12. रूपियादिपटिग्गहणविनिच्छयकथा
59. एवं कयविक्कयसमापत्तिविनिच्छयं कथेत्वा इदानि रूपियादिपटिग्गहणविनिच्छयंकथेन्तो रूपियादिपटिग्गहोति-आदिमाह. तत्थ सञ्ञाणत्थाय कतं रूपं etthaatth²ti रूपियं, यं किञ्चि वोहारूपगं धनं. तेन वुत्तं समन्तपासादिकायं(पारा. अट्ठ. 2.583-584) इध पन यं किञ्चि वोहारगमनीयं कहापणादि अधिप्पेतन्ति.पठमं आदीयतीति-आदि, किं तं? रूपियं, रूपियं आदि येसं तेति रूपियादयो,दासिदासखेत्तवत्थु-आदयो, पटिग्गहणं पटिग्गहो, सम्पटिच्छनन्ति अत्थो. रूपियादीनंपटिग्गहो रूपियादिपटिग्गहो. जातसमये उप्पन्नं रूपमेव रूपं अस्स भवति, न विकारमापज्जतीतिजातरूपं, सुवण्णं. धवलसभावताय सत्तेहि रञ्जियतेति रजतं, सज्झु. जातरूपेनकतो मासको जातरूपमासको. रजतेन कतो मासको रजतमासकोति इदं चतुब्बिधमेवनिस्सग्गियवत्थु होति, न लोहमासकादयोति आह तम्बलोहादीहि
पे
सङ्गहितोति.तम्बलोहादीहीति आदि-सद्देन कंसलोहवट्टलोहतिपुसीसादीहि कतोपि लोहमासकोयेवातिदस्सेति. किं इदमेव निस्सग्गियवत्थु होति, उदाहु मुत्तादयोपीति आह मुत्ता
पे
दुक्कटवत्थूति. इमेसं द्विन्नं वत्थूनं को विसेसोति आह तत्थ निस्सग्गियवत्थुं
पे
दुक्कटमेवाति. तत्थ निस्सग्गियवत्थु अत्तनो अत्थाय निस्सग्गियं पाचित्तियं,सेसानं अत्थाय दुक्कटं, दुक्कटवत्थु सब्बेसं अत्थाय दुक्कटमेवाति योजना.इदानि तेसु वत्थूसु कप्पियाकप्पियविनिच्छयं वित्थारतो दस्सेतुं आह तत्रायंविनिच्छयोति. तत्थ सम्पटिच्छितुं न वट्टति, कस्मा? इदं सङ्घस्स दम्मीतिअकप्पियवोहारेन दिन्नत्ता. दत्वा पक्कमति, वट्टति, कस्मा? सङ्घस्स हत्थे अदत्वावड्ढकी-आदीनं हत्थे दिन्नत्ता. एवम्पि वट्टति गिहीनं हत्थे ठपितत्ता. पटिक्खिपितुंन वट्टति सङ्घगणपुग्गलानं अनामसितत्ता. न वट्टतीति पटिक्खिपितब्बं तुम्हेगहेत्वा ठपेथाति वुत्तत्ता. पटिग्गहणेपि परिभोगेपि आपत्तीतिसङ्घस्स दम्मीति वुत्तत्ता पटिग्गहणे पाचित्तियं, परिभोगे दुक्कटं. स्वेवसापत्तिकोति दुक्कटापत्तिं सन्धाय वदति. वदति, वट्टति तुम्हे पच्चयेपरिभुञ्जथाति कप्पियवोहारेन वुत्तत्ता. चीवरत्थाय दिन्नं चीवरेयेव उपनेतब्बं,कस्मा? यथा दायका वदन्ति, तथा पटिपज्जितब्बत्ता. सेनासनपच्चयस्स इतरपच्चयत्तयतोविसेसं दस्सेन्तो सेनासनत्थायाति-आदिमाह. इमिना अविस्सज्जिय-अवेभङ्गियभावंदस्सेति. एवं सन्तेपि आपदासु कत्तब्बविधिं dassento sace पनाति-आदिमाह. 60. एवं निस्सग्गियवत्थूसु कत्तब्बविधिं दस्सेत्वा इदानि दुक्कटवत्थूसु कत्तब्बविधिंदस्सेन्तो सचे कोचि मय्हन्त्यादिमाह. एत्थ पन पटिग्गहणेपि परिभोगेपिआपत्तीति दुक्कटमेव सन्धाय वुत्तं. तळाकस्सपि खेत्तसङ्गहितत्ता तस्स पटिग्गहणेपिआपत्ति वुत्ता. चत्तारो पच्चये परिभुञ्जथाति देतीति एत्थ भिक्खुसङ्घस्स चत्तारोपच्चये परिभुञ्जितुं तळाकं दम्मीति वा चतुपच्चयपरिभोगत्थं तळाकं दम्मीतिवा वदति, वट्टतियेव. इतो तळाकतो उप्पन्ने पच्चये दम्मीति वुत्ते पन वत्तब्बमेवनत्थीति सारत्थदीपनियं (सारत्थ. टी. 