पट्टम्पीति पत्तम्पि. अट्ठकोणादिको विधि पकारो एतस्साति अट्ठकोणादिकविधि,तं. अट्ठकोणादिकन्ति वा गाथाबन्धवसेन निग्गहितागमो. “अट्ठकोणादिकंविधिन्”ति एतं “पट्टन्”ति एतस्स समानाधिकरणविसेसनं, किरियाविसेसनं वा.“करोन्ती”ति इमिना सम्बन्धो. अथ वा पट्टन्ति एत्थ भुम्मत्थे उपयोगवचनं, पट्टेतिअत्थो. इमस्मिं पक्खे अट्ठकोणादिकन्ति उपयोगवचनं. विधिन्ति एतस्स विसेसनं.इध वक्खमानचतुकोणसण्ठानतो अञ्ञं अट्ठकोणादिकं नाम. तत्थाति तस्मिंपट्टद्वये. अग्घियगदारूपन्ति अग्घियसण्ठानञ्चेव गदासण्ठानञ्च सिब्बनं. मुग्गरन्तिलगुळसण्ठानसिब्बनं. आदि-सद्देन चेतियादिसण्ठानानं गहणं.तत्थाति पट्टद्वये तस्मिं ठाने. कक्कटकक्खीनीति कुळीरकच्छिसदिसानि सिब्बनविकारानि.उट्ठापेन्तीति करोन्ति. तत्थाति तस्मिं गण्ठिकपासकपट्टके. सुत्तातिकोणतो कोणं सिब्बितसुत्ता चेव चतुरस्से सिब्बितसुत्ता च. पिळकाति तेसमेवसुत्तानं निवत्तेत्वा सिब्बितकोटियो च. दुविञ्ञेय्यावाति रजनकाले दुविञ्ञेय्यरूपाअनोळारिका दीपिता वट्टन्तीति. यथाह “कोणसुत्तपिळका च चीवरे रत्ते दुविञ्ञेय्यरूपावट्टन्ती”ति (पारा. अट्ठ. 1.85).गण्ठिकपट्टिका पासपट्टिकाति योजना. कण्णकोणेसु सुत्तानीति चीवरकण्णे सुत्ताचेव पासकपट्टानं कोणेसु सुत्तानि च अच्छिन्दति. एत्थ च चीवरे आयामतो वित्थारतोच सिब्बित्वा अनुवाततो बहि निक्खमितसुत्तं चीवरं रजित्वा सुक्खापनकालेरज्जुया वा चीवरवंसे वा बन्धित्वा ओलम्बितुं अनुवाते बन्धसुत्तानिच कण्णसुत्तानि नाम. यथाह “चीवरस्स कण्णसुत्तकं न च वट्टति, रजितकाले छिन्दितब्बं,यं पन ‘अनुजानामि भिक्खवे कण्णसुत्तकन्’ति एवं अनुञ्ञातं, तं अनुवाते पासकंकत्वा बन्धितब्बं रजनकाले लग्गनत्थाया”ति (पारा. अट्ठ. 1.85).सूचिकम्मविकारं वाति चीवरमण्डनत्थाय नानासुत्तकेहि सतपदिसदिसं सिब्बन्ताआगन्तुकपट्टं ठपेन्ति, एवरूपं सूचिकम्मविकारं वा. अञ्ञं वा पन किञ्चिपीतिअञ्ञम्पि यं किञ्चि मालाकम्ममिगपक्खिपदादिकं सिब्बनविकारं. कातुन्तिसयं कातुं. कारापेतुन्ति अञ्ञेन वा कारापेतुं.यो भिक्खु परं उत्तमं वण्णमट्ठमभिपत्थयन्तो कञ्जिकपिट्ठखलि-अल्लिकादीसु चीवरं पक्खिपति,तस्स पन भिक्खुनो दुक्कटा मोक्खो न विज्जतीति योजना. कञ्जिकन्ति वायनतन्तमक्खनंकञ्जिकसदिसा सुलाकञ्जिकं. पिट्ठन्ति तण्डुलपिट्ठं. तण्डुलपिट्ठेहि पक्काखलि. अल्लिकाति निय्यासो. आदि-सद्देन लाखादीनं गहणं. चीवरस्सकरणे करणकाले समुट्ठितानं सूचिहत्थमलादीनं किलिट्ठकाले धोवनत्थञ्च कञ्जिकपिट्ठखलि-अल्लिकादीसुपक्खिपति, वट्टतीति योजना.