विमतिविनोदनियं (वि. वि. टी. 1.538-539) पन एवं वुत्तं यं वुत्तं मातिकाट्ठकथायं(कङ्खा. अट्ठ. राजसिक्खापदवण्णना) इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामंभिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिं दस्सेतुं वुत्तं. सचे हि इदंइत्थन्नामस्स भिक्खुनो देहीति पेसेय्य, आगमनस्स असुद्धत्ता अकप्पियवत्थुं आरब्भभिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्याति, तं निस्सग्गियवत्थुदुक्कटवत्थुभूतंअकप्पियचीवरचेतापन्नं असुकस्स भिक्खुनो देहीति एवं आगमनसुद्धिया असति,सिक्खापदे आगतनयेन दूतवचने च असुद्धे सब्बथा पटिक्खेपोयेव कातुं वट्टति, नपन चीवरञ्च खो मयं पटिग्गण्हामाति वत्तुं, तदनुसारेन वेय्यावच्चकरञ्च निद्दिसितुंआगमनदूतवचनानं उभिन्नं असुद्धत्ता, पाळियं आगतनयेन पन आगमनसुद्धिया सति दूतवचनेअसुद्धेपि सिक्खापदे आगतनयेन सब्बं कातुं वट्टतीति दस्सनत्थं वुत्तं. तेन चयथा दूतवचनासुद्धियम्पि आगमने सुद्धे वेय्यावच्चकरं निद्दिसितुं वट्टति, एवंआगमनासुद्धियम्पि दूतवचने सुद्धे वट्टति एवाति अयमत्थो अत्थतो सिद्धोवहोति. उभयसुद्धियं वत्तब्बमेव नत्थीति उभयासुद्धिपक्खमेव सन्धाय मातिकाट्ठकथायं(कङ्खा. अट्ठ. राजसिक्खापदवण्णना) कप्पियकारकोपि निद्दिसितब्बो न भवेय्यातिवुत्तन्ति वेदितब्बं.यं पनेत्थ सारत्थदीपनियं (सारत्थ. टी. 2.237-539) आगमनस्स सुद्धिया वा असुद्धियावा विसेसप्पयोजनं न दिस्सतीति-आदि वुत्तं, तं मातिकाट्ठकथावचनस्स अधिप्पायंअसल्लक्खेत्वा वुत्तं यथावुत्तनयेन आगमनसुद्धि-आदिना सप्पयोजनत्ता. यो पनेत्थ मूलस्सामिकेनकप्पियवोहारवसेन, पेसितदूतस्स अकप्पियवोहारेन वदतोपि कप्पियकारको निद्दिसितब्बोभवेय्याति अनिट्ठप्पसङ्गो वुत्तो, सो अनिट्ठप्पसङ्गो एव न होति अभिमतत्ता. तथाहि सिक्खापदे एव पटिग्गण्हतु आयस्मा चीवरचेतापन्नन्ति अकप्पियवोहारेन वदतोदूतस्स कप्पियेन कम्मेन वेय्यावच्चकरो निद्दिसितब्बो वुत्तो आगमनस्स सुद्धत्ता, आगमनस्सपिअसुद्धियं पन कप्पियेनपि कम्मेन वेय्यावच्चकरो न निद्दिसितब्बोवाति अत्थेव आगमनस्ससुद्धि-असुद्धिया पयोजनं. कथं पन दूतवचनेन आगमनसुद्धि विञ्ञायतीति? नायंभारो. दूतेन हि अकप्पियवोहारेन वुत्ते एव आगमनसुद्धि गवेसितब्बा, न इतरत्थ.तत्थ च तस्स वचनक्कमेन पुच्छित्वा च युत्ति-आदीहि च सक्का विञ्ञातुं. इधापिहि सिक्खापदे चीवरचेतापन्नं आभतन्ति दूतवचनेनेव चीवरं किणित्वा दातुंपेसितभावो विञ्ञायति. यदि हि सब्बथा आगमनसुद्धि न विञ्ञायति, पटिक्खेपोएव कत्तब्बोति.सुवण्णं रजतं कहापणो मासकोति इमानि हि चत्तारि निस्सग्गियवत्थूनि, मुत्ता मणिवेळुरियो सङ्खो सिला पवाळं लोहितङ्को मसारगल्लं सत्त धञ्ञानिदासिदासं खेत्तं वत्थु पुप्फारामफलारामादयोति इमानि दुक्कटवत्थूनि च अत्तनोवा चेतियसङ्घगणपुग्गलानं वा अत्थाय सम्पटिच्छितुं न वट्टन्ति, तस्मा तं सादितुंन वट्टतीति दस्सनत्थं न खो मयं आवुसो चीवरचेतापन्नं पटिग्गण्हामाति vutta½.