं सङ्घट्टनेन सद्दनिच्छरणत्थायकतवलयादिकं अवुत्तम्पि यतो उपपन्नं होति. एत्थ च दळ्हीकम्मादीति आदि-सद्देनपरिस्सयविनोदनादिं सङ्गण्हाति, तेन कत्तरयट्ठिकोटियं कतवलयानं अञ्ञमञ्ञसङ्घट्टनेन सद्दनिच्छरणंदीघजातिकादिपरिस्सयविनोदनत्थं होति, तस्मा वट्टतीति दीपेति. तेनाह आचरियवरो–
“मणिकं पिळकं वापि, पिप्फले आरकण्टके;
ठपेतुं पन यं किञ्चि, न च वट्टति भिक्खुनो.
“दण्डकेपि परिच्छेद-लेखामत्तं तु वट्टति;
वलित्वा च नखच्छेदं, करोन्तीति हि वट्टती”ति.
तस्स वण्णनायम्पि मणिकन्ति थूलबुब्बुळं. पीळकन्ति सुखुमबुब्बुळं. पिप्फलेतिवत्थच्छेदनसत्थे. आरकण्टकेति पत्तधारवलयानं विज्झनकण्टके. Ýhapetuntiuµµh±petu½. यं किञ्चीति सेसवण्णमट्ठम्पि च. दण्डकेति पिप्फलिदण्डके. यथाह“पिप्फलिकेपि मणिकं वा पिळकं वा यं किञ्चि ठपेतुं न वट्टति, दण्डकेपन परिच्छेदलेखा वट्टती”ति. परिच्छेदलेखामत्तन्ति आणिबन्धनट्ठानं पत्वा परिच्छिन्दनत्थंएकाव लेखा वट्टतीति. वलित्वाति उभयकोटिमुखं कत्वा मज्झे वलियो गाहेत्वानखच्छेदं यस्मा करोन्ति, तस्मा वट्टतीति योजनाति आगता.उत्तरारणियं मण्डलन्ति उत्तरारणिया पवेसनत्थं आवाटमण्डलं होति. दन्तकट्ठच्छेदनवासियंउजुकमेव बन्धितुन्ति सम्बन्धो. एत्थ च उजुकमेवाति इमिना वङ्कं कत्वा बन्धितुंन वट्टतीति दस्सेति, तेनेव अञ्जनियम्पि तथा दस्सितं. उभोसु पस्सेसुएकपस्से वाति वचनसेसो, वासिदण्डस्स उभोसु पस्सेसु दण्डकोटीनं अचलनत्थं बन्धितुन्तिअत्थो. कप्पियलोहेन चतुरस्सं वा अट्ठंसं वा कातुं वट्टतीति योजना. 13. आमण्डसारकेति आमलकफलानि पिसित्वा तेन कक्केन कततेलभाजने.तत्थ किर पक्खित्तं तेलं सीतं होति. तथा हि वुत्तं आचरियेन–
“उत्तरारणियं वापि, धनुके पेल्लदण्डके;
मालाकम्मादि यं किञ्चि, वण्णमट्ठं न वट्टति.
“सण्डासे दन्तकट्ठानं, तथा छेदनवासिया;
द्वीसु पस्सेसु लोहेन, बन्धितुं पन वट्टति.
“तथा कत्तरदण्डेपि, चित्तकम्मं न वट्टति;
वट्टलेखाव वट्टन्ति, एका वा द्वेपि हेट्ठतो.
“विसाणे नाळियं वापि, तथेवामण्डसारके;
तेलभाजनके सब्बं, वण्णमट्ठं तु वट्टती”ति.