2.537-539) वुत्तं. विमतिविनोदनियम्पि(वि. वि. टी. 1.538-539) तथेव वत्वा इदञ्च सङ्घस्स दीयमानञ्ञेव सन्धाय वुत्तं,पुग्गलस्स पन एवम्पि दिन्नं तळाकखेत्तादि न वट्टति. सुद्धचित्तस्स पन उदकपरिभोगत्थंकूपपोक्खरणि-आदयो वट्टन्ति. सङ्घस्स तळाकं अत्थि, तं कथन्ति हि आदिना सब्बत्थसङ्घवसेनेव वुत्तन्ति वुत्तं. हत्थे भविस्सतीति वसे भविस्सति.कप्पियकारकं ठपेथाति वुत्तेति सामीचिवसेन वुत्तं, अवुत्तेपि ठपेन्तस्स न दोसोअत्थि. तेनाह उदकं वारेतुं लब्भतीति. यस्मा परसन्तकंभिक्खूनं नासेतुं न वट्टति, तस्मा न सस्सकालेति वुत्तं. सस्सकालेपितासेत्वा मुञ्चितुं वट्टति, अमुञ्चतो पन भण्डदेय्यं. जनपदस्स सामिकोति इमिनावयो तं जनपदं विचारेति, तेनपि अच्छिन्दित्वा दिन्नं वट्टतियेवाति वदन्ति. पुनदेतीति अच्छिन्दित्वा पुन देति, एवम्पि वट्टतीति सम्बन्धो. इमिना येन kenaciissarena परिच्चत्तमिदं भिक्खूहि अस्सामिकन्ति सञ्ञाय अत्तनो गहेत्वा दिन्नंवट्टतीति दस्सेति. उदकवाहकन्ति उदकमातिकं. कप्पियवोहारेपि विनिच्छयंवक्खामीति पाठसेसो. उदकवसेनाति उदकपरिभोगत्थं. सुद्धचित्तानन्ति उदकपरिभोगत्थमेव.इदं सहत्थेन च अकप्पियवोहारेन च करोन्ते सन्धाय वुत्तं. सस्ससम्पादनत्थन्तिएवं असुद्धचित्तानम्पि पन सयं अकत्वा कप्पियवोहारेन आणापेतुं वट्टति एव.कप्पियकारकं ठपेतुं न वट्टतीति इदं सहत्थादिना कततळाकत्ता अस्सारुप्पन्तिवुत्तं. Żhapentassa पन तं पच्चयं परिभुञ्जन्तस्स वा सङ्घस्स आपत्ति न पञ्ञायति,अट्ठकथापमाणेन वा एत्थ आपत्ति गहेतब्बा. अलज्जिना कारापिते वत्तब्बमेव नत्थीतिआह लज्जिभिक्खुनाति, मत्तिकुद्धरणादीसु कारापितेसूति अधिप्पायो. 61. नवसस्सेति अकतपुब्बे केदारे. कहापणेति इमिना धञ्ञुट्ठापने tassevaakappiyanti दस्सेति. अपरिच्छिन्नभागेति एत्तके भूमिभागे एत्तको भागो दातब्बोतिएवं अपरिच्छिन्नभागे. धञ्ञुट्ठापने कसति, पयोगेपि दुक्कटमेव, न कहापणुट्ठापनेविय. कसथ वपथाति वचनेन सब्बेसम्पि अकप्पियं सियाति आह अवत्वाति.एत्तको नाम भागोति एत्थ एत्तको कहापणोति इदम्पि सन्धाय वदति. तथावुत्तेपिहि तदा कहापणानं अविज्जमानत्ता आयतिं उप्पज्जमानं अञ्ञेसं वट्टति व. तेनाह तस्सेव तं अकप्पियन्ति. तस्स पन सब्बपयोगेसु परिभोगे चदुक्कटं. केचि पन धञ्ञपरिभोगे एव आपत्ति, न पुब्बभागेति वदन्ति, तंन युत्तं, येन मिननरक्खणादिना पयोगेन पच्छा धञ्ञपरिभोगे आपत्ति होति तस्सपयोगस्स करणे अनापत्तिया अयुत्तत्ता. परियायकथाय पन सब्बत्थ अनापत्ति. तेनेवएत्तकेहि वीहीहि इदञ्चिदञ्च आहरथाति नियमवचने अकप्पियं वुत्तं.