उक्खेपिमन्ति दीघरज्जुना कूटेहि उस्सिञ्चनीयं. उक्खेपिमन्ति वा कूपतोविय उक्खिपित्वा गहेतब्बं. उक्खेपिमन्ति वा उद्धरित्वा गहेतब्बकं.असम्मिस्सेहीति सब्बदिसासु ठितपब्बतेहि एव वा पासाणादीसु अञ्ञतरेहि वा निमित्तन्तराब्यवहितेहि.सम्मिस्सेहीति एकत्थ पब्बतो, अञ्ञत्थ पासाणोति एवं ठितेहि अट्ठहि. निमित्तानंसतेनापीति इमिना एकिस्सायेव दिसाय बहूनिपि निमित्तानि “पुरत्थिमाय दिसायकिं निमित्तं, पब्बतो, भन्ते. पुन पुरत्थिमाय दिसाय किं निमित्तं, पासाणो,भन्ते”ति-आदिना (महाव. अट्ठ. 138) कित्तेतुं वट्टतीति दस्सेति. सिङ्घाटकसण्ठानातितिकोणा. सिङ्घाटकसण्ठानाति वा तिकोणरच्छासण्ठाना. चतुरस्साति समचतुरस्सा.मुदिङ्गसण्ठाना पन आयतचतुरस्सा, एककोटियं सङ्कोचिता, तदञ्ञाय वित्थिण्णा वाहोति. मुदिङ्गसण्ठानाति वा मुदिङ्गभेरी विय मज्झे वित्थता उभोसु कोटीसुसङ्कोचिता होति. 159. एवं बद्धसीमाय निमित्तसम्पत्तियुत्ततं दस्सेत्वा इदानि परिससम्पत्तियुत्ततं दस्सेतुं“परिससम्पत्तियुत्ता नामा”ति-आदिमाह तत्थ सब्बन्तिमेन परिच्छेदेनातिसब्बहेट्ठिमेन गणनपरिच्छेदेन, अप्पतरो चे गणो होतीति अधिप्पायो. इमस्स पन सीमासम्मुतिकम्मस्सचतुवग्गकरणीयत्ता “चतूहि भिक्खूही”ति वुत्तं. सन्निपतिताति समग्गाहुत्वा अञ्ञमञ्ञस्स हत्थपासं अविजहित्वा सन्निपतिता. इमिना “चतुवग्गकरणीयेकम्मे चत्तारो भिक्खू पकतत्ता कम्मप्पत्ता, ते आगता होन्ती”ति वुत्तं पठमसम्पत्तिलक्खणंदस्सेति. यावतिका तस्मिं गामक्खेत्तेति यस्मिं पदेसे सीमं बन्धितुकामा,तस्मिं एकस्स गामभोजकस्स आयुप्पत्तिट्ठानभूते गामक्खेत्ते ठिता भिक्खूति सम्बन्धो.बद्धसीमं वा नदीसमुद्दजातस्सरे वा अनोक्कमित्वाति एतेन एता बद्धसीमादयो गामसीमतोसीमन्तरभूता, न तासु ठिता गामसीमाय कम्मं करोन्तानं वग्गं करोन्ति, तस्मान तेसं छन्दो आहरितब्बोति दस्सेति. ते सब्बे हत्थपासे वा कत्वाति वग्गकम्मपरिहरणत्थंसन्निपतितुं समत्थे ते गामक्खेत्तट्ठे सब्बे भिक्खू सङ्घस्स हत्थपासे कत्वाति अत्थो.छन्दं वा आहरित्वाति सन्निपतितुं असमत्थानं छन्दं आहरित्वा. तस्मिं गामक्खेत्तेयदिपि सहस्सभिक्खू होन्ति, तेसु चत्तारोयेव कम्मप्पत्ता, अवसेसा छन्दारहा, तस्मा अनागतानं छन्दो आहरितब्बोति अत्थो, इमिना “छन्दारहानं छन्दो आहटो होती”तिवुत्तं दुतियसम्पत्तिलक्खणमाह. “सम्मुखीभूता न पटिक्कोसन्ती”ति वुत्तं ततियसम्पत्तिलक्खणंपन इमेसं सामत्थियेन वुत्तं होति. 