विमतिविनोदनियं (वि. वि. टी. महावग्ग 2.379) पन भिक्खुसङ्घसद्देन भिक्खूनञ्ञेव गहितत्ता, पुग्गलस्स पन “तुय्हञ्चा”ति विसुं गहितत्ता च तत्थस्स अग्गहितत्ता दट्ठब्बा, “भिक्खूनञ्च भिक्खुनीनञ्च तुय्हञ्चा”ति वुत्तट्ठानसदिसत्ताति अधिप्पायो. पुग्गलप्पधानो हेत्थ सङ्घ-सद्दो दट्ठब्बो. केचि पन “भिक्खुसङ्घग्गहणेन गहितत्ता”ति पाठं लिखन्ति, तं न सुन्दरं तस्स विसुं लाभग्गहणे कारणवचनत्ता. तथा हि “विसुं सङ्घग्गहणेन गहितत्ता”ति विसुं पुग्गलस्सपि भागग्गहणे कारणं वुत्तं. यथा चेत्थ पुग्गलस्स अग्गहणं, एवं उपरि “भिक्खुसङ्घस्स च तुय्हञ्चा”ति-आदीसुपि विसुं सङ्घादिसद्देहि पुग्गलस्स अग्गहणं दट्ठब्बं. यदि हि गहणं सिया, सङ्घतोपि विसुम्पीति भागद्वयं लभेय्य उभयत्थ गहितत्ताति वुत्तं. पूजेतब्बन्ति-आदि गिहिकम्मं न होतीति दस्सनत्थं वुत्तं. भिक्खुसङ्घस्स हराति इदं पिण्डपातहरणं सन्धाय वुत्तं. तेनाह “भुञ्जितुं वट्टती”ति. “भिक्खुसङ्घस्स हरा”ति वुत्तेपि हरितब्बन्ति ईदिसं गिहिवेय्यावच्चं न होतीति कत्वा वुत्तं. 204. अन्तोहेमन्तेति इमिना अनत्थते कथिने वस्सानं पच्छिमे मासे दिन्नं पुरिमवस्संवुत्थानञ्ञेव पापुणाति, ततो परं हेमन्ते दिन्नं पच्छिमवस्संवुत्थानम्पि वुत्थवस्सत्ता पापुणाति, हेमन्ततो पन परं पिट्ठिसमये “वस्संवुत्थसङ्घस्सा”ति एवं परिच्छिन्दित्वा दिन्नं अनन्तरे वस्से वा ततो परेसु वा यत्थ कत्थचि तस्मिं भिक्खुभावे वुत्थवस्सानं सब्बेसं पापुणाति. ये पन सब्बथा अवुत्थवस्सा, तेसं न पापुणातीति दस्सेति. लक्खणञ्ञू वदन्तीति विनयलक्खणञ्ञुनो आचरिया वदन्ति. लक्खणञ्ञू वदन्तीति इदं सन्निट्ठानवचनं, अट्ठकथासु अनागतत्ता पन एवं वुत्तं. बहि-उपचारसीमायं…पे… सब्बेसं पापुणातीति यत्थ कत्थचि वुत्थवस्सानं सब्बेसं पापुणातीति अधिप्पायो. तेनेव मातिकाट्ठकथायम्पि (कङ्ख. अट्ठ. अकालचीवरसिक्खापदवण्णना) “सचे पन बहि-उपचारसीमायं ठितो ‘वस्संवुत्थसङ्घस्स दम्मी’ति वदति, यत्थ कत्थचि वुत्थवस्सानं सब्बेसं सम्पत्तानं पापुणाती”ति वुत्तं. गण्ठिपदेसु पन “वस्सावासस्स अननुरूपे पदेसे ठत्वा वुत्तत्ता वस्संवुत्थानञ्च अवुत्थानञ्च सब्बेसं पापुणाती”ति वुत्तं, तं न गहेतब्बं. न हि “वस्संवुत्थसङ्घस्स दम्मी”ति वुत्ते अवुत्थवस्सानं पापुणाति. सब्बेसम्पीति तस्मिं भिक्खुभावे वुत्थवस्सानं सब्बेसम्पीति अत्थो दट्ठब्बो “वस्संवुत्थसङ्घस्सा”ति वुत्तत्ता. सम्मुखीभूतानं सब्बेसम्पीति एत्थापि एसेव नयो. एवं वदतीति वस्संवुत्थसङ्घस्स दम्मीति वदति. अतीतवस्सन्ति अनन्तरातीतवस्सं. 