चीवरञ्च खो मयं पटिग्गण्हामाति-आदि दूतवचनस्स अकप्पियत्तेपि आगमनसुद्धियापटिपज्जनविधिदस्सनत्थं वुत्तं. कालेन कप्पियन्ति युत्तपत्तकालेन यदा नोअत्थो होति, तदा कप्पियं चीवरं पटिग्गण्हामाति अत्थो. वेय्यावच्चकरोति किच्चकरो,कप्पियकारकोति अत्थो. वेय्यावच्चकरो निद्दिसितब्बोति इदं अत्थिपनायस्मतो कोचि वेय्यावच्चकरोति कप्पियवचनेन वुत्तत्ता अनुञ्ञातं. सचे पनदूतो को इमं गण्हाति, कस्स वा देमीति वदति, न निद्दिसितब्बो. आरामिकोवा उपासको वाति इदं सारुप्पताय वुत्तं, ठपेत्वा पन पञ्च सहधम्मिके योकोचि कप्पियकारको वट्टति. एसो खो आवुसो भिक्खूनं veyy±vaccakarotiida½ दूतेन अत्थि पनायस्मतो कोचि वेय्यावच्चकरोति पुच्छितत्ता पुच्छासभागेनभिक्खुस्स कप्पियवचनदस्सनत्थं वुत्तं. एवमेव हि भिक्खुना वत्तब्बं, न वत्तब्बंतस्स देहीति-आदि. तेनेव पाळियं न वत्तब्बो तस्स देहीति-आदिमाह.विमतिविनोदनियं (वि. वि. टी. 1.538-539) पन एसो खो
पे
न वत्तब्बोतस्स देहीति-आदि अकप्पियवत्थुसादियनपरिमोचनत्थं वुत्तन्ति वुत्तं.आणत्तो सो मयाति यथा तुम्हाकं चीवरेन अत्थे सति चीवरं दस्सति, एवं वुत्तोतिअत्थो. विमतिविनोदनियं पन सञ्ञत्तोति-आदि एवं दूतेन पुन वुत्ते व चोदेतुं वट्टति, न इतरथाति दस्सनत्थं वुत्तन्ति वुत्तं. एत्थ पन पाळियंसञ्ञत्तो सो मयाति आगतत्ता एवं वुत्तो, पुरिमवाक्ये पन विनयसङ्गहप्पकरणे(वि. सङ्ग. अट्ठ. 64) आणत्तो सो मयाति परियायवचनेन परिवत्तित्वा ठपितत्तातथा वुत्तो, तेन च कप्पियकारकस्स सञ्ञापितभावे दूतेन भिक्खुस्स पुन आरोचितेएव भिक्खुना कप्पियकारको चोदेतब्बो होति, न अनारोचितेति दस्सेति.अत्थो मे आवुसो चीवरेनाति चोदनालक्खणनिदस्सनमेतं. इदं वा हि वचनं वत्तब्बं,तस्स वा अत्थो याय कायचि भासाय वत्तब्बो. देहि मे चीवरन्ति-आदीनि पन न वत्तब्बाकारदस्सनत्थंवुत्तानि. एतानि हि वचनानि, एतेसं वा अत्थो याय कायचि भासाय न वत्तब्बो.एवं वदन्तो च पटिक्खित्तत्ता वत्तभेदे दुक्कटं आपज्जति, चोदना पन होतियेवातिमहागण्ठिपदे मज्झिमगण्ठिपदे च वुत्तं. विमतिविनोदनियं (वि. वि. टी. 1.538-539)पन न वत्तब्बो देहि मे चीवरं
पे
चेतापेहि मे चीवरन्ति इदं दूतेनाभतरूपियं पटिग्गहेतुं अत्तना निद्दिट्ठकप्पियकारकत्ताव देहि मे चीवरं
पे