160. एवं बद्धसीमाय परिससम्पत्तियुत्ततं दस्सेत्वा इदानि कम्मवाचासम्पत्तियुत्ततंदस्सेतुं “कम्मवाचासम्पत्तियुत्ता नामा”ति-आदिमाह. तत्थ “सुणातु मे”ति-आदीनंअत्थो हेट्ठा उपसम्पदकम्मवाचावण्णनायं वुत्तोव एवं वुत्तायातिएवं इमिना अनुक्कमेन उपोसथक्खन्धके (महाव. 138-139) भगवता वुत्ताय. परिसुद्धायातिञत्तिदोस-अन-उस्सावनदोसेहि परिसमन्ततो सुद्धाय. Ñattidutiyakammav±c±y±ti एकायञत्तिया एकाय अनुस्सावनाय करियमानत्ता ञत्ति एव दुतिया इमिस्सा कम्मवाचायातिञत्तिदुतियकम्मवाचा, ताय. निमित्तानं अन्तो सीमा होति, निमित्तानिसीमतो बहि होन्ति निमित्तानि बहि कत्वा हेट्ठा पथवीसन्धार-उदकं परियन्तंकत्वा सीमाय गतत्ता. 161. एवं समानसंवासकसीमासम्मुतिया कम्मवाचासम्पत्तिं दस्सेत्वा इदानि अधिट्ठिततेचीवरिकानंभिक्खूनं चीवरे सुखपरिभोगत्थं भगवता पञ्ञत्तं अविप्पवाससीमासम्मुतिकम्मवाचासम्पत्तिंदस्सेन्तो “एवं बद्धाय च”त्यादिमाह. तत्थ तिचीवरेन अविप्पवासं सम्मन्नेय्यातियथा अधिट्ठिततेचीवरिको भिक्खु अन्तोसीमायं तिचीवरेन विप्पवसन्तोपि अविप्पवासोयेवहोति, दुतियकथिनसिक्खापदेन (पारा. 471 आदयो) आपत्ति न होति, एवं तं समानसंवासकसीमंतिचीवरेन अविप्पवासं सम्मन्नेय्याति अत्थो. Ýhapetv± गामञ्च गामूपचारञ्चातियदि तिस्सा समानसंवासकसीमाय अन्तो गामो अत्थि, तं गामञ्च गामूपचारञ्च ठपेत्वाततो विनिमुत्तं तं समानसंवासकसीमं तिचीवरेन अविप्पवासं सम्मन्नेय्याति attho.सीमसङ्ख्यंयेव गच्छतीति अविप्पवाससीमसङ्ख्यंयेव गच्छति. एकम्पि कुलं पविट्ठं वातिअभिनवकतगेहेसु सब्बपठमं एकम्पि कुलं पविट्ठं अत्थि. अगतं वाति पोराणकगामेअञ्ञेसु कुलेसु गेहानि छड्डेत्वा गतेसुपि एकम्पि कुलं अगतं अत्थीति अत्थो. 162. एवं सङ्खेपेन सीमासम्मुतिं दस्सेत्वा पुन वित्थारेन दस्सेन्तो“अयमेत्थ सङ्खेपो, अयं पन वित्थारो”ति-आदिमाह. सीमाय उपचारं ठपेत्वातिआयतिं बन्धितब्बाय सीमाय नेसं विहारानं परिच्छेदतो बहि सीमन्तरिकप्पहोनकंउपचारं ठपेत्वा. बद्धा सीमायेसु विहारेसु, ते बद्धसीमा. पाटियेक्कन्तिपच्चेकं. बद्धसीमासदिसानीति यथा बद्धसीमासु ठिता अञ्ञमञ्ञं छन्दादिं अनपेक्खित्वापच्चेकं कम्मं कातुं लभन्ति, एवं गामसीमासु ठितापीति दस्सेति. अन्तोनिमित्तगतेहिपनाति एकस्स गामस्स उपड्ढं अन्तोकत्तुकामताय सति सब्बेसं आगमने पयोजनंनत्थीति कत्वा वुत्तं. आगन्तब्बन्ति च सामीचिवसेन वुत्तं, नायं नियमो “आगन्तब्बमेवा”ति.