कहापणविचारणेपि एसेव नयो. वत्थु च एवरूपं नाम संविज्जति, कप्पियकारकोनत्थीति वत्तब्बन्ति-आदिवचनञ्चेत्थ साधकं. रज्जुया वा दण्डेन वाति एत्थ पादेहिपिमिनितुं न वट्टतीति वदन्ति. खले वा ठत्वा रक्खतीति एत्थ पन थेनेत्वा गण्हन्तेदिस्वा मा गण्हथाति निवारेन्तो रक्खति नाम, सचे पन अविचारेत्वा केवलंतुण्हीभूतोव रक्खणत्थाय ओलोकेन्तो तिट्ठति, वट्टति. सचेपि तस्मिं तुण्हीभूतेचोरिकाय हरन्ति, मयं भिक्खुसङ्घस्स आरोचेस्सामाति एवं वत्तुम्पि वट्टतीतिवदन्ति. नीहरापेति पटिसामेतीति एत्थापि सचे परियायेन वदति, वट्टतीतिवदन्ति. अपुब्बस्स अनुप्पादितत्ता अञ्ञेसं वट्टतीति आह तस्सेवेतं अकप्पियन्ति.सब्बेसं अकप्पियं, कस्मा? कहापणानं विचारितत्ताति एत्थ सारत्थदीपनियं (s±rattha.टी. 2.537-539) एवं विचारणा कता ननु च दुब्बिचारितमत्तेन तस्सेवेतं अकप्पियं,न सब्बेसं रूपियसंवोहारे चतुत्थपत्तो विय. वुत्तञ्हि तत्थ (पारा. अट्ठ. 2.589)यो पन रूपियं असम्पटिच्छित्वा थेरस्स पत्तं किणित्वा देहीति पहितकप्पियकारकेनसद्धिं कम्मारकुलं गन्त्वा पत्तं दिस्वा इमे कहापणे गहेत्वा इमं देहीति कहापणे दापेत्वा गहितो, अयं पत्तो एतस्सेव भिक्खुनो न वट्टति दुब्बिचारितत्ता अञ्ञेसं पन वट्टति मूलस्स असम्पटिच्छितत्ताति, तस्मा यं ते आहरन्ति, सब्बेसंअकप्पियं. कस्मा? कहापणानं विचारितत्ताति इदं कस्मा वुत्तन्ति?एत्थ केचि वदन्ति कहापणे सादियित्वा विचारितं सन्धाय एवं वुत्तन्ति,सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पतीति तेसं अधिप्पायो.केचि पन असादियित्वापि कहापणानं विचारितत्ता रूपियसंवोहारो कतो होति,सङ्घिकत्ता च निस्सज्जितुं न सक्का, तस्मा सब्बेसं न कप्पतीति वदन्ति. गण्ठिपदेसुपन तीसुपि इदं वुत्तं चतुत्थपत्तो गिहिसन्तकानंयेव कहापणानं विचारितत्ताअञ्ञेसं कप्पति, इध पन सङ्घिकानं विचारितत्ता सब्बेसं न कप्पतीति. सब्बेसम्पिवादो तेन तेन परियायेन युत्तोयेवाति. 62. चतुसालद्वारेति भोजनसालं सन्धाय वुत्तं. 63. वनं दम्मि, अरञ्ञं दम्मीति वुत्ते पन वट्टतीति एत्थ निवासट्ठानत्ता पुग्गलस्सपिसुद्धचित्तेन गहेतुं वट्टति. सीमं देमाति विहारसीमादिसाधारणवचनेन वुत्तत्तावट्टतीति वुत्तं. परियायेन कथितत्ताति गण्हाहीति अवत्वा सीमागताति परियायेन कथितत्ता. पकतिभूमिकरणत्थं हेट्ठा गहितं पंसुन्ति-आदिवुत्तं. दासं दम्मीति एत्थ मनुस्सं दम्मीति वुत्ते वट्टतीति वदन्ति. वेय्यावच्चकरन्ति-आदिनावुत्ते पुग्गलस्सपि दासं गहेतुं वट्टति अनुजानामि भिक्खवे आरामिकन्ति विसेसेत्वाअनुञ्ञातत्ता. तञ्च खो पिलिन्दवच्छेन गहितपरिभुत्तक्कमेन, न गहट्ठानं दासपरिभोगक्कमेन.खेत्तादयो पन सब्बे सङ्घस्सेव वट्टन्ति पाळियं पुग्गलिकवसेन गहेतुं अननुञ्ञातत्तातिदट्ठब्बं. कुक्कुटसूकरे