चेतापेहिमे चीवरन्ति वदन्तो रूपियस्स पकतत्ता तेन रूपियेन परिवत्तेत्वा देहि चेतापेहीतिरूपियसंवोहारं समापज्जन्तो नाम होतीति तं दोसं दूरतो परिवज्जेतुं वुत्तं रूपियपटिग्गाहकेनसङ्घमज्झे निस्सट्ठरूपिये विय. वुत्तञ्हि तत्थ न वत्तब्बो इमं वा इमं वा आहराति(पारा. अट्ठ. 2.583-584), तस्मा न इदं विञ्ञत्तिदोसे परिवज्जेतुं वुत्तन्ति वेदितब्बंअत्थो मे आवुसो चीवरेनातिपि अवत्तब्बताप्पसङ्गतो. तेनेव दूतनिद्दिट्ठेसु रूपियसंवोहारसङ्काभावतोअञ्ञं कप्पियकारकं ठपेत्वापि आहरापेतब्बन्ति वुत्तं. तत्थापिदूतेन ठपितरूपियेन चेतापेत्वा चीवरं आहरापेहीति अवत्वा केवलं चीवरंआहरापेहीति एवं आहरापेतब्बन्ति अधिप्पायो गहेतब्बोति वुत्तं.इच्चेतं कुसलन्ति एवं यावततियं चोदेन्तो तं चीवरं अभिनिप्फादेतुं सक्कोतिअत्तनो पटिलाभवसेन, इच्चेतं कुसलं साधु सुट्ठु सुन्दरं. चतुक्खत्तुं पञ्चक्खत्तुंछक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बन्ति ठानलक्खणनिदस्सनमेतं. छक्खत्तुपरमन्तिच भावनपुंसकवचनमेतं. छक्खत्तुपरमन्ति एतेन चीवरं उद्दिस्स तुण्हीभूतेनेव ठातब्बं,न अञ्ञं किञ्चि कातब्बन्ति इदं ठानलक्खणं. तेनेव न आसनेति-आदीति अट्ठकथायंवुत्तं. सद्दसत्थे पन
किरियाविसेसनं सत्थे, वुत्तं धातुविसेसनं;
भावनपुंसकन्त्येव, सासने समुदीरितन्ति.
वचनतो किरियाविसेसनमेव सासनवोहारेन भावनपुंसकं नाम जातं;
मुदुं पचति-इच्चत्र, पचनं भवतीति च;
सुखं सयति-इच्चत्र, करोति सयनन्ति चाति.
वचनतो किरियाविसेसनपदेन तुल्याधिकरणभूतं किरियाविसेस्यपदं अकम्मकम्पिसकम्मकम्पि भूधातुकरधातूहि सम्बन्धितब्बं होतीति इमिना ञायेन छक्खत्तुपरमंठानं भवितब्बं, छक्खत्तुपरमं ठानं कातब्बन्ति अत्थो. एतेन छक्खत्तुपरमं एवंठानं भवितब्बं, न ततो अधिकं छक्खत्तुपरमं एव ठानं कातब्बं, न ततो uddhantiimamattha½ दस्सेति. न आसने निसीदितब्बन्ति इध भन्ते निसीदथाति वुत्तेपिन निसीदितब्बं. न आमिसं पटिग्गहेतब्बन्ति यागुखज्जकादिभेदं किञ्चि आमिसंगण्हथ भन्तेति याचियमानेनपि न गण्हितब्बं. न धम्मो भासितब्बोति मङ्गलंवा अनुमोदनं वा भासथाति याचियमानेनपि किञ्चि न भासितब्बं,केवलं किंकारणा आगतोसीति पुच्छियमानेन जानाहि आवुसोति वत्तब्बो.
Żh±na½ भञ्जतीति आगतकारणं भञ्जति कोपेति. Żh±nanti ठितिया च कारणस्सच नामं, तस्मा आसने निसीदनेन ठानं कुप्पति, आगतकारणम्पि, आमिसपटिग्गहणादीसुपन आगतकारणमेव भञ्जति, न ठानं. तेनाह आगतकारणं भञ्जतीति. केचिपन आमिसपटिग्गहणादिना ठानम्पि भञ्जतीति वदन्ति, तं अट्ठकथाय न समेति,टीकायम्पि नानावादे दस्सेत्वा ठानभञ्जनं वुत्तं, तं अट्ठकथावचनेन असंसन्दनतोगन्थगरुभयेन न वदिम्ह. इदानि या तिस्सो चोदना, छ च ठानानि वुत्तानि, तत्थवुद्धिहानिं dassento sace चतुक्खत्तुं चोदेतीति-आदिमाह. यस्मा च एकचोदनावुद्धियाद्विन्नं ठानानं हानि वुत्ता, तस्मा चोदना द्विगुणं ठानन्ति लक्खणं दस्सितं होति.इति इमिना लक्खणेन तिक्खत्तुं चोदेत्वा छक्खत्तुं ठातब्बं, द्विक्खत्तुं चोदेत्वा अट्ठक्खत्तुंठातब्बं, सकिं चोदेत्वा दसक्खत्तुं ठातब्बं.