तेनेवाह “आगमनम्पि अनागमनम्पि वट्टती”ति. अबद्धाय हि सीमाय नानागामक्खेत्तानंनानासीमसभावत्ता तेसं अनागमनेपि वग्गकम्मं न होति, तस्मा अनागमनम्पि वट्टति.बद्धाय पन सीमाय एकसीमभावतो पुन अञ्ञस्मिं कम्मे करियमाने अन्तोसीमगतेहि आगन्तब्बमेवातिआह “अविप्पवाससीमा…पे… आगन्तब्बन्”ति. निमित्तकित्तनकाले असोधितायपिसीमाय नेवत्थि दोसो निमित्तकित्तनस्स अपलोकनादीसु अञ्ञतराभावतो.भेरिसञ्ञं वाति सम्मन्ननपरियोसानं करोमाति वत्वाति लिखितं. तेन तादिसेकाले तं कप्पतीति सिद्धं होति. भेरिसञ्ञं वा सङ्खसञ्ञं वाति पन तेसं सद्दंसुत्वा इदानि सङ्घो सीमं बन्धतीति ञत्वा आगन्तुकभिक्खूनं तं गामक्खेत्तं अप्पवेसनत्थं,आरामिकादीनञ्च तेसं निवारणत्थं कम्मवाचारद्धकालेयेव सञ्ञा करीयति, एवंसति तं करणं सप्पयोजनं होति. तेनेव “भेरिसङ्खसद्दं कत्वा”ति अवत्वा “भेरिसङ्खसञ्ञंकत्वा”ति सञ्ञाग्गहणं कतं. “सञ्ञं कत्वा”ति च पुब्बकालकिरियं अत्वा “कम्मवाचाय सीमा बन्धितब्बा”ति अपरकालकिरियं वदति, परियोसानकालेपन सब्बतूरियातालिकसङ्घुट्ठं कत्वा देवमनुस्सानं अनुमोदनं कारेतब्बं होतीतिवेदितब्बं. 163. भण्डुकम्मापुच्छनं सन्धाय पब्बज्जाग्गहणं. सुखकरणत्थन्ति सब्बेसं सन्निपातनपरिस्समंपहाय अप्पतरेहि सुखकरणत्थं. एकवीसति भिक्खू गण्हातीति वीसतिवग्गकरणीयपरमत्तासङ्घकम्मस्स कम्मारहेन सद्धिं एकवीसति भिक्खू गण्हाति. इदञ्च निसिन्नानं वसेनवुत्तं. हेट्ठिमन्ततो हि यत्थ एकवीसति भिक्खू निसीदितुं सक्कोन्ति, तत्तकेपदेसे सीमं बन्धितुं वट्टति. इदञ्च कम्मारहेन सह अब्भानकारकानम्पि पहोनकत्थंवुत्तं. निमित्तुपगा पासाणा ठपेतब्बाति इदं यथारुचितट्ठाने रुक्खनिमित्तादीनंदुल्लभताय वड्ढित्वा उभिन्नं बद्धसीमानं सङ्करकरणतो च पासाणनिमित्तस्स च तदभावतोयत्थ कत्थचि आनेत्वा ठपेतुं सुकरताय च वुत्तं. तथा सीमन्तरिकपासाणा ठपेतब्बातिएत्थापि. चतुरङ्गुलप्पमाणापीति यथा खण्डसीमपरिच्छेदतो बहि निमित्तपासाणंचतुरङ्गुलमत्तं ठानं समन्ता निगच्छति, अवसेसं ठानं अन्तोखण्डसीमायं होतियेव,एवं तेसु ठपितेसु चतुरङ्गुलमत्ता सीमन्तरिका होतीति daµµhabba½.