अञ्ञातक-अप्पवारितेसु विय पटिपज्जितब्बन्ति इदं अत्तना चोदनाट्ठानञ्च न कातब्बन्तिदस्सनत्थं वुत्तं. पिण्डपातादीनं अत्थायाति इमिना चीवरत्थायेव न होतीतिदस्सेति. एसेव नयोति इमिना वत्थुसामिना निद्दिट्ठकप्पियकारकेसुपि पिण्डपातादीनम्पिअत्थाय दिन्ने च ठानचोदनादिसब्बं हेट्ठा वुत्तनयेनेव कातब्बन्ति दस्सेति. 66. उपनिक्खित्तसादियने पनाति-आदीसु इदं अय्यस्स होतूति एवं सम्मुखा वा अमुकस्मिं नाम ठाने मम हिरञ्ञसुवण्णं अत्थि, तं तुय्हं होतूति एवंपरम्मुखा वा ठितस्स केवलं वाचाय वा हत्थमुद्दाय वा तुय्हन्ति वत्वा परिच्चत्तस्सकायवाचाहि अप्पटिक्खिपित्वा चित्तेन सादियनं उपनिक्खित्तसादियनं नाम. सादियतीतिवुत्तमेवत्थं विभावेति गण्हितुकामो होतीति.इदं गुत्तट्ठानन्ति आचिक्खितब्बन्ति पच्चयपरिभोगंयेव सन्धाय आचिक्खितब्बं.इध निक्खिपाति वुत्ते उग्गण्हापेय्य वाति वुत्तलक्खणेन निस्सग्गियं होतीतिआह इध निक्खिपाहीति न वत्तब्बन्ति. अथ वा इदं गुत्तट्ठानन्ति आचिक्खन्तोठानस्स गुत्तभावमेव दस्सेति, न वत्थुं परामसति, तस्मा आचिक्खितब्बं. इधनिक्खिपाहीति पन वदन्तो निक्खिपितब्बं वत्थुं निक्खिपाहीति वत्थुंपरामसति नाम, तस्मा न वत्तब्बं. परतो इदं गण्हाति एत्थापि एसेव नयो. Kappiyańcaakappiyańca निस्साय ठितं होतीति यस्मा ततो उप्पन्नपच्चयपरिभोगो कप्पति, तस्माकप्पियं निस्साय ठितं, यस्मा पन दुब्बिचारणाय ततो उप्पन्नपच्चयपरिभोगो न कप्पति,तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्बं. अथ वा इदं धनं यस्मा नयिदंकप्पतीति पटिक्खित्तं, तस्मा कप्पियं निस्साय ठितं, यस्मा पन सब्बसो अविस्सज्जितं,तस्मा अकप्पियं निस्साय ठितं. अथ वा तं धनं यस्मा पच्छा सुट्ठुविचारणाय सतियाकप्पियं भविस्सति, दुब्बिचारणाय सतिया अकप्पियं भविस्सति, तस्मा kappiyańcaakappiyańca निस्साय ठितं होतीति. विमतिविनोदनियं पन एको सतं वा सहस्संवाति-आदि रूपिये हेट्ठिमकोटिया पवत्तनाकारं दस्सेतुं वुत्तन्ति च न पनएवं पटिपज्जितब्बमेवाति दस्सेतुं, इध निक्खिपाहीति वुत्ते उग्गण्हापनं होतीतिआह इध निक्खिपाहीति न वत्तब्बन्ति च कप्पियञ्च
पे
होतीति यस्माअसादितत्ता ततो उप्पन्नपच्चया वट्टन्ति, तस्मा कप्पियं निस्साय ठितं, यस्मा पनदुब्बिचारणाय सति ततो उप्पन्नं न कप्पति, तस्मा अकप्पियं निस्साय ठितन्ति वेदितब्बन्तिच वुत्तं. 67. सङ्घमज्झे निस्सज्जितब्बन्ति यस्मा रूपियं नाम अकप्पियं, तस्मा सङ्घस्स वागणस्स वा पुग्गलस्स वा निस्सज्जितब्बन्ति न वुत्तं. यस्मा पन तं पटिग्गहितमत्तमेवहोति, न तेन किञ्चि कप्पियभण्डं चेतापितं, तस्मा उपायेन परिभोगदस्सनत्थंसङ्घमज्झे निस्सज्जितब्बन्ति (पारा. 