ݲकायम्पि अरणिसहिते भन्तकिच्चकरो दण्डो उत्तरारणी नाम. वापीति पि-saddenaadhar±raºi½ सङ्गण्हाति. उदुक्खलदण्डस्सेतं अधिवचनं. अञ्छनकयन्तधनु धनुकं नाम.मुसलमत्थकपीळनदण्डको पेल्लदण्डको नाम. सण्डासेति अग्गिसण्डासे. दन्तकट्ठानंछेदनवासिया तथा यं किञ्चि वण्णमट्ठं न वट्टतीति सम्बन्धो. द्वीसु पस्सेसूति वासियाउभोसु पस्सेसु. लोहेनाति कप्पियलोहेन. बन्धितुं वट्टतीति उजुकमेव वाचतुरस्सं वा अट्ठंसं वा बन्धितुं वट्टति. सण्डासेति अग्गिसण्डासेति निस्सन्देहेवुत्तं. अट्ठकथायं पनेत्थ सूचिसण्डासो दस्सितो हेट्ठाति हेट्ठा अयोपट्टवलये.“उपरि अहिच्छत्तकमकुळमत्तन्”ति अट्ठकथायं वुत्तं. विसाणेति tel±siñcanakagavayamahi½s±disiªge.नाळियं वापीति वेळुनाळिकादिनाळियं. अपि-सद्देन अलाबुं सङ्गण्हाति. आमण्डसारकेतिआमलकचुण्णमयतेलघटे तेलभाजनकेति वुत्तप्पकारेयेव तेलभाजने. सब्बंवण्णमट्ठं वट्टतीति पुमित्थिरूपरहितं मालाकम्मादि सब्बं वण्णमट्ठं वट्टतीति आगतं.भूमत्थरणेति कटसारादिमये परिकम्मकताय भूमिया अत्थरितब्ब-अत्थरणे. P±n²yaghaµetiimin± सब्बभाजने सङ्गण्हाति. सब्बं…पे… वट्टतीति यथावुत्तेसु मञ्चादीसुइत्थिपुरिसरूपम्पि वट्टति. तेलभाजनेसुयेव इत्थिपुरिसरूपानं पटिक्खिपितत्ता तेलभाजनेनसह अगणेत्वा विसुं मञ्चादीनं गहितत्ता चाति वदन्ति. किञ्चापि वदन्ति, एतेसंपन मञ्चादीनं हत्थेन आमसितब्बभण्डत्ता इत्थिरूपमेत्थ न वट्टतीति गहेतब्बं. वजिरबुद्धिटीकायं(वजिर. टी. पाराजिक 85) पन “तालवण्टबीजनि-आदीसु वण्णमट्ठकम्मं वट्टती”तिवुत्तं. किञ्चापि तानि कुञ्चिका विय परिहरणीयानि, अथ खो उच्चावचानि नधारेतब्बानीति पटिक्खेपाभावतो वुत्तं. केवलञ्हि तानि “अनुजानामि भिक्खवेविधूपनञ्च तालवण्टञ्चा”ति-आदिना वुत्तानि. गण्ठिपदे पन “तेलभाजनेसु वण्णमट्ठकम्मंवट्टति, सेनासनपरिक्खारत्ता वुत्तन्”ति वुत्तं. आचरियबुद्धदत्तत्थेरेनपि वुत्तमेव–
“पानीयस्स उळुङ्केपि, दोणियं रजनस्सपि;
घटे फलकपीठेपि, वलयाधारकादिके.
“तथा पत्तपिधाने च, तालवण्टे च बीजने;
पादपुञ्छनियं वापि, सम्मुञ्जनियमेव च.
“मञ्चे भूमत्थरे पीठे, भिसिबिम्बोहनेसु च;
मालाकम्मादिकं चित्तं, सब्बमेव च वट्टती”ति.
14. एवं समणपरिक्खारेसु कप्पियाकप्पियं कथेत्वा इदानि सेनासने कथेतुं“सेनासने पना”त्यादिमाह. एत्थ पन-सद्दो विसेसजोतको. तेन सब्बरतनमयम्पिवण्णमट्ठकम्मं वट्टति, किमङ्गं पन अञ्ञवण्णमट्ठकम्मन्ति अत्थं जोतेति. यदि एवं किस्मिञ्चिपटिसेधेतब्बे सन्तेपि तथा वत्तब्बं सियाति आह “सेनासने किञ्चि पटिसेधेतब्बंनत्थी”ति. वुत्तम्पि चेतं आचरियबुद्धदत्तत्थेरेन–
“नानामणिमयत्थम्भ-कवाटद्वारभित्तिकं
सेनासनमनुञ्ञातं, का कथा वण्णमट्ठके.
“सोवण्णियं द्वारकवाटबद्धं;
सुवण्णनानामणिभित्तिभूमिं;
न किञ्चि एकम्पि निसेधनीयं;
सेनासनं वट्टति सब्बमेवा”ति.
