28. चतुपच्चयभाजनीयविनिच्छयकथा

चीवरभाजनकथावण्णना

194. एवं उपज्झायादिवत्तसङ्खातानि चुद्दस खन्धकवत्तानि कथेत्वा इदानि चतुन्नं पच्चयानं भाजनं कथेन्तो “चतुपच्चयभाजनन्”ति-आदिमाह. तत्थ चतूति सङ्ख्यासब्बनामपदं. पटिच्च एति सीतपटिघातादिकं फलं एतस्माति पच्चयो, चीवरादि, पच्चयो च पच्चयो च पच्चया, चत्तारो पच्चया चतुपच्चयं, भाजीयते विभाजीयते भाजनं. चतुपच्चयस्स भाजनं चतुपच्चयभाजनं. तेनाह “चीवरादीनं चतुन्नं पच्चयानं भाजनन्”ति. तत्थ तस्मिं चतुपच्चयभाजने समभिनिविट्ठे चीवरभाजने ताव पठमं चीवरपटिग्गाहको…पे… वेदितब्बो. कस्मा? सङ्घिकचीवरस्स दुक्करभाजनत्ताति सम्बन्धो. तत्थ आगतागतं चीवरं पटिग्गण्हाति, पटिग्गहणमत्तमेवस्स भारोति चीवरपटिग्गाहको. चीवरपटिग्गाहकेन पटिग्गहितं चीवरं निदहति, निदहनमत्तमेवस्स भारोति चीवरनिदहको. भण्डागारे नियुत्तो भण्डागारिको. चीवरादिकस्स भण्डस्स ठपनट्ठानभूतं अगारं भण्डागारं. चीवरं भाजेति भागं करोतीति चीवरभाजको. चीवरस्स भाजनं विभागकरणं चीवरभाजनं, विभजनकिरिया.
तत्थ “चीवरपटिग्गाहको वेदितब्बो”ति वुत्तो, सो कुतो लब्भतेति आह “पञ्चहङ्गेहि…पे… सम्मन्नितब्बो”ति. कथं विञ्ञायतीति आह “अनुजानामि…पे… वचनतो”ति. छन्दनं छन्दो, इच्छनं पिहनन्ति अत्थो. गमनं करणं गति, किरिया. गारेय्हा गति अगति, छन्देन अगति छन्दागति. सेसेसुपि एसेव नयो. कथं छन्दागतिं गच्छतीति आह “तत्थ पच्छा आगतानम्पी”ति-आदि. एवमितरेसुपि. पञ्चमङ्गं पन सतिसम्पजञ्ञयुत्ताभावं दस्सेति. सुक्कपक्खेपि इतो पटिपक्खवसेन वेदितब्बो. तेनाह “तस्मा”ति-आदि.
इमाय कम्मवाचाय वा अपलोकनेन वाति इदं इमस्स सम्मुतिकम्मस्स लहुककम्मत्ता वुत्तं. तथा हि वुत्तं परिवारट्ठकथायं (परि. अट्ठ. 482) “अवसेसा तेरस सम्मुतियो सेनासनग्गाहमतकचीवरदानादिसम्मुतियो चाति एतानि लहुककम्मानि अपलोकेत्वापि कातुं वट्टन्ती”ति. अन्तोविहारे सब्बसङ्घमज्झेपि खण्डसीमायम्पि सम्मन्नितुं वट्टतीति एत्थ अन्तोविहारेति बद्धसीमविहारं सन्धाय वुत्तं. न हि अबद्धसीमविहारे अपलोकनादिचतुब्बिधकम्मं कातुं वट्टति दुब्बिसोधनत्ता. धुरविहारट्ठानेति विहारद्वारस्स सम्मुखट्ठाने.
197. भण्डागारसम्मुतियं विहारमज्झेयेवाति अविप्पवाससीमासङ्खातमहासीमा विहारस्स मज्झेयेव सम्मन्नितब्बा. इमस्मिं पन ठाने इमं पन भण्डागारं खण्डसीमं गन्त्वा खण्डसीमायं निसिन्नेहि सम्मन्नितुं न वट्टति, विहारमज्झेयेव “सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं विहारं भण्डागारं सम्मन्नेय्या”ति-आदिना नयेन “कम्मवाचाय वा अपलोकनेन वा सम्मन्नितब्बन्”ति वचनं निस्साय ञत्तिदुतियकम्मं उपचारसीमायं कातुं वट्टतीति गहेत्वा कथिनदानकम्मम्पि अबद्धसीमाभूते विहारे उपचारसीमायं करोन्ति, एकच्चे ञत्तिकम्मम्पि तथेव गहेत्वा अबद्धसीमविहारे उपचारसीमामत्तेयेव उपोसथपवारणं करोन्ति, तदयुत्तं, कारणं पनेत्थ कथिनविनिच्छयकथायं (वि. सङ्ग. अट्ठ. 226) आवि भविस्सति.