205. इदानि “आदिस्स देती”ति पदं विभजन्तो “आदिस्स देतीति एत्था”ति-आदिमाह. तत्थ यागुया वा…पे… भेसज्जे वा आदिसित्वा परिच्छिन्दित्वा देन्तो दायको आदिस्स देति नामाति योजना. सेसं पाकटमेव. 206. इदानि “पुग्गलस्स देती”ति पदं विभजन्तो आह “पुग्गलस्स देति एत्था”ति-आदि. सङ्घतो च गणतो च विनिमुत्तस्स अत्तनो कुलूपकादिपुग्गलस्स देन्तो दायको पुग्गलस्स देति नाम. तं पन पुग्गलिकदानं परम्मुखा वा होति सम्मुखा वा. तत्थ परम्मुखा देन्तो “इदं चीवरं इत्थन्नामस्स दम्मी”ति नामं उद्धरित्वा देति, सम्मुखा देन्तो च भिक्खुनो पादमूले चीवरं ठपेत्वा “इदं, भन्ते, तुम्हाकं दम्मी”ति वत्वा देति, तदुभयथापि देन्तो पुग्गलस्स देति नामाति अत्थो. न केवलं एकस्सेव देन्तो पुग्गलस्स देति नाम, अथ खो अन्तेवासिकादीहि सद्धिं देन्तोपि पुग्गलस्स देति नामाति दस्सेतुं “सचे पना”ति-आदिमाह. तत्थ उद्देसं गहेतुं आगतोति तस्स सन्तिके उद्देसं अग्गहितपुब्बस्सपि उद्देसं गण्हिस्सामीति आगतकालतो पट्ठाय अन्तेवासिकभावूपगमनतो वुत्तं. गहेत्वा गच्छन्तोति परिनिट्ठित-उद्देसो हुत्वा गच्छन्तो. वत्तं कत्वा उद्देसपरिपुच्छादीनि गहेत्वा विचरन्तानन्ति इदं “उद्देसन्तेवासिकानन्”ति इमस्सेव विसेसनं. तेन उद्देसकाले आगन्त्वा उद्देसं गहेत्वा गन्त्वा अञ्ञत्थ निवसन्ते अनिबद्धचारिके निवत्तेति.एवं चीवरक्खन्धके (महाव. 379) आगत-अट्ठमातिकावसेन चीवरविभजनं दस्सेत्वा इदानि तस्मिंयेव चीवरक्खन्धके मज्झे आगतेसु वत्थूसु आगतनयं निवत्तेत्वा dassento “sace koci भिक्खू”ति-आदिमाह. तत्थ किं कातब्बन्ति पुच्छाय तस्सेव तानि चीवरानीति विस्सज्जना, सेसानि ञापकादिवसेन वुत्तानि. पञ्च मासेति अच्चन्तसंयोगे उपयोगवचनं. वड्ढिं पयोजेत्वा ठपित-उपनिक्खेपतोति वस्सावासिकत्थाय वेय्यावच्चकरेहि वड्ढिं पयोजेत्वा ठपित-उपनिक्खेपतो. तत्रुप्पादतोति नाळिकेरारामादितत्रुप्पादतो. अट्ठकथायं पन “इदं इध वस्संवुत्थसङ्घस्स देमाति वा वस्सावासिकं देमाति वा वत्वा दिन्नं तं अनत्थतकथिनस्सपि पञ्च मासे पापुणाती”ति वुत्तं, तं वस्सावासिकलाभवसेन उप्पन्ने लब्भमानविसेसं दस्सेतुं वुत्तं. तत्थ इधाति अभिलापमत्तमेवेतं, इध-सद्दं विना “वस्संवुत्थसङ्घस्स देमा”ति वुत्तेपि सो एव नयो. अनत्थतकथिनस्सपि पञ्च मासे पापुणातीति वस्सावासिकलाभवसेन उप्पन्नत्ता अनत्थतकथिनस्सपि वुत्थवस्सस्स पञ्च मासे पापुणाति, ततो परं पन उप्पन्नवस्सावासिकं पुच्छितब्बं “किं अतीतवस्से इदं वस्सावासिकं, उदाहु अनागतवस्से”ति. तत्थ ततो परन्ति पञ्चमासतो परं, गिम्हानस्स पठमदिवसतो पट्ठायाति अत्थो.Ýhitik± पन न तिट्ठतीति एत्थ अट्ठिताय ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे एको भिक्खु आगच्छति, मज्झे छिन्दित्वा द्वीहिपि गहेतब्बं. Ýhit±ya पन ठितिकाय पुन अञ्ञस्मिं चीवरे उप्पन्ने सचे नवकतरो आगच्छति, ठितिका हेट्ठा गच्छति. सचे वुड्ढतरो आगच्छति, ठितिका उद्धं आरोहति. अथ अञ्ञो नत्थि, पुन अत्तनो पापेत्वा गहेतब्बं. दुग्गहितानीति अग्गहितानि, सङ्घिकानेव होन्तीति अत्थो. “पातिते कुसे”ति एककोट्ठासे कुसदण्डके पातितमत्ते सचेपि भिक्खुसहस्सं होति, गहितमेव नाम चीवरं. “नाकामा भागो दातब्बो”ति अट्ठकथावचनं (महाव. अट्ठ. 363), तत्थ गहितमेव नामाति “इमस्स इदं पत्तन्”ति किञ्चापि न विदितं, ते पन भागा अत्थतो तेसं पत्तायेवाति अधिप्पायो.