सलाकभत्तकथावण्णना
211. उपनिबन्धित्वाति लिखित्वा. गामवसेनपीति येभुय्येन समलाभगामवसेनपि. बहूनि सलाकभत्तानीति तिंसं वा चत्तारीसं वा भत्तानि. सचे होन्तीति अज्झाहरित्वा योजेतब्बं. सल्लक्खेत्वाति तानि भत्तानि पमाणवसेन सल्लक्खेत्वा. निग्गहेन दत्वाति दूरं गन्तुं अनिच्छन्तस्स निग्गहेन सम्पटिच्छापेत्वा. पुन विहारं आगन्त्वाति एत्थ विहारं अनागन्त्वा भत्तं गहेत्वा पच्छा विहारे अत्तनो पापेत्वा भुञ्जितुम्पि वट्टति. एकगेहवसेनाति वीथियम्पि एकपस्से घरपाळिया वसेन. उद्दिसित्वापीति “असुककुले सलाकभत्तानि तुय्हं पापुणन्ती”ति वत्वा. 212. वारगामेति अतिदूरत्ता वारेन गन्तब्बगामे. सट्ठितो वा पण्णासतो वाति दण्डकम्मत्थाय उदकघटं सन्धाय वुत्तं. विहारवारोति सब्बभिक्खूसु भिक्खाय गतेसु विहाररक्खणवारो. नेसन्ति विहारवारिकानं. फातिकम्ममेवाति विहाररक्खणकिच्चस्स पहोनकपटिपादनमेव. दूरत्ता निग्गहेत्वापि वारेन गहेतब्बो गामो वारगामो. विहारवारे नियुत्ता विहारवारिका, वारेन विहाररक्खणका. अञ्ञथत्तन्ति पसादञ्ञथत्तं. फातिकम्ममेव भवन्तीति विहाररक्खणत्थाय सङ्घेन दातब्बा अतिरेकलाभा होन्ति. एकस्सेव पापुणन्तीति दिवसे दिवसे एकेकस्सेव पापितानीति अत्थो. सङ्घनवकेन लद्धकालेति दिवसे दिवसे एकेकस्स पापितानि द्वे तीणि एकचारिकभत्तानि तेनेव नियामेन अत्तनो पापुणनट्ठाने सङ्घनवकेन लद्धकाले.यस्स कस्सचि सम्मुखीभूतस्स पापेत्वाति एत्थ “येभुय्येन चे भिक्खू बहिसीमगता होन्ति, सम्मुखीभूतस्स यस्स कस्सचि पापेतब्बं सभागत्ता एकेन लद्धं सब्बेसं होति, तस्मिम्पि असति अत्तनो पापेत्वा दातब्बन्”ति गण्ठिपदेसु वुत्तं. रससलाकन्ति उच्छुरससलाकं. सलाकवसेन पन गाहितत्ता न सादितब्बाति इदं असारुप्पवसेन वुत्तं, न धुतङ्गभेदवसेन. “सङ्घतो निरामिससलाका…पे… वट्टतियेवा”ति हि विसुद्धिमग्गे (विसुद्धि. 1.26) वुत्तं. सारत्थदीपनियम्पि (सारत्थ. टी. चूळवग्ग 3.325)– सङ्घतो निरामिससलाकापि विहारे पक्कभत्तम्पि वट्टतियेवाति साधारणं कत्वा विसुद्धिमग्गे (विसुद्धि. 1.26) वुत्तत्ता, “एवं गाहिते सादितब्बं, एवं न सादितब्बन्”ति विसेसेत्वा अवुत्तत्ता च “भेसज्जादिसलाकायो चेत्थ किञ्चापि पिण्डपातिकानम्पि वट्टन्ति, सलाकवसेन पन गाहितत्ता न सादितब्बा”ति एत्थ अधिप्पायो वीमंसितब्बो. यदि हि भेसज्जादिसलाका सलाकवसेन गाहिता न सादितब्बा सिया, “सङ्घतो निरामिससलाका वट्टतियेवा”ति न वदेय्य, “अतिरेकलाभो सङ्घभत्तं उद्देसभत्तन्”ति-आदिवचनतो (महाव. 128) च “अतिरेकलाभं पटिक्खिपामी”ति सलाकवसेन गाहेतब्बं भत्तमेव पटिक्खित्तं, न भेसज्जं. सङ्घभत्तादीनि हि चुद्दस भत्तानियेव तेन न सादितब्बानीति वुत्तानि. खन्धकभाणकानं वा मतेन इध एवं वुत्तन्ति गहेतब्बन्ति वुत्तं. अग्गतो दातब्बा भिक्खा अग्गभिक्खा. अग्गभिक्खामत्तन्ति एककटच्छुभिक्खामत्तं. लद्धा वा अलद्धा वा स्वेपि गण्हेय्यासीति लद्धेपि अप्पमत्तताय वुत्तं. तेनाह “यावदत्थं लभति…पे… अलभित्वा स्वे गण्हेय्यासीति वत्तब्बो”ति. अग्गभिक्खमत्तन्ति हि एत्थ मत्त-सद्दो बहुभावं निवत्तेति.सलाकभत्तं नाम विहारेयेव उद्दिसीयति विहारमेव सन्धाय दीयमानत्ताति आह “विहारे अपापितं पना”ति-आदि. तत्र आसनसालायाति तस्मिं गामे आसनसालाय. विहारं आनेत्वा गाहेतब्बन्ति तथा वत्वा तस्मिं दिवसे दिन्नभत्तं विहारमेव आनेत्वा ठितिकाय गाहेतब्बं. तत्थाति तस्मिं दिसाभागे. तं गहेत्वाति तं वारगामसलाकं अत्तना गहेत्वा. तेनाति यो अत्तनो पत्तवारगामे सलाकं दिसागमिकस्स अदासि, तेन. अनतिक्कमन्तेयेव तस्मिं तस्स सलाका गाहेतब्बाति यस्मा उपचारसीमट्ठस्सेव सलाका पापुणाति, तस्मा तस्मिं दिसंगमिके उपचारसीमं अनतिक्कन्तेयेव तस्स दिसंगमिकस्स पत्तसलाका अत्तनो पापेत्वा गाहेतब्बा. देवसिकं पापेतब्बाति उपचारसीमायं ठितस्स यस्स कस्सचि वस्सग्गेन पापेतब्बा. एवं एतेसु अनागतेसु आसन्नविहारे भिक्खूनं भुञ्जितुं वट्टति, इतरथा सङ्घिकं होति. अनागतदिवसेति एत्थ कथं तेसं भिक्खूनं आगतानागतभावो विञ्ञायतीति चे? यस्मा ततो ततो आगता भिक्खू तस्मिं गामे आसनसालाय सन्निपतन्ति, तस्मा तेसं आगतानागतभावो सक्का विञ्ञातुं. अम्हाकं गोचरगामेति सलाकभत्तदायकानं गामे. भुञ्जितुं आगच्छन्तीति “महाथेरो एककोव विहारे ओहीनो अवस्सं सब्बसलाका अत्तनो पापेत्वा ठितो”ति मञ्ञमाना आगच्छन्ति.
सलाकभत्तकथावण्णना निट्ठिता.