584) वुत्तं. न तेन किञ्चि कप्पियभण्डंचेतापितन्ति इमिना चेतापितञ्चे, नत्थि परिभोगूपायो उग्गहेत्वा अनिस्सट्ठरूपियेनचेतापितत्ता. ædisańhi सङ्घमज्झे निस्सज्जनं कत्वाव छड्डेत्वा पाचित्तियंदेसापेतब्बन्ति दस्सेति. केचि पन यस्मा निस्सग्गियवत्थुं पटिग्गहेत्वापि चेतापितंकप्पियभण्डं सङ्घे निस्सट्ठं कप्पियकारकेहि निस्सट्ठरूपियेन परिवत्तेत्वा आनीतकप्पियभण्डसदिसंहोति, तस्मा विनाव उपायं भाजेत्वा परिभुञ्जितुं वट्टतीति वदन्ति, तं पत्तचतुक्कादिकथायन समेति. तत्थ हि रूपियेन परिवत्तितपत्तस्स अपरिभोगोव दस्सितो, न निस्सज्जनविचारोति.कप्पियं आचिक्खितब्बन्ति पब्बजितानं सप्पि वा तेलं वा वट्टति उपासकातिएवं आचिक्खितब्बं.आरामिकानं वा पत्तभागन्ति इदं गिहीनं हत्थगतोपि सोयेव भागोति कत्वा वुत्तं.सचे पन तेन अञ्ञं परिवत्तेत्वा आरामिका देन्ति, परिभुञ्जितुं वट्टतीति मज्झिमगण्ठिपदेचूळगण्ठिपदे च वुत्तं. ततो हरित्वाति अञ्ञेसं पत्तभागतो हरित्वा. कसिणपरिकम्मन्तिआलोककसिणपरिकम्मं. मञ्चपीठादीनि वाति एत्थ ततो गहितमञ्चपीठादीनि परिवत्तेत्वाअञ्ञं चे गहितं, वट्टतीति वदन्ति. छायापीति भोजनसालादीनं छायापि. परिच्छेदातिक्कन्तातिगेहपरिच्छेदं अतिक्कन्ता, छायाय गतगतट्ठानं गेहं न होतीति अधिप्पायो. मग्गेनपीतिएत्थ सचे अञ्ञो मग्गो नत्थि, मग्गं अधिट्ठहित्वा गन्तुं वट्टतीति वदन्ति. कीतायातितेन वत्थुना कीताय. उपनिक्खेपं ठपेत्वा सङ्घो पच्चये परिभुञ्जतीति सचेउपासको अतिबहु एतं हिरञ्ञं, इदं भन्ते अज्जेव न विनासेतब्बन्ति वत्वा सयंउपनिक्खेपं ठपेति, अञ्ञेन वा ठपापेति, एवं उपनिक्खेपं ठपेत्वा ततो उप्पन्नपच्चयंपरिभुञ्जन्तो सङ्घो पच्चये परिभुञ्जति, तेन वत्थुना गहितत्ता अकप्पियन्तिवुत्तं. विमतिविनोदनियं (वि. वि. टी. 1.583-584) पन उपनिक्खेपं ठपेत्वातिकप्पियकारकेहि वड्ढिया पयोजनं सन्धाय वुत्तं. अकप्पियन्ति तेनवत्थुना गहितत्ता वुत्तन्ति वुत्तं.सचे सो छड्डेतीति यत्थ कत्थचि खिपति, अथापि न छड्डेति, सयं गहेत्वा गच्छति, नवारेतब्बो. नो चे छड्डेतीति अथ नेव गहेत्वा गच्छति, न छड्डेति, किं मय्हंइमिना ब्यापारेनाति येनकामं पक्कमति, ततो यथावुत्तलक्खणो रूपियछड्डको समन्नितब्बो.यो न छन्दागतिन्ति-आदीसु लोभवसेन तं वत्थुं अत्तनो वा करोन्तो अत्तानं वाउक्कंसेन्तो छन्दागतिं नाम गच्छति. दोसवसेन नेवायं मातिकं जानाति, नविनयन्ति परं अपसादेन्तो दोसागतिं नाम गच्छति. मोहवसेन पमुट्ठो पमुट्ठस्सतिभावंआपज्जन्तो मोहागतिं नाम गच्छति. रूपियपटिग्गाहकस्स भयेन छड्डेतुं अविसहन्तो भयागतिंनाम गच्छति. एवं अकरोन्तो न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिंगच्छति, न भयागतिं गच्छति नामाति वेदितब्बो. 