तत्थाति येन कसावेन चीवरं रजति, तस्मिं रजने चीवरस्स सुगन्धभावत्थाय गन्धंवा उज्जलभावत्थाय तेलं वा वण्णत्थाय लाखं वा. किञ्चीति एवरूपं यंकिञ्चि. मणिनाति पासाणेन. अञ्ञेनपि च केनचीति येन उज्जलं होति, एवरूपेनमुग्गरादिना अञ्ञेनपि केनचि वत्थुना. दोणियाति रजनम्बणे न घंसितब्बं हत्थेनगाहापेत्वा न गहेतब्बं. रत्तं चीवरं हत्थेहि किञ्चि थोकं पहरितुं वट्टतीति योजना. यत्थ पक्करजनं पक्खिपन्ति, सा रजनदोणी. तत्थ अंसबद्धककायबन्धनादिंघट्टेतुं वट्टतीति गण्ठिपदे वुत्तं.गण्ठिकेति वेळुदन्तविसाणादिमयगण्ठिके. लेखा वाति वट्टादिभेदा लेखावा. पिळकाति सासपबीजसदिसा खुद्दकबुब्बुळा. पाळिकण्णिकभेदतोति मणिकावळिरूपपुप्फकण्णिकरूपभेदतो.“कप्पबिन्दुविकारो वा न वट्टतीति योजना”ति वुत्तं, तस्मा तथेव चीवरे पटिपज्जितब्बं. 9. पत्ते वा थालके वाति-आदीसु थालकेति तम्बादिमये पुग्गलिके तिविधेपिकप्पियथालके. न वट्टतीति मणिवण्णकरणपयोगो न वट्टति, तेलवण्णपयोगो पनवट्टति. तेलवण्णोति समणसारुप्पवण्णं सन्धाय वुत्तं, मणिवण्णं पन पत्तं अञ्ञेनकतं लभित्वा परिभुञ्जितुं वट्टतीति वदन्ति. पत्तमण्डलेति तिपुसीसादिमये पत्तट्ठपनकमण्डले.“न भिक्खवे विचित्रानि पत्तमण्डलानि धारेतब्बानि रूपकाकिण्णानि भित्तिकम्मकतानी”ति(चूळव. 253) वुत्तत्ता “भित्तिकम्मं न वट्टती”ति वुत्तं. “अनुजानामि,भिक्खवे, मकरदन्तकं छिन्दितुन्”ति (चूळव. 253) वुत्तत्ता “मकरदन्तकंपन वट्टती”ति वुत्तं. तेनाहु पोराणा–
“थालकस्स च पत्तस्स, बहि अन्तोपि वा पन;
आरग्गेन कता लेखा, न च वट्टति काचिपि.
“आरोपेत्वा भमं पत्तं, मज्जित्वा चे पचन्ति च;
‘मणिवण्णं करिस्साम’, इति कातुं न वट्टति.
“पत्तमण्डलके किञ्चि;
भित्तिकम्मं न वट्टति;
na doso koci tatthassa;
कातुं मकरदन्तकन्”ति.
विनयसारत्थसन्दीपनियम्पि आरग्गेनाति आरकण्टकग्गेन, सूचिमुखेनवा. काचिपि लेखाति वट्टकगोमुत्तादिसण्ठाना या काचिपि राजि. भमं आरोपेत्वातिभमे अल्लीयापेत्वा. पत्तमण्डलकेति पत्ते छविरक्खणत्थाय तिपुसीसादीहिकते पत्तस्स हेट्ठा आधारादीनं उपरि कातब्बे पत्तमण्डलके. भित्तिकम्मन्तिनानाकाररूपककम्मविचित्तं. यथाह “न, भिक्खवे, विचित्रानि पत्तमण्डलानि धारेतब्बानिरूपकाकिण्णानि भित्तिकम्मकतानी”ति. तत्थाति तस्मिं पत्तमण्डले. अस्सातिभिक्खुस्स. मकरदन्तकन्ति गिरिकूटन्ति वुत्तं, तस्मा एवं पत्तथालकादीसु पटिपज्जितब्बं.धमकरण…पे… लेखा न वट्टतीति आरग्गेन दिन्नलेखा न वट्टति, जातिहिङ्गुलिकादिवण्णेहिकतलेखा पन वट्टति. छत्तमुखवट्टियन्ति धमकरणस्स हत्थेन गहणत्थं कतस्स छत्ताकारस्समुखवट्टियं. “परिस्सावनबन्धट्ठाने”ति केचि. विनयविनिच्छयेपि–
“न धम्मकरणच्छत्ते, लेखा काचिपि वट्टति;
कुच्छियं वा ठपेत्वा तं, लेखं तु मुखवट्टियन्”ति.–
वुत्तं. तट्टीकायं पन “मुखवट्टिया या लेखा परिस्सावनबन्धनत्थाय अनुञ्ञाता,तं लेखं ठपेत्वा धमकरणच्छत्ते वा कुच्छियं वा काचि लेखा न वट्टतीति योजना”तिवुत्तं, तस्मा तत्थ वुत्तनयेनेव धमकरणे पटिपज्जितब्बं.
