जन्ताघरवत्तकथावण्णना
192. जन्ताघरवत्ते जायतीति जं, किं तं? सरीरं. जं तायति रक्खतीति जन्ता, का सा? तिकिच्छा. गय्हतेति घरं, किं तं? निवेसनं, जन्ताय सरीरतिकिच्छाय कतं घरं जन्ताघरं, जन्ताघरे कत्तब्बं वत्तं जन्ताघरवत्तं. तत्थ परिभण्डन्ति बहिजगति. सेसं उपज्झायवत्ते वुत्तनयत्ता सुविञ्ञेय्यमेव.
जन्ताघरवत्तकथावण्णना निट्ठिता.
वच्चकुटिवत्तकथावण्णना
193. वच्चकुटिवत्ते वच्चयते ऊहदयतेति वच्चं, करीसं. कुटीयति छिन्दीयति आतपो एतायाति कुटि, वच्चत्थाय कता कुटि वच्चकुटि, वच्चकुटिया वत्तितब्बं वत्तं वच्चकुटिवत्तं, इध च वत्तक्खन्धके आचमनवत्तं पठमं आगतं, पच्छा वच्चकुटिवत्तं. इमस्मिं पन पकरणे पठमं वच्चं कत्वा पच्छा आचमतीति अधिप्पायेन वच्चकुटिवत्तं पठमं आगतं, तस्मा तदनुक्कमेन कथयिस्साम. दन्तकट्ठं खादन्तेनाति अयं वच्चकुटियापि सब्बत्थेव पटिक्खेपो. निबद्धगमनत्थायाति अत्तना निबद्धगमनत्थाय. पुग्गलिकट्ठानं वाति अत्तनो विहारं सन्धाय वुत्तं. सेसं सुविञ्ञेय्यमेवाति.
वच्चकुटिवत्तकथावण्णना निट्ठिता.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
उपज्झायवत्तादिवत्तविनिच्छयकथालङ्कारो नाम
सत्तवीसतिमो परिच्छेदो.