सत्ताहवारेन अरुणमेव उट्ठापेतीति इदं नानासीमविहारेसु कत्तब्बनयेन एकस्मिम्पि विहारे द्वीसु सेनासनेसु निवुत्थभावदस्सनत्थं वुत्तं, अरुणुट्ठापनेनेव तत्थ वुत्थो होति, न पन वस्सच्छेदपरिहाराय. अन्तो-उपचारसीमाय हि यत्थ कत्थचि अरुणं उट्ठापेन्तो अत्तना गहितसेनासनं अप्पविट्ठोपि वुत्थवस्सो एव होति. गहितसेनासने पन निवुत्थो नाम न होति, तत्थ अरुणुट्ठापने सति होति. तेनाह “पुरिमस्मिं बहुतरं निवसति नामा”ति. एतेन च इतरस्मिं सत्ताहवारेनपि अरुणुट्ठापने सति एव अप्पतरं निवसति नाम होति, नासतीति दीपितं होति. इदन्ति एकाधिप्पायदानं. नानालाभेहीति-आदीसु नाना विसुं विसुं लाभो एतेसूति नानालाभा, द्वे विहारा, तेहि नानालाभेहि. नाना विसुं विसुं पाकारादीहि परिच्छिन्नो उपचारो एतेसन्ति नानूपचारा, तेहि नानूपचारेहि. एकसीमविहारेहीति एकसीमायं द्वीहि विहारेहीति सारत्थदीपनियं (सारत्थ. टी. महावग्ग 3.364) वुत्तं. नानालाभेहीति विसुं विसुं निबद्धवस्सावासिकलाभेहि. नानूपचारेहीति नानापरिक्खेपनानाद्वारेहि. एकसीमविहारेहीति द्विन्नं विहारानं एकेन पाकारेन परिक्खित्तत्ता एकाय उपचारसीमाय अन्तोगतेहि द्वीहि विहारेहीति विमतिविनोदनियं (वि. वि. टी. महावग्ग 2.364). सेनासनग्गाहो पटिप्पस्सम्भतीति पठमं गहितो पटिप्पस्सम्भति. तत्थाति यत्थ सेनासनग्गाहो पटिप्पस्सम्भति, तत्थ. 207. भिक्खुस्स कालकतेति एत्थ कालकत-सद्दो भावसाधनोति आह “कालकिरियाया”ति. पाळियं गिलानुपट्ठाकानं चीवरदाने सामणेरानं तिचीवराधिट्ठानाभावा “चीवरञ्च पत्तञ्चा”ति-आदि सब्बत्थ वुत्तं. 208. सचेपि सहस्सं अग्घति, गिलानुपट्ठाकानञ्ञेव दातब्बन्ति सम्बन्धो. अञ्ञन्ति तिचीवरपत्ततो अञ्ञं. अप्पग्घन्ति अतिजिण्णादिभावेन निहीनं. ततोति अवसेसपरिक्खारतो. सब्बन्ति पत्तं चीवरञ्च. तत्थ तत्थ सङ्घस्सेवाति तस्मिं तस्मिं विहारे सङ्घस्सेव. भिक्खुनो कालकतट्ठानं सन्धाय “इधा”ति वत्तब्बे “तत्था”ति वुत्तत्ता विच्छावचनत्ता च परिक्खारस्स ठपितट्ठानं वुत्तन्ति विञ्ञायति. पाळियं अविस्सज्जिकं अवेभङ्गिकन्ति आगतानागतस्स चातुद्दिसस्स सङ्घस्सेव सन्तकं हुत्वा कस्सचि अविस्सज्जिकं अवेभङ्गिकञ्च भवितुं अनुजानामीति अत्थो. “सन्ते पतिरूपे गाहके”ति वुत्तत्ता गाहके असति अदत्वा भाजितेपि सुभाजितमेवाति दट्ठब्बं. दक्खिणोदकं पमाणन्ति एत्थ सारत्थदीपनियं (सारत्थ. टी. महावग्ग 3.376) ताव “यत्थ पन दक्खिणोदकं पमाणन्ति भिक्खू यस्मिं रट्ठे दक्खिणोदकपटिग्गहणमत्तेनपि देय्यधम्मस्स सामिनो होन्तीति अधिप्पायो”ति वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग 2.376) पन “दक्खिणोदकं पमाणन्ति एत्तकानि चीवरानि दस्सामीति पठमं उदकं पातेत्वा पच्छा देन्ति, तं येहि गहितं, ते भागिनोव होन्तीति अधिप्पायो”ति वुत्तं. परसमुद्देति जम्बुदीपे. तम्बपण्णिदीपञ्हि उपादायेस एवं वुत्तो.