10. कायबन्धने पन कक्कटक्खीनीति कक्कटकस्स अक्खिसदिसानि. मकरमुखन्तिमकरमुखसण्ठानं. देड्डुभसीसन्ति उदकसप्पसीससदिससण्ठानानि. अच्छीनीतिकुञ्जरच्छिसण्ठानानि. एकमेव वट्टतीति एत्थ एकरज्जुकं द्विगुणतिगुणं कत्वाबन्धितुं न वट्टति, एकमेव पन सतवारम्पि सरीरं परिक्खिपित्वा बन्धितुं वट्टति.“बहुरज्जुके एकतो कत्वा एकेन निरन्तरं वेठेत्वा कतं बहुरज्जुकन्तिन वत्तब्बं, तं वट्टती”ति वुत्तत्ता तं मुरजसङ्खं न गच्छतीति वेदितब्बं. मुरजञ्हिनानावण्णेहि सुत्तेहि मुरजवट्टिसण्ठानं वेठेत्वा करोन्ति. इदं पन मुरजं मद्दवीणसङ्खातंपामङ्गसण्ठानञ्च दसासु वट्टति “कायबन्धनस्स दसा जीरन्ति. अनुजानामि, भिक्खवे,मुरजं मद्दवीणन्”ति (चूळव. 278) वुत्तत्ता.विधेति दसापरियोसाने थिरभावाय दन्तविसाणसुत्तादीहि कते विधे. सारत्थदीपनियं(सारत्थ. टी. 2.85) पन “कायबन्धनस्स पासन्ते दसामूले तस्स थिरभावत्थं कत्तब्बेदन्तविसाणादिमये विधे”ति वुत्तं. अट्ठमङ्गलानि नाम सङ्खो, चक्कं, पुण्णकुम्भो,गया, सिरीवच्छो, अङ्कुसो, धजं, सोवत्थिकन्ति. मच्छयुगळछत्तनन्दियावट्टादिवसेनपिवदन्ति. परिच्छेदलेखामत्तन्ति दन्तादीहि कतस्स विधस्स उभोसु कोटीसु कातब्बपरिच्छेदराजिमत्तं.विनयविनिच्छयप्पकरणेपि–
“सुत्तं वा दिगुणं कत्वा, कोट्टेन्ति च तहिं तहिं;
कायबन्धनसोभत्थं, तं न वट्टति भिक्खुनो.
“दसामुखे दळ्हत्थाय, द्वीसु अन्तेसु वट्टति;
मालाकम्मलताकम्म-चित्तिकम्पि न वट्टति.
“अक्खीनि तत्थ दस्सेत्वा;
कोट्टिते पन का कथा;
कक्कटक्खीनि वा तत्थ;
उट्ठापेतुं न वट्टति.
“घटं देड्डुभसीसं वा, मकरस्स मुखम्पि वा;
विकाररूपं यं किञ्चि, न वट्टति दसामुखे.
“उजुकं मच्छकण्टं वा, मट्ठं वा पन पट्टिकं;
खज्जूरिपत्तकाकारं, कत्वा वट्टति कोट्टितं.
“पट्टिका सूकरन्तन्ति, दुविधं कायबन्धनं;
रज्जुका दुस्सपट्टादि, सब्बं तस्सानुलोमिकं.