198. तुलाभूतोति तुलासदिसो. इदन्ति सामणेरानं उपड्ढपटिवीसदानं. इमं किर पाठं अमनसिकरोन्ता इदानि कालचीवरम्पि सामणेरानं उपड्ढपटिवीसं देन्ति. फातिकम्मन्ति पहोनककम्मं, यत्तकेन विनयागतेन सम्मुञ्जनीबन्धनादिहत्थकम्मेन विहारस्स ऊनता न होति, तत्तकं कत्वाति अत्थो. सब्बेसन्ति तत्रुप्पादवस्सावासिकं गण्हन्तानं सब्बेसं भिक्खूनं सामणेरानञ्च. भण्डागारचीवरेपीति अकालचीवरं सन्धाय वुत्तं. उक्कुट्ठिं करोन्तीति महासद्दं करोन्ति. एतन्ति उक्कुट्ठिया कताय समभागदानं. विरज्झित्वा करोन्तीति कत्तब्बकालेसु अकत्वा यथारुचितक्खणे करोन्ति. समपटिवीसो दातब्बोति करिस्सामाति याचन्तानं पटिञ्ञामत्तेनपि समको कोट्ठासो दातब्बो.
अतिरेकभागेनाति दस भिक्खू होन्ति, साटकापि दसेव, तेसु एको द्वादस अग्घति, सेसा दसग्घनका. सब्बेसु दसग्घनकवसेन कुसे पातिते यस्स भिक्खुनो द्वादसग्घनको कुसो पातितो, सो “एत्तकेन मम चीवरं पहोती”ति तेन अतिरेकभागेन गन्तुकामो होति. एत्थ च एत्तकेन मम चीवरं पहोतीति द्वादसग्घनकेन मम चीवरं परिपुण्णं होति, न ततो ऊनेनाति सब्बं गहेतुकामोति अत्थो. भिक्खू “अतिरेकं आवुसो सङ्घस्स सन्तकन्”ति वदन्ति, तं सुत्वा भगवा “सङ्घिके च गणसन्तके च अप्पकं नाम नत्थि, सब्बत्थ संयमो कातब्बो, गण्हन्तेनपि कुक्कुच्चायितब्बन्”ति दस्सेतुं “अनुजानामि, भिक्खवे, अनुक्खेपे दिन्ने”ति आह. तत्थ अनुक्खेपो नाम यं किञ्चि अनुक्खिपितब्बं अनुप्पदातब्बं कप्पियभण्डं, यत्तकं तस्स पटिवीसे अधिकं, तत्तके अग्घनके यस्मिं किस्मिञ्चि कप्पियभण्डे दिन्नेति अत्थोति इममत्थं सङ्खेपेन दस्सेतुं “सचे दस भिक्खू होन्ति”त्यादि वुत्तं.
विकलके तोसेत्वाति एत्थ चीवरविकलकं पुग्गलविकलकन्ति द्वे विकलका. तत्थ चीवरविकलकं नाम सब्बेसं पञ्च पञ्च वत्थानि पत्तानि, सेसानिपि अत्थि, एकेकं पन न पापुणाति, छिन्दित्वा दातब्बानि. छिन्दन्तेहि च अड्ढमण्डलादीनं वा उपाहनथविकादीनं वा पहोनकानि खण्डानि कत्वा दातब्बानि, हेट्ठिमपरिच्छेदेन चतुरङ्गुलवित्थारम्पि अनुवातप्पहोनकायामं खण्डं कत्वा दातुं वट्टति. अपरिभोगं पन न कातब्बन्ति एवमेत्थ चीवरस्स अप्पहोनकभावो चीवरविकलकं. छिन्दित्वा दिन्ने पनेतं तोसितं होति. अथ कुसपातो कातब्बो, सचेपि एकस्स भिक्खुनो कोट्ठासे एकं वा द्वे वा वत्थानि नप्पहोन्ति, तत्थ अञ्ञं सामणकं परिक्खारं ठपेत्वा यो तेन तुस्सति, तस्स तं भागं दत्वा पच्छा कुसपातो कातब्बो. इदम्पि चीवरविकलकन्ति अन्धट्ठकथायं वुत्तं.