“मतकचीवरं अधिट्ठाती”ति एत्थ मग्गं गच्छन्तो तस्स कालकिरियं सुत्वा अविहारट्ठाने चे द्वादसहत्थब्भन्तरे अञ्ञेसं भिक्खूनं अभावं ञत्वा “इदं चीवरं मय्हं पापुणाती”ति अधिट्ठाति, स्वाधिट्ठितं. तेन खो पन समयेन अञ्ञतरो भिक्खु बहुभण्डो बहुपरिक्खारो कालकतो होति. भगवतो एतमत्थं आरोचेसुं, “भिक्खुस्स, भिक्खवे, कालकते सङ्घो सामी पत्तचीवरे. अपिच गिलानुपट्ठाका बहुपकारा, अनुजानामि, भिक्खवे, तिचीवरञ्च पत्तञ्च गिलानुपट्ठाकानं दातुं. यं तत्थ लहुभण्डं लहुपरिक्खारं, तं सम्मुखीभूतेन सङ्घेन भाजेतुं. यं तत्थ गरुभण्डं गरुपरिक्खारं, तं आगतानागतस्स चातुद्दिसस्स सङ्घस्स अविस्सज्जिकं अवेभङ्गिकन्”ति (महाव. 369) इमिना पाठेन भगवा सब्बञ्ञू भिक्खूनं आमिसदायज्जं विचारेसि.तत्थ तिचीवरपत्त-अवसेसलहुभण्डगरुभण्डवसेन आमिसदायज्जं तिविधं होति. तेसु तिचीवरपत्तं गिलानुपट्ठाकस्स भागो होति, अवसेसलहुभण्डं सम्मुखीभूतसङ्घस्स, पञ्चवीसतिविध गरुभण्डं चातुद्दिससङ्घस्स. इमिना इतो तिविधभण्डतो अञ्ञं भिक्खुभण्डं नाम नत्थि, इमेहि तिविधेहि पुग्गलेहि अञ्ञो दायादो नाम नत्थीति दस्सेति. इदानि पन विनयधरा “भिक्खूनं अकप्पियभण्डं गिहिभूता ञातका लभन्ती”ति वदन्ति, तं कस्माति चे? “ये तस्स धने इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्बन्”ति अट्ठकथायं आगतत्ताति. सच्चं आगतो, सो पन पाठो विस्सासग्गाहविसये आगतो, न दायज्जगहणट्ठाने. “गहट्ठा वा पब्बजिता वा”इच्चेव आगतो, न “ञातका अञ्ञातका वा”ति, तस्मा ञातका वा होन्तु अञ्ञातका वा, ये तं गिलानं उपट्ठहन्ति, ते गिलानुपट्ठाकभागभूतस्स धनस्स इस्सरा गहट्ठपब्बजिता, अन्तमसो मातुगामापि. ते सन्धाय “तेसं दातब्बन्”ति वुत्तं, न पन ये गिलानं नुपट्ठहन्ति, ते सन्धाय. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. 369) “गिलानुपट्ठाको नाम गिही वा होतु पब्बजितो वा, अन्तमसो मातुगामोपि, सब्बे भागं लभन्ती”ति.अथ वा यो भिक्खु अत्तनो जीवमानकालेयेव सब्बं अत्तनो परिक्खारं निस्सज्जित्वा कस्सचि ञातकस्स वा अञ्ञातकस्स वा गहट्ठस्स वा पब्बजितस्स वा अदासि, कोचि च ञातको वा अञ्ञातको वा गहट्ठो वा पब्बजितो वा विस्सासं अग्गहेसि, तादिसे सन्धाय “ये तस्स धनस्स इस्सरा गहट्ठा वा पब्बजिता वा, तेसं दातब्बन्”ति वुत्तं, न पन अतादिसे ञातके. वुत्तञ्हि अट्ठकथायं (महाव. अट्ठ. 369) “सचे पन सो जीवमानोयेव सब्बं अत्तनो परिक्खारं निस्सज्जित्वा कस्सचि अदासि, कोचि वा विस्सासं अग्गहेसि, यस्स दिन्नं, येन च गहितं, तस्सेव होति, तस्स रुचिया एव गिलानुपट्ठाका लभन्ती”ति. एवं होतु, कप्पियभण्डे पन कथन्ति? तम्पि “गिहिञातकानं दातब्बन्”ति पाळियं वा अट्ठकथायं वा टीकासु वा नत्थि, तस्मा विचारेतब्बमेतं.
चीवरभाजनकथावण्णना निट्ठिता.