“मुरजं मद्दवीणञ्च, देड्डुभञ्च कलाबुकं;
रज्जुयो च न वट्टन्ति, पुरिमा द्वेदसा सियुं.
“दसा पामङ्गसण्ठाना, निद्दिट्ठा कायबन्धने;
एका द्वितिचतस्सो वा, वट्टन्ति न ततो परं.
“एकरज्जुमयं वुत्तं, मुनिना कायबन्धनं;
तञ्च पामङ्गसण्ठानं, एकम्पि च न वट्टति.
“रज्जुके एकतो कत्वा, बहू एकाय रज्जुया;
निरन्तरञ्हि वेठेत्वा, कतं वट्टति बन्धितुं.
“दन्तकट्ठविसाणट्ठि-लोहवेळुनळब्भवा;
जतुसङ्खमया सुत्त-फलजा विधका मता.
“कायबन्धनविधेपि विकारो न च वट्टति;
तत्थ तत्थ परिच्छेद-लेखामत्तं तु वट्टती”ति.–
वुत्तं.
विनयसारत्थसन्दीपनियम्पि तहिं तहिन्ति पट्टिकाय तत्थ तत्थ. तन्ति तथाकोट्टितदिगुणसुत्तकायबन्धनं.अन्तेसु दळ्हत्थाय दसामुखे दिगुणं कत्वा कोट्टेन्ति, वट्टतीति योजना. चित्तकम्पीतिमालाकम्मलताकम्मचित्तयुत्तम्पि कायबन्धनं. अक्खीनीति कुञ्जरक्खीनि. तत्थातिकायबन्धने न वट्टतीति का कथा. उट्ठापेतुन्ति उक्किरितुं.घटन्ति घटसण्ठानं. देड्डुभसीसं वाति उदकसप्पसीसं मुखसण्ठानं वा. यंकिञ्चि विकाररूपं दसामुखे न वट्टतीति योजना. एत्थ च उभयपस्सेसु मच्छकण्टकयुत्तंमच्छस्स पिट्ठिकण्टकं विय यस्सा पट्टिकाय वायनं होति, इदं कायबन्धनं मच्छकण्टकं नाम. यस्स खज्जूरिपत्तसण्ठानमिव वायनं होति, तं खज्जूरिपत्तकाकारंनाम.पकतिविकारा पट्टिका सूकरन्तं नाम कुञ्चिकाकोससण्ठानं. तस्स दुविधस्सकायबन्धनस्स. तत्थ रज्जुका सूकरन्तानुलोमिका, दुस्सपट्टं पट्टिकानुलोमिकं.आदि-सद्देन मुद्दिककायबन्धनं गहितं, तञ्च सूकरन्तानुलोमिकं. यथाह “एकरज्जुकंपन मुद्दिककायबन्धनञ्च सूकरन्तं अनुलोमेती”ति (चूळव. अट्ठ. 278). तत्थरज्जुका नाम एकावट्टा, बहुरज्जुकस्स अकप्पियभावं वक्खति. मुद्दिककायबन्धनंनाम चतुरस्सं अकत्वा सज्जितन्ति गण्ठिपदे वुत्तं.मुरजं नाम मुरजवट्टिसण्ठानं वेठेत्वा कतं. वेठेत्वाति नानासुत्तेहि वेठेत्वा.सिक्खाभाजनविनिच्छये पन “बहुका रज्जुयो एकतो कत्वा एकाय रज्जुया वेठितन्”तिवुत्तं. मद्दवीणं नाम पामङ्गसण्ठानं. देड्डुभकं नाम उदकसप्पसदिसं. कलाबुकंनाम बहुरज्जुकं. रज्जुयोति उभयकोटियं एकतो अबन्धा बहुरज्जुयो, तथाबन्धाकलाबुकं नाम होति. न वट्टन्तीति मुरजादीनि इमानि सब्बानि कायबन्धनानि नवट्टन्ति. पुरिमा द्वेति मुरजं मद्दवीणनामञ्चाति द्वे. “दसासु सियुन्”ति वत्तब्बेगाथाबन्धवसेन वण्णलोपेन “दसा सियुन्”ति वुत्तं. यथाह “मुरजं maddav²ºantiida½ दसासुयेव अनुञ्ञातन्”ति.