पिण्डपातभाजनकथावण्णना
209. इदानि पिण्डपातभाजनविनिच्छयं कथेतुं “पिण्डपातभाजने पना”ति-आदिमाह. तत्थ सेनासनक्खन्धके सेनासनभाजनेयेव पठमं आगतेपि चतुपच्चयभाजनविनिच्छयत्ता पच्चयानुक्कमेन पिण्डपातभाजनं पठमं दस्सेति. पिण्डपातभाजने पन सङ्घभत्तादीसु अयं विनिच्छयोति सम्बन्धो. कथं एतानि सङ्घभत्तादीनि भगवता अनुञ्ञातानीति आह “अनुजानामि…पे… अनुञ्ञातेसू”ति. सङ्घस्स अत्थाय आभतं भत्तं सङ्घभत्तं यथा “आगन्तुकस्स आभतं भत्तं आगन्तुकभत्तन्”ति. सङ्घतो उद्दिस्स उद्दिसित्वा दातब्बं भत्तं उद्देसभत्तं. निमन्तेत्वा दातब्बं भत्तं निमन्तनभत्तं. सलाकं पातेत्वा गाहेतब्बं भत्तं सलाकभत्तं. पक्खे पक्खदिवसे दातब्बं भत्तं पक्खभत्तं. Uposathe uposathadivase दातब्बं भत्तं उपोसथभत्तं. पाटिपदे उपोसथदिवसतो दुतियदिवसे दातब्बं भत्तं पाटिपदभत्तन्ति विग्गहो. Ýhitik± नाम नत्थीति सङ्घत्थेरतो पट्ठाय वस्सग्गेन गाहणं ठितिका नाम.अत्तनो विहारद्वारेति विहारस्स द्वारकोट्ठकसमीपं सन्धाय वुत्तं. भोजनसालायाति भत्तुद्देसट्ठानभूताय भोजनसालायं. वस्सग्गेनाति वस्सकोट्ठासेन. दिन्नं पनाति वत्वा यथा सो दायको वदति, तं विधिं दस्सेतुं “सङ्घतो भन्ते”ति-आदिमाह. अन्तरघरेति अन्तोगेहे. अन्तो-उपचारगतानन्ति एत्थ गामद्वारवीथिचतुक्केसु द्वादसहत्थब्भन्तरं उपचारो नाम.अन्तरघरस्स उपचारे पन लब्भमानविसेसं दस्सेतुं “घरूपचारो चेत्था”ति-आदिमाह. एकवळञ्जन्ति एकेन द्वारेन वळञ्जितब्बं. नानानिवेसनेसूति नानाकुलस्स नानूपचारेसु निवेसनेसु. लज्जी पेसलो अगतिगमनं वज्जेत्वा मेधावी च उपपरिक्खित्वा उद्दिसतीति आह “पेसलो लज्जी मेधावी इच्छितब्बो”ति. निसिन्नस्सपि निद्दायन्तस्सपीति अनादरे सामिवचनं, वुड्ढतरे निद्दायन्ते नवकस्स गाहितं सुग्गाहितन्ति अत्थो. तिचीवरपरिवारं वाति एत्थ “उदकमत्तलाभी विय अञ्ञोपि उद्देसभत्तं अलभित्वा वत्थादि-अनेकप्पकारकं लभति चे, तस्सेव तन्”ति गण्ठिपदेसु वुत्तं. अत्तनो रुचिवसेन यं किञ्चि वत्वा आहरितुं विस्सज्जितत्ता विस्सट्ठदूतो नाम. यं इच्छतीति “उद्देसभत्तं देथा”ति-आदीनि वदन्तो यं इच्छति. पुच्छासभागेनाति पुच्छासदिसेन.“एका कूटट्ठितिका नाम होती”ति वत्वा तमेव ठितिकं विभावेन्तो “रञ्ञो वा ही”ति-आदिमाह. अञ्ञेहि उद्देसभत्तादीहि अमिस्सेत्वा विसुंयेव ठितिकाय गहेतब्बत्ता “एकचारिकभत्तानी”ति वुत्तं. थेय्याय हरन्तीति पत्तहारका हरन्ति. गीवा होतीति आणापकस्स गीवा होति. सब्बं पत्तस्सामिकस्स होतीति चीवरादिकम्पि सब्बं पत्तस्सामिकस्सेव होति, “मया भत्तमेव सन्धाय वुत्तं, न चीवरादिन्”ति वत्वा गहेतुं वट्टतीति अत्थो. मनुस्सानं वचनं कातुं वट्टतीति वुत्ता गच्छन्तीति मनुस्सानं वचनं कातुं वट्टतीति तेन भिक्खुना वुत्ता गच्छन्ति. अकतभागो नामाति आगन्तुकभागो नाम, अदिन्नपुब्बभागोति अत्थो. सब्बो सङ्घो परिभूञ्जतूति वुत्तेति एत्थ “पठममेव ‘सब्बसङ्घिकभत्तं देथा’ति वत्वा पच्छा ‘सब्बो सङ्घो परिभुञ्जतू’ति अवुत्तेपि भाजेत्वा परिभुञ्जितब्बन्”ति गण्ठिपदेसु वुत्तं. किं आहरीयतीति अवत्वाति “कतरभत्तं तया आहरीयती”ति दायकं अपुच्छित्वा. पकतिठितिकायाति उद्देसभत्तठितिकाय.
पिण्डपातभाजनकथावण्णना निट्ठिता.