समन्तपासादिकायम्पि पठमसङ्घादिसेसवण्णनायं (पारा. अट्ठ. 2.281) “सेनासनपरिभोगोपन सब्बकप्पियो, तस्मा जातरूपरजतमया सब्बेपि सेनासनपरिक्खारा आमासा. भिक्खूनंधम्मविनयवण्णनट्ठाने रतनमण्डपे करोन्ति फलिकत्थम्भे रतनदामपटिमण्डिते. तत्थसब्बुपकरणानि भिक्खूनं पटिजग्गितुं वट्टन्ती”ति आगतं. तस्सा वण्णनायं पन विमतिविनोदनियं(वि. वि. टी. 1.281) “सब्बकप्पियोति यथावुत्तसुवण्णादिमयानं सेनासनपरिक्खारानंआमसनगोपनादिवसेन परिभोगो सब्बथा कप्पियोति अधिप्पायो. तेनाह ‘तस्मा’ति-आदि.‘भिक्खूनं धम्मविनयवण्णनट्ठाने’ति वुत्तत्ता सङ्घिकमेव सुवण्णमयंसेनासनं सेनासनपरिक्खारा च वट्टन्ति, न पुग्गलिकानीति वेदितब्बन्”ति वण्णितं.सेनासनक्खन्धकवण्णनायम्पि समन्तपासादिकायं (चूळव. अट्ठ. 320) ‘सब्बं पासादपरिभोगन्तिसुवण्णरजतादिविचित्रानि कवाटानि मञ्चपीठानि तालवण्टानि सुवण्णरजतमयपानीयघटपानीयसरावानियं किञ्चि चित्तकम्मकतं, सब्बं वट्टति. पासादस्स दासिदासं खेत्तं वत्थुं गोमहिंसंदेमाति वदन्ति, पाटेक्कं गहणकिच्चं नत्थि, पासादे पटिग्गहिते पटिग्गहितमेवहोति. गोनकादीनि सङ्घिकविहारे वा पुग्गलिकविहारे वा मञ्चपीठेसु अत्थरित्वापरिभुञ्जितुं न वट्टन्ति, धम्मासने पन गिहिविकतनीहारेन लब्भन्ति, तत्रापि निपज्जितुंन वट्टती”ति आगतं. तस्सा वण्णनायं पन विमतिविनोदनियं (वि. वि. टी. c³¼avagga2.320) “सुवण्णरजतादिविचित्रानीति सङ्घिकसेनासनं सन्धाय वुत्तं, पुग्गलिकंपन सुवण्णादिविचित्रं भिक्खुस्स सम्पटिच्छितुमेव न वट्टति ‘न त्वेवाहं भिक्खवे केनचि परियायेन जातरूपरजतं सादितब्बन्’ति (महाव. 299) वुत्तत्ता, तेनेवेत्थ अट्ठकथायं ‘सङ्घिकविहारे वा पुग्गलिकविहारे वा’ति न वुत्तं, गोनकादि-अकप्पियभण्डविसयेवएवं वुत्तं, एकभिक्खुस्सपि तेसं गहणे दोसाभावा”ति वण्णितं.तस्मिंयेव खन्धके अट्ठकथायं (चूळव. अट्ठ. 321) “सचेपि राजराजमहामत्तादयो एकप्पहारेनेवमञ्चसतं वा मञ्चसहस्सं वा देन्ति, सब्बे कप्पियमञ्चा सम्पटिच्छितब्बा, सम्पटिच्छित्वावुड्ढपटिपाटिया सङ्घिकपरिभोगेन परिभुञ्जथाति दातब्बा, पुग्गलिकवसेन न दातब्बा”तिआगतं. तस्सा वण्णनायंयेव विमतिविनोदनियं “कप्पियमञ्चा sampaµicchitabb±tiimin± सुवण्णादिविचित्तं अकप्पियमञ्चं ‘सङ्घस्सा’ति वुत्तेपि सम्पटिच्छितुं नवट्टतीति दस्सेति, ‘विहारस्स देमा’ति वुत्ते सङ्घस्सेव वट्टति, न पुग्गलस्सखेत्तादि वियाति दट्ठब्बन्”ति वण्णितं, तस्मा भगवतो आणं सम्पटिच्छन्तेहि लज्जिपेसलबहुस्सुतसिक्खाकामभूतेहिभिक्खूहि सुट्ठु मनसिकातब्बमिदं ठानं.