तत्र तत्र ठाने तिट्ठतीति इदं चोदकस्स ठितट्ठानतो अपक्कम्म तत्र तत्र उद्दिस्स ठानंयेवसन्धाय वुत्तं. को पन वादो नानादिवसेसूति नानादिवसेसु एवं करोन्तस्स कोपन वादो, वत्तब्बमेव नत्थीति अधिप्पायो. सामं वा गन्तब्बं, दूतो वा p±hetabbotiida½ सभावतो चोदेतुं अनिच्छन्तेनपि कातब्बमेवाति वदन्ति. न तं तस्स भिक्खुनोकिञ्चि अत्थं अनुभोतीति तं चीवरचेतापन्नं अस्स भिक्खुनो किञ्चि अप्पमत्तकम्पिकम्मं न निप्फादेति. युञ्जन्तायस्मन्तो सकन्ति आयस्मन्तो अत्तनो सन्तकं धनंपापुणन्तु. विमतिविनोदनियं (वि. वि. टी. 1.538-539) पन यतस्स चीवरचेतापन्नन्ति-आदि येन अत्तना वेय्यावच्चकरो निद्दिट्ठो, चीवरञ्च अनिप्फादितं,तस्स कत्तब्बदस्सनं. एवं भिक्खुना वत्थुसामिकानं वुत्ते चोदेत्वा देन्ति, वट्टतिसामिका चोदेत्वा देन्तीति (पारा. 541) अनापत्तियं वुत्तत्ता. तेनेव सोसयं अचोदेत्वा उपासकादीहि परियायेन वत्वा चोदापेति तेसु सतक्खत्तुम्पि चोदेत्वाचीवरं दापेन्तेसु तस्स अनापत्ति सिद्धा होति सिक्खापदस्स अनाणत्तिकत्तातिवुत्तं. 65. केनचि अनिद्दिट्ठो अत्तनो मुखेनेव ब्यावटभावं वेय्यावच्चकरत्तं पत्तो मुखवेवटिको,अविचारेतुकामतायाति इमिना विज्जमानम्पि दातुं अनिच्छन्ता अरियापि वञ्चनाधिप्पायंविना वोहारतो नत्थीति वदन्तीति दस्सेति. सारत्थदीपनियं (सारत्थ. टी. 2.537-539)पन अविचारेतुकामतायाति इमस्मिं पक्खे नत्थम्हाकं kappiyak±rakotiida½ तादिसं करोन्तो कप्पियकारको नत्थीति इमिना अधिप्पायेन वुत्तन्तिवुत्तं. भेसज्जक्खन्धके मेण्डकसेट्ठिवत्थुम्हि (महाव. 299) वुत्तं सन्ति भिक्खवेति-आदिवचनमेवमेण्डकसिक्खापदं नाम. तत्थ हि मेण्डकेन नाम सेट्ठिना सन्ति हि भन्ते मग्गाकन्तारा अप्पोदका अप्पभक्खा न सुकरा अपाथेय्येन गन्तुं, साधु भन्ते भगवा भिक्खूनंपाथेय्यं अनुजानातूति याचितेन भगवता अनुजानामि भिक्खवे पाथेय्यंपरियेसितुं. तण्डुलो तण्डुलत्थिकेन, मुग्गो मुग्गत्थिकेन, मासो मासत्थिकेन,लोणं लोणत्थिकेन, गुळो गुळत्थिकेन, तेलं तेलत्थिकेन, सप्पि सप्पित्थिकेनातिवत्वा इदं वुत्तं सन्ति, भिक्खवे, मनुस्सा सद्धा पसन्ना, ते कप्पियकारकानंहत्थे हिरञ्ञं उपनिक्खिपन्ति इमिना यं अय्यस्स कप्पियं, तं देथाति. अनुजानामि,भिक्खवे, यं ततो कप्पियं, तं सादितुं, न त्वेवाहं, भिक्खवे, केनचि अरियायेन जातरूपरजतं सादितब्बं परियेसितब्बन्ति वदामीति. कप्पियकारकानंहत्थे हिरञ्ञं निक्खिपन्तीति एत्थापि भिक्खुस्स आरोचनं अत्थियेव, अञ्ञथा अनिद्दिट्ठकप्पियकारकपक्खंभजतीति न चोदेतब्बो सिया, इदं पन दूतेन निद्दिट्ठकप्पियकारके सन्धाय वुत्तं,न पन भिक्खुना निद्दिट्ठे वा अनिद्दिट्ठे वा. तेनेवाह एत्थ चोदनाय परिमाणं नत्थीति-आदि.यदि मूलं सन्धाय चोदेति, तं सादितमेव सियाति आह मूलं असादियन्तेनाति.