सीमन्तरिकपासाणाति सीमन्तरिकाय ठपितनिमित्तपासाणा. ते पन कित्तेन्तेन दक्खिणतोअनुपरियायन्तेनेव कित्तेतब्बा. कथं? खण्डसीमतो हि पच्छिमाय दिसाय पुरत्थिमाभिमुखेनठत्वा “पुरत्थिमाय दिसाय किं निमित्तन्”ति तत्थ सब्बानि निमित्तानि अनुक्कमेनकित्तेत्वा, तथा उत्तराय दिसाय दक्खिणाभिमुखेन ठत्वा “दक्खिणाय दिसाय किं निमित्तन्”तिअनुक्कमेन कित्तेत्वा, तथा पुरत्थिमाय दिसाय पच्छिमाभिमुखेन ठत्वा “पच्छिमायदिसाय किं निमित्तन्”ति अनुक्कमेन कित्तेत्वा, तथा दक्खिणाय दिसायउत्तराभिमुखेन ठत्वा “उत्तराय दिसाय किं निमित्तन्”ति तत्थ सब्बानि निमित्तानिअनुक्कमेन कित्तेत्वा पुन पच्छिमाय दिसाय पुरत्थिमाभिमुखेन ठत्वा पुरिमकित्तितंवुत्तनयेन पुन कित्तेतब्बं. एवं बहूनम्पि खण्डसीमानं सीमन्तरिकपासाणा पच्चेकंकित्तेतब्बा. ततोति पच्छा. अवसेसनिमित्तानीति महासीमाय बाहिरन्तरेसुअवसेसनिमित्तानि. न सक्खिस्सन्तीति अविप्पवाससीमाय बद्धभावं असल्लक्खेत्वा “समानसंवासकसीममेवसमूहनिस्सामा”ति वायमन्ता न सक्खिस्सन्ति. बद्धाय हि अविप्पवाससीमाय तं समूहनित्वा“समानसंवासकसीमं समूहनिस्सामा”ति कतायपि कम्मवाचाय असमूहताव होति सीमा.पठमञ्हि अविप्पवासं समूहनित्वा पच्छा सीमा समूहनितब्बा. खण्डसीमतो पट्ठाय बन्धनंआचिण्णं, आचिण्णकरणेनेव च सम्मोहो न होतीति आह “खण्डसीमतोव पट्ठाय बन्धितब्बा”ति.उभिन्नम्पि न कोपेन्तीति उभिन्नम्पि कम्मं न कोपेन्ति. एवं बद्धासु पन…पे…सीमन्तरिका हि गामक्खेत्तं भजतीति न आवासवसेन सामग्गिपरिच्छेदो, किन्तुसीमावसेनेवाति दस्सनत्थं वुत्तं.कुटिगेहेति भूमियं कततिणकुटियं. उदुक्खलन्ति उदुक्खलावाटसदिसखुद्दकावाटं.निमित्तं न कातब्बन्ति राजि वा उदुक्खलं वा निमित्तं न कातब्बं. इदञ्चयथावुत्तेसु अट्ठसु निमित्तेसु अनागतत्तेन न वट्टतीति सिद्धम्पि “अविनस्सकसञ्ञाणमिदन्”तिसञ्ञाय कोचि मोहेन निमित्तं करेय्याति दूरतो विपत्तिपरिहारत्थं वुत्तं.निमित्तुपगपासाणे ठपेत्वाति सञ्चारिमनिमित्तस्स कम्पनताय वुत्तं. एवं उपरि“भित्तिं अकित्तेत्वा”ति-आदीसुपि सिद्धमेवत्थं पुनप्पुनं कथने कारणं veditabba½.