68. पतितोकासं असमन्नारहन्तेन छड्डेतब्बन्ति इदं निरपेक्खभावदस्सनपरन्ति वेदितब्बं,तस्मा पतितट्ठाने ञातेपि तस्स गूथं छड्डेन्तस्स विय निरपेक्खभावोयेवेत्थ पमाणन्तिवेदितब्बं. असन्तसम्भावनायाति अत्तनि अविज्जमान-उत्तरिमनुस्सधम्मारोचनं सन्धायवुत्तं. थेय्यपरिभोगो नाम अनरहस्स परिभोगो. भगवता हि अत्तनो सासनेसीलवतो पच्चया अनुञ्ञाता, न दुस्सीलस्स. दायकानम्पि सीलवतो एव परिच्चागो,न दुस्सीलस्स अत्तनो कारानं महप्फलभावस्स पच्चासीसनतो. इति सत्थारा अननुञ्ञातत्तादायकेहि च अपरिच्चत्तत्ता दुस्सीलस्स परिभोगो थेय्यपरिभोगो. इणवसेन परिभोगोइणपरिभोगो, पटिग्गाहकतो दक्खिणाविसुद्धिया अभावतो इणं गहेत्वापरिभोगो वियाति अत्थो. तस्माति सीलवतोति-आदिना वुत्तमेवत्थं कारणभावेनपच्चामसति. चीवरं परिभोगे परिभोगेति कायतो मोचेत्वा परिभोगे परिभोगे.पुरेभत्त
पे
पच्छिमयामेसु पच्चवेक्खितब्बन्ति सम्बन्धो. तथा असक्कोन्तेनयथावुत्तकालविसेसवसेन एकस्मिं दिवसे चतुक्खत्तुं तिक्खत्तुं द्विक्खत्तुं सकिंयेववा पच्चवेक्खितब्बं.सचस्स अप्पच्चवेक्खतोव अरुणो उग्गच्छति, इणपरिभोगट्ठाने तिट्ठतीति एत्थ हिय्योयं मया चीवरं परिभुत्तं, तं यावदेव सीतस्स पटिघाताय
पे
हिरिकोपिनपटिच्छादनत्थं.हिय्यो यो मया पिण्डपातो परिभुत्तो, सो नेव दवायाति-आदिना सचे अतीतपरिभोगपच्चवेक्खणंन करेय्य, इणपरिभोगट्ठाने तिट्ठतीति वदन्ति, तं वीमंसितब्बं. सेनासनम्पि परिभोगेपरिभोगेति पवेसे पवेसे. एवं पन असक्कोन्तेन पुरेभत्तादीसु पच्चवेक्खितब्बं,तं हेट्ठा वुत्तनयेनेव सक्का विञ्ञातुन्ति इध विसुं न वुत्तं. सतिपच्चयतातिसतिया पच्चयभावो. पटिग्गहणस्स परिभोगस्स च पच्चवेक्खणसतिया पच्चयभावो युज्जति,पच्चवेक्खित्वाव पटिग्गहेतब्बं परिभुञ्जितब्बञ्चाति अत्थो. तेनेवाह सतिं कत्वाति-आदि.एवं सन्तेपीति यदिपि द्वीसुपि ठानेसु पच्चवेक्खणा युत्ता, एवं सन्तेपि अपरेपनाहु सतिपच्चयताति सति भेसज्जपरिभोगस्स पच्चयभावे, पच्चयेति अत्थो. एवंसन्तेपीति पच्चये सतिपीति, तं तेसं मतिमत्तं. तथा हि पच्चयसन्निस्सितसीलंपच्चवेक्खणाय विसुज्झति, न पच्चयसब्भावमत्तेन.ननु च परिभोगे करोन्तस्स अनापत्तीति इमिना पातिमोक्खसंवरसीलं वुत्तं,तस्मा पच्चयसन्निस्सितसीलस्स पातिमोक्खसंवरसीलस्स च को विसेसोति?वुच्चते पुरिमेसु ताव तीसु पच्चयेसु विसेसो पाकटोयेव, गिलानपच्चये पनयथा वतिं कत्वा रुक्खमूले गोपिते तस्स फलानिपि रक्खितानेव होन्ति, एवमेव पच्चवेक्खणायपच्चयसन्निस्सितसीले रक्खिते तप्पटिबद्धं पातिमोक्खसंवरसीलम्पि निप्फन्नं नाम होति.गिलानपच्चयं अप्पच्चवेक्खित्वा परिभुञ्जन्तस्स सीलं भिज्जमानं पातिमोक्खसंवरसीलमेवभिज्जति, पच्चयसन्निस्सितसीलं पन पच्छाभत्तपुरिमयामादीसु याव अरुणुग्गमना अप्पच्चवेक्खन्तस्सेवभिज्जति. पुरेभत्तञ्हि अप्पच्चवेक्खित्वापि गिलानपच्चयं परिभुञ्जन्तस्स अनापत्ति,इदमेतेसं नानाकरणन्ति सारत्थदीपनियं (सारत्थ. टी. 