पुग्गलविकलकं नाम दस दस भिक्खू गणेत्वा वग्गं करोन्तानं एको वग्गो न पूरति, अट्ठ वा नव वा होन्ति, तेसं अट्ठ वा नव वा कोट्ठासा “तुम्हे इमे गहेत्वा विसुं भाजेथा”ति दातब्बा. एवमयं पुग्गलानं अप्पहोनकभावो पुग्गलविकलकं नाम. विसुं दिन्ने पन तं तोसितं होति, एवं तोसेत्वा कुसपातो कातब्बोति. अथ वा विकलके तोसेत्वाति यो चीवरविभागो ऊनको, तं अञ्ञेन परिक्खारेन समं कत्वा कुसपातो कातब्बोति इममत्थं दस्सेति “सचे सब्बेसं पञ्च पञ्च वत्थानी”ति-आदिना.
199. इतो परं तेसु तेसु वत्थूसु आगतवसेन अट्ठकथायं वुत्तेसु विनिच्छयेसु सन्तेसुपि तेसं विनिच्छयानं अट्ठमातिकाविनिच्छयतो अविमुत्तत्ता अट्ठमातिकाविनिच्छयेस्वेव पक्खिपित्वा दस्सेतुं “इदानि अट्ठिमा, भिक्खवे”ति-आदिमाह. या ता अट्ठ मातिका भगवता वुत्ता, तासं अट्ठन्नं मातिकानं वसेन विनिच्छयो इदानि वेदितब्बोति योजना. परिक्खेपारहट्ठानेन परिच्छिन्नाति इमिना अपरिक्खित्तस्स विहारस्स धुवसन्निपातट्ठानादितो पठमलेड्डुपातस्स अन्तो उपचारसीमाति दस्सेति. इदानि दुतियलेड्डुपातस्स अन्तोपि उपचारसीमायेवाति दस्सेतुं “अपिचा”ति-आदि आरद्धं. धुवसन्निपातट्ठानम्पि परियन्तगतमेव गहेतब्बं. “एवं सन्ते तियोजने ठिता लाभं गण्हिस्सन्ती”ति-आदिना इमे लाभग्गहणादयो उपचारसीमावसेनेव होति, न अविप्पवाससीमावसेनाति दस्सेति, तेन च इमानि लाभग्गहणादीनियेव उपचारसीमायं कत्तब्बानि, न अपलोकनकम्मादीनि चत्तारि कम्मानि, तानि पन अविप्पवाससीमादीसुयेव कत्तब्बानीति पकासेति. तथा हि वुत्तं सारत्थदीपनियं (सारत्थ. टी. महावग्ग 3.379) “भिक्खुनीनं आरामप्पवेसनसेनासनपुच्छनादि परिवासमानत्तारोचनवस्सच्छेदनिस्सयसेनासनग्गाहादि विधानन्ति इदं सब्बं इमिस्सायेव उपचारसीमाय वसेन वेदितब्बन्”ति.
लाभत्थाय ठपिता सीमा लाभसीमा. लोके गामसीमादयो विय लाभसीमा नाम विसुं पसिद्धा नत्थि, केनायं अनुञ्ञाताति आह “नेव सम्मासम्बुद्धेना”ति-आदि. एतेन नायं सासनवोहारसिद्धा, लोकवोहारसिद्धा एवाति दस्सेति. जनपदपरिच्छेदोति इदं लोकपसिद्धसीमासद्दत्थवसेन वुत्तं, परिच्छेदब्भन्तरम्पि सब्बं जनपदसीमाति गहेतब्बं. जनपदो एव जनपदसीमा, एवं रट्ठसीमादीसुपि. तेनाह “आणापवत्तिट्ठानन्”ति-आदि. पथवीवेमज्झगतस्साति याव उदकपरियन्ता खण्डसीमत्ता वुत्तं. उपचारसीमादीसु पन अबद्धसीमासु हेट्ठापथवियं सब्बत्थ ठितानं न पापुणाति, कूपादिपवेसारहट्ठाने ठितानञ्ञेव पापुणातीति हेट्ठा सीमकथायं वुत्तनयेनेव तंतंसीमट्ठभावो वेदितब्बो. चक्कवाळसीमाय दिन्नं पथवीसन्धारक-उदकट्ठानेपि ठितानं पापुणाति सब्बत्थ चक्कवाळवोहारत्ताति. समानसंवास-अविप्पवाससीमासु दिन्नस्स इदं नानत्तं– “अविप्पवाससीमाय दम्मी”ति दिन्नं गामट्ठानं न पापुणाति. कस्मा? “Ýhapetv± गामञ्च गामूपचारञ्चा”ति (महाव. 144) वुत्तत्ता. “समानसंवासकसीमायदम्मी”ति दिन्नं पन गामे ठितानम्पि पापुणातीति.
