निमन्तनभत्तकथावण्णना
210. “एत्तके भिक्खू सङ्घतो उद्दिसित्वा देथा”ति-आदीनि अवत्वा “एत्तकानं भिक्खूनं भत्तं देथा”ति वत्वा दिन्नं सङ्घिकं निमन्तनं नाम. पिण्डपातिकानम्पि वट्टतीति भिक्खापरियायेन वुत्तत्ता वट्टति. पटिपाटियाति लद्धपटिपाटिया. विच्छिन्दित्वाति “भत्तं गण्हथा”ति पदं अवत्वा. तेनेवाह “भत्तन्ति अवदन्तेना”ति. आलोपसङ्खेपेनाति एकेकपिण्डवसेन. अयञ्च नयो निमन्तनेयेव, न उद्देसभत्ते. तस्स हि एकस्स पहोनकप्पमाणंयेव भाजेतब्बं, तस्मा उद्देसभत्ते आलोपट्ठितिका नाम नत्थि.आरुळ्हायेव मातिकं. सङ्घतो अट्ठ भिक्खूति एत्थ ये मातिकं आरुळ्हा, ते अट्ठ भिक्खूति योजेतब्बं. उद्देसभत्तनिमन्तनभत्तादिसङ्घिकभत्तमातिकासु निमन्तनभत्तमातिकाय ठितिकावसेन आरुळ्हे भत्तुद्देसकेन वा सयं वा सङ्घतो उद्दिसापेत्वा गहेत्वा गन्तब्बं, न अत्तना रुचिते गहेत्वाति अधिप्पायो. मातिकं आरोपेत्वाति “सङ्घतो गण्हामी”ति-आदिना वुत्तमातिकाभेदं दायकस्स विञ्ञापेत्वाति अत्थो. “एकवारन्ति याव तस्मिं आवासे वसन्ति भिक्खू सब्बे लभन्ती”ति गण्ठिपदेसु वुत्तं. अयं पनेत्थ अधिप्पायो– एकवारन्ति न एकदिवसं सन्धाय वुत्तं, यत्तका पन भिक्खू तस्मिं आवासे वसन्ति, ते सब्बे. एकस्मिं दिवसे गहितभिक्खू अञ्ञदा अग्गहेत्वा याव एकवारं सब्बे भिक्खू भोजिता होन्तीति जानाति चे, ये जानन्ति, ते गहेत्वा गन्तब्बन्ति. पटिबद्धकालतो पट्ठायाति तत्थेव वासस्स निबद्धकालतो पट्ठाय.
निमन्तनभत्तकथावण्णना निट्ठिता.