ननु च सेनासने विरुद्धसेनासनं नाम पटिसेधेतब्बं अत्थि, अथ कस्मा “सेनासनेकिञ्चि पटिसेधेतब्बं नत्थी”ति वुत्तन्ति चोदनं सन्धायाह “अञ्ञत्र विरुद्धसेनासना”ति.तस्सत्थो– विरुद्धसेनासना विरुद्धसेनासनं अञ्ञत्र ठपेत्वा अञ्ञं वण्णमट्ठकम्मादिकम्मंसन्धाय सेनासने किञ्चि पटिसेधेतब्बं नत्थीति वुत्तं, न तदभावोति. यदि एवंतं विरुद्धसेनासनं आचरियेन वत्तब्बं, कतमं विरुद्धसेनासनं नामाति पुच्छायमाह“विरुद्ध…पे… वुच्चती”ति. तत्थ अञ्ञेसन्ति सीमस्सामिकानं. राजवल्लभेहीतिलज्जिपेसलानं उपोसथादि-अन्तरायकरा अलज्जिनो भिन्नलद्धिका च भिक्खू अधिप्पेतातेहि सह उपोसथादिकरणायोगतो. तेन च “सीमाया”ति वुत्तं. तेसं लज्जिपरिसातितेसं सीमस्सामिकानं अनुबलं दातुं समत्था लज्जिपरिसा. भिक्खूहि कतन्तियं अलज्जीनं सेनासनभेदनादिकं लज्जिभिक्खूहि कतं, तं सब्बं सुकतमेव अलज्जिनिग्गहत्थायपवत्तेतब्बतो.एत्थ च सिया– “अञ्ञेसं सीमाया”ति अट्ठकथायं वुत्तं, सीमा नाम बहुविधा, कतरसीमंसन्धायाति? बद्धसीमं सन्धायाति दट्ठब्बं. कथं विञ्ञायतीति चे? “मा अम्हाकंउपोसथपवारणानं अन्तरायमकत्था”ति अट्ठकथायमेव वुत्तत्ता, सारत्थदीपनियम्पि (s±rattha.टी. 2.85) “उपोसथपवारणानं अन्तरायकरा अलज्जिनो राजकुलूपका वुच्चन्ती”ति वुत्तत्ता, उपोसथादिविनयकम्मखेत्तभूताय एव सीमाय इध अधिप्पेतत्ता अदि एवं गामसीमसत्तब्भन्तरसीम-उदकुक्खेपसीमायोपि तंखेत्तभूता एव, तस्मा तापि सन्धायातिवत्तब्बन्ति? न वत्तब्बं तासं अबद्धसीमत्ता, न ते तासं सामिका, बद्धसीमायेव भिक्खूनंकिरियाय सिद्धत्ता तासंयेव ते सामिका. तेन वुत्तं “यं पन सीमस्सामिकेहिभिक्खूही”ति. यं पन वदन्ति “उपचारसीमापि तंखेत्तभूता”ति, तं न गहेतब्बं,तस्सा तदक्खेत्तभावं उपरि सीमाविनिच्छयकथादीसु (वि. सङ्ग. अट्ठ. 156 आदयो)कथयिस्साम. अपिच गामसीमाय अञ्ञेसं सेनासनकरणस्स पटिसेधितुमयुत्तत्ता सत्तब्भन्तर-उदकुक्खेपसीमानञ्चसब्बदा अतिट्ठनतो बद्धसीमायेव अधिप्पेताति विञ्ञायतीति.छिन्दापेय्य वा भिन्दापेय्य वा, अनुपवज्जोति इदं सब्बमत्तिकामयकुटीविय सब्बथा अनुपयोगारहं सन्धाय वुत्तं. यं पन पञ्चवण्णसुत्तेहि विनद्धछत्तादिकं,तत्थ अकप्पियभागोव छिन्दितब्बो, न तदवसेसो, तस्स कप्पियत्ताति छिन्दन्तो उपवज्जोवहोति. तेनेव वुत्तं “घटकम्पि वाळरूपम्पि छिन्दित्वा धारेतब्बन्”ति-आदि.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
परिक्खारविनिच्छयकथालङ्कारो नाम
Dutiyo paricchedo.