2.585) आगतं.विमतिविनोदनियं (वि. वि. टी. 1.585) पन थेय्यपरिभोगोति पच्चयस्सामिना भगवताअननुञ्ञातत्ता वुत्तं. इणपरिभोगोति भगवता अनुञ्ञातम्पि कत्तब्बं अकत्वापरिभुञ्जनतो वुत्तं. तेन च पच्चयसन्निस्सितसीलं विपज्जतीति दस्सेति. परिभोगेपरिभोगेति कायतो मोचेत्वा मोचेत्वा परिभोगे. पच्छिमयामेसु पच्चवेक्खितब्बन्तियोजना. इणपरिभोगट्ठाने तिट्ठतीति एत्थ हिय्यो यं मया चीवरं परिभुत्तन्ति-आदिनापिअतीतपच्चवेक्खणा वट्टतीति वदन्ति. परिभोगे परिभोगेति उदकपतनट्ठानतो अन्तोपवेसनेसुनिसीदनसयनेसु च. सतिपच्चयता वट्टतीति पच्चवेक्खणसतिया पच्चयत्तं लद्धुं वट्टति.पटिग्गहणे च परिभोगे च पच्चवेक्खणासति अवस्सं लद्धब्बाति दस्सेति. तेनाह सतिंकत्वाति-आदि. केचि पन सतिपच्चयता पच्चये सति भेसज्जपरिभोगस्स कारणे सतीतिएवम्पि अत्थं वदन्ति, तेसम्पि पच्चये सतीति पच्चयसब्भावसल्लक्खणे सतीति एवमत्थोगहेतब्बो पच्चयसब्भावमत्तेन सीलस्स असुज्झनतो. परिभोगे अकरोन्तस्सेवआपत्तीति इमिना पातिमोक्खसंवरसीलस्स भेदो दस्सितो, न पच्चयसन्निस्सितसीलस्सतस्स अतीतपच्चवेक्खणाय विसुज्झनतो. एतस्मिं पन सेसपच्चयेसु च इणपरिभोगादिवचनेनपच्चयसन्निस्सितसीलस्सेव भेदोति एवमिमेसं नानाकरणं वेदितब्बन्ति आगतं.एतेसु द्वीसु पकरणेसु इणपरिभोगट्ठाने तिट्ठतीति एत्थ हिय्यो यं मया चीवरंपरिभुत्तन्ति
पे
वदन्तीति आगतं. इमं पन नयं निस्साय इदानि एकच्चे पण्डिताअज्जपातो परिभुत्तं सायं पच्चवेक्खन्तेन अज्ज यं मया चीवरं परिभुत्तन्ति-आदिनाअतीतवसेन पच्चवेक्खणा कातब्बाति वदन्ति. केचि हिय्यो परिभुत्तमेव अतीतवसेनपच्चवेक्खणा कातब्बा, न अज्ज परिभुत्तं, तं पन पच्चुप्पन्नवसेन पच्चवेक्खणायेवातिवदन्ति. तत्थ मूलवचने एवं विचारणा कातब्बा. कथं? इदं हिय्योत्यादिवचनंसुत्तं वा सुत्तानुलोमं वा आचरियवादो वा अत्तनोमति वाति. तत्थ न ताव सुत्तंहोति सुत्तं नाम सकले विनयपिटके पाळीति वुत्तत्ता इमस्स च वचनस्स न पाळिभूतत्ता.न च सुत्तानुलोमं सुत्तानुलोमं नाम चत्तारो महापदेसाति (पारा. अट्ठ.1.45) वुत्तत्ता इमस्स च महापदेसभावाभावतो. न च आचरियवादो आचरियवादोनाम धम्मसङ्गाहकेहि पञ्चहि अरहन्तसतेहि ठपिता पाळिविनिमुत्ता ओक्कन्तविनिच्छयप्पवत्ताअट्ठकथातन्तीति वचनतो इमस्स च अट्ठकथापाठभावाभावतो. न च अत्तनोमति अत्तनोमतिनाम सुत्तसुत्तानुलोम-आचरियवादे मुञ्चित्वा अनुमानेन अत्तनो बुद्धिया नयग्गाहेनौपट्ठिताकारकथनं, अपिच सुत्तन्ताभिधम्मविनयट्ठकथासु आगतो सब्बोपि हेरवादो अत्तनोमति नामाति वुत्तत्ता इमस्स च अट्ठकथासु आगतत्थेरवादभावाभावतो.