पे
वट्टतीति एत्थ कुक्कुटसूकरेसु दीयमानेसुइमेहि अम्हाकं अत्थो नत्थि, सुखं जीवन्तु, अरञ्ञे विस्सज्जेथाति वत्तुं वट्टति विहारस्स देमाति सङ्घिकविहारं सन्धाय वुत्तं. खेत्तवत्थुपटिग्गहणापटिविरतो होतीति-आदिना (दी. नि. 1.10, 194) सुत्तन्तेसु आगतपटिक्खेपोभगवता आपत्तियापि हेतुभावेन कतोति भगवतो अधिप्पायं जानन्तेहि सङ्गीतिकारकमहाथेरेहिखेत्तपटिग्गहणादिनिस्सितो अयं सब्बोपि पाळिमुत्तविनिच्छयो वुत्तोति गहेतब्बो. 64. चीवरचेतापन्नन्ति चीवरमूलं. पहिणेय्याति पेसेय्य. चेतापेत्वातिपरिवत्तेत्वा. अच्छादेहीति वोहारवचनमेतं, इत्थन्नामस्स भिक्खुनो देहीतिअयं पनेत्थ अत्थो. आभतन्ति आनीतं.इमस्मिं ठाने सारत्थदीपनियं (सारत्थ. टी. 2.528-531) एवं विचारणा कता एत्थच यं वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. राजसिक्खापदवण्णना) इमिना चीवरचेतापन्नेनचीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेहीति इदं आगमनसुद्धिंदस्सेतुं वुत्तं. सचे हि इदं इत्थन्नामस्स भिक्खुनो देहीति पेसेय्य, ±gamanassaasuddhatt± अकप्पियवत्थुं आरब्भ भिक्खुना कप्पियकारकोपि निद्दिसितब्बो न भवेय्याति,तत्थ आगमनस्स सुद्धिया वा असुद्धिया वा विसेसप्पयोजनं न दिस्सति. सतिपिहि आगमनस्स असुद्धभावे दूतो अत्तनो कुसलताय कप्पियवोहारेन वदति, कप्पियकारकोन निद्दिसितब्बोति इदं नत्थि, न च दूतेन कप्पियवोहारवसेन वुत्ते दायकेनैदं कथं पेसितन्ति ईदिसी विचारणा उपलब्भति, अविचारेत्वा च तं न सक्काजानितुं. यदि पन आगमनस्स असुद्धत्ता कप्पियकारको निद्दिसितब्बो न भवेय्य, चीवरानंअत्थाय दूतस्स हत्थे अकप्पियवत्थुम्हि पेसिते सब्बत्थ दायकेन कथं पेसितन्ति पुच्छित्वावकप्पियकारको निद्दिसितब्बो भवेय्य, तस्मा असतिपि आगमनसुद्धियंसचे सो दूतो अत्तनो कुसलताय कप्पियवोहारवसेन वदति, दूतस्सेव वचनं गहेतब्बं.यदि हि आगमनसुद्धियेवेत्थ पमाणं, मूलस्सामिकेन कप्पियवोहारवसेन पेसितस्सदूतस्स अकप्पियवोहारवसेन वदतोपि कप्पियकारको निद्दिसितब्बो भवेय्य, तस्मासब्बत्थ दूतवचनमेव पमाणन्ति गहेतब्बं. इमिना चीवरचेतापन्नेनाति-आदिना पन इममत्थंदस्सेति कप्पियवसेन आभतम्पि चीवरमूलं ईदिसेन दूतवचनेन अकप्पियं होति,तस्मा तं पटिक्खिपितब्बन्ति. तेनेवाह तेन भिक्खुना सो दूतो एवमस्स वचनीयोति-आदीति.