200-1. बुद्धाधिवुत्थोति बुद्धेन भगवता अधिवुत्थो. एकस्मिन्ति एकस्मिं विहारे. पाकवत्तन्ति निबद्धदानं. वत्ततीति पवत्तति. तेहि वत्तब्बन्ति येसं सम्मुखे एस देति, तेहि भिक्खूहि वत्तब्बं.
202. दुतियभागे पन थेरासनं आरुळ्हेति याव सङ्घनवकं एकवारं सब्बेसं भागं दत्वा चीवरे अपरिक्खीणे पुन सब्बेसं दातुं दुतियभागे थेरस्स दिन्नेति अत्थो. पुब्बे वुत्तनयेनाति “तुय्हेव भिक्खु तानि चीवरानी”ति (महाव. 363) भगवता वुत्तनयेन. पंसुकूलिकानम्पि वट्टतीति “तुय्हं देमा”ति अवत्वा, ‘भिक्खूनं देम, थेरानं देमा”ति वुत्तत्ता “पंसुकूलिकानम्पि वट्टती”ति सारत्थदीपनियं (सारत्थ. टी. महावग्ग 3.379) वुत्तं. विमतिविनोदनियं (वि. वि. टी. महावग्ग 2.379) पन पंसुकूलिकानम्पि वट्टतीति एत्थ “तुय्हं देमा”ति अवुत्तत्ताति कारणं वदन्ति. यदि एवं “सङ्घस्स देमा”ति वुत्तेपि वट्टेय्य, “भिक्खूनं देम, थेरानं देम, सङ्घस्स देमा”ति वचनतो भेदो न दिस्सति, वीमंसितब्बमेत्थ कारणन्ति. पारुपितुं वट्टतीति पंसुकूलिकानं वट्टति. सामिकेहि विचारितमेवाति उपाहनत्थविकादीनमत्थाय विचारितमेव.
203. उपड्ढं दातब्बन्ति यं उभतोसङ्घस्स दिन्नं, ततो उपड्ढं भिक्खूनं उपड्ढं भिक्खुनीनं दातब्बं. सचेपि एको भिक्खु होति, एका वा भिक्खुनी, अन्तमसो अनुपसम्पन्नस्सपि उपड्ढमेव दातब्बं. “भिक्खुसङ्घस्स च भिक्खुनीनञ्च दम्मी”ति वुत्ते पन न मज्झे भिन्दित्वा दातब्बन्ति एत्थ यस्मा भिक्खुनिपक्खे सङ्घस्स पच्चेकं अपरामट्ठत्ता भिक्खुनीनं गणनाय भागो दातब्बोति दायकस्स अधिप्पायोति सिज्झति, तथा दानञ्च भिक्खूपि गणेत्वा दिन्ने एव युज्जति. इतरथा हि “कित्तकं भिक्खूनं दातब्बं, कित्तकं भिक्खुनीनन्”ति न विञ्ञायति, तस्मा “भिक्खुसङ्घस्सा”ति वुत्तवचनम्पि “भिक्खूनन्”ति वुत्तवचनसदिसमेवाति आह “भिक्खू च भिक्खुनियो च गणेत्वा दातब्बन्”ति. तेनाह “पुग्गलो…पे… भिक्खुसङ्घग्गहणेन गहितत्ता”ति. “भिक्खुसङ्घस्स च भिक्खुनीनञ्च तुय्हञ्चा”ति वुत्ते पन पुग्गलो विसुं न लभतीति इदं अट्ठकथापमाणेनेव गहेतब्बं, न हेत्थ विसेसकारणं उपलब्भति. तथा हि “उभतोसङ्घस्स च तुय्हञ्च दम्मी”ति वुत्ते सामञ्ञविसेसवचनेहि सङ्गहितत्ता यथा पुग्गलो विसुं लभति, एवमिधापि “भिक्खुसङ्घस्स च तुय्हञ्चा”ति सामञ्ञविसेसवचनसब्भावतो भवितब्बमेव विसुं पुग्गलपटिवीसेनाति विञ्ञायति, तस्मा अट्ठकथावचनमेवेत्थ पमाणं. पापुणनट्ठानतो एकमेव लभतीति अत्तनो वस्सग्गेन पत्तट्ठानतो एकमेव कोट्ठासं लभति. तत्थ कारणमाह “कस्मा? भिक्खुसङ्घग्गहणेन गहितत्ता”ति, भिक्खुसङ्घग्गहणेनेव पुग्गलस्सपि गहितत्ताति अधिप्पायोति सारत्थदीपनियं (सारत्थ. टी. महावग्ग 3.379) वुत्तं.