सीमाविपत्ति हि उपसम्पदादिसब्बकम्मविपत्तिमूलन्ति तस्स द्वारं सब्बथापिपिदहनवसेन वत्तब्बं. सब्बं वत्वाव इध आचरिया विनिच्छयं कथेसुन्ति दट्ठब्बं.भित्तिन्ति इट्ठकदारुमत्तिकामयं. सिलामयाय पन भित्तिया निमित्तुपगं एकंपासाणं तंतंदिसाय कित्तेतुं वट्टति. अनेकसिलाहि चिनितं सकलं भित्तिंकित्तेतुं न वट्टति “एसो पासाणो निमित्तन्”ति एकवचनेन वत्तब्बतो. अन्तोकुट्टमेवातिएत्थ अन्तोकुट्टेपि निमित्तानं ठितोकासतो अन्तो एव सीमाति गहेतब्बं. पमुखेनिमित्तपासाणे ठपेत्वाति गब्भाभिमुखेपि बहिपमुखे गब्भवित्थारप्पमाणे ठाने पासाणेठपेत्वा सम्मन्नितब्बा. एवञ्हि गब्भपमुखानं अन्तरे ठितकुट्टम्पि उपादाय अन्तो चबहि च चतुरस्ससण्ठानाव सीमा होति. बहीति सकलस्स कुटिलेणस्स समन्ततो बहि.अन्तो च बहि च सीमा होतीति मज्झे ठितभित्तिया सह चतुरस्ससीमा होति.उपरिपासादेयेव होती”ति इमिना गब्भस्स च पमुखस्स च अन्तरा ठितभित्तिया एकत्तातत्थ च एकवीसतिया भिक्खूनं ओकासाभावेन हेट्ठा न ओतरति, उपरिभित्ति पन सीमट्ठावहोतीति दस्सेति. हेट्ठा न ओतरतीति भित्तितो ओरं निमित्तानि ठपेत्वा कित्तितत्ताहेट्ठा आकासप्पदेसं न ओतरति, उपरि कते पासादेति अत्थो. हेट्ठिमतले कुट्टोतिहेट्ठिमतले चतूसु दिसासु ठितकुट्टो. सचे हि द्वीसु, तीसु एव वा दिसासु कुट्टोतिट्ठेय्य, हेट्ठा न ओतरति. हेट्ठापि ओतरतीति सचे हेट्ठा अन्तोभित्तियं एकवीसतियाभिक्खूनं ओकासो होति, ओतरति. ओतरमाना च न उपरिसीमप्पमाणेन ओतरति,समन्ता भित्तिप्पमाणेन ओतरति. चतुन्नं पन भित्तीनं बाहिरन्तपरिच्छेदेन हेट्ठाभूमिभागेउदकपरियन्तं कत्वा ओतरति, न पन भित्तीनं बहि केसग्गमत्तम्पिठानं. पासादभित्तितोति उपरिमतले भित्तितो. ओतरणानोतरणं वुत्तनयेनेव वेदितब्बन्तिसचे हेट्ठा एकवीसतिया भिक्खूनं ओकासो होति, ओतरति, नो चे, न ओतरतीतिअधिप्पायोति सारत्थदीपनियं (सारत्थ. टी. महावग्ग 3.138) वुत्तं. विमतिविनोदनियं(वि. वि. टी. महावग्ग 2.138) पन “उपरिसीमप्पमाणस्स अन्तोगधानं हेट्ठिमतलेचतूसु दिसासु कुट्टानं तुलारुक्खेहि एकसम्बन्धतं, तदन्तो पच्छिमसीमप्पमाणतादिञ्चसन्धाय वुत्तन्”ति वुत्तं किञ्चापेत्थ निय्यूहकादयो निमित्तानं ठितोकासतायबज्झमानक्खणे सीमा न होन्ति, बद्धाय पन सीमाय सीमट्ठाव होन्तीति दट्ठब्बा.