न-अक्कमितब्बादिकथा
50. न-अक्कमितब्बादिकथायं “परिभण्डकतभूमि नाम सण्हमत्तिकाहि कता काळवण्णादिभूमि सेनासनं मञ्चपीठादिकायेव. तथेव वळञ्जेतुं वट्टतीति अञ्ञेहि आवासिकेहिभिक्खूहि परिभुत्तनीहारेन परिभुञ्जितुं वट्टति. ‘नेवासिका पकतिया अनत्थतायभूमिया ठपेन्ति चे, तेसम्पि अनापत्तियेवा’ति गण्ठिपदेसु वुत्तं. ‘द्वारम्पी’ति-आदिनावुत्तद्वारवातपानादयो अपरिकम्मकतापि न अपस्सयितब्बा. लोमेसूति लोमेसुफुसन्तेसू”ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग 3.324) वुत्तं. विमतिविनोदनियम्पि(वि. वि. टी. चूळवग्ग 2.324) “परिभण्डकतभूमि वाति काळवण्णादिकतसण्हभूमिवा. सेनासनं वाति मञ्चपीठादि वा. तथेव वळञ्जेतुं वट्टतीति इमिना नेवासिकेहिधोतपादादीहि वळञ्जनट्ठाने सञ्चिच्च अधोतपादादीहि वळञ्जन्तस्सेव आपत्ति पञ्ञत्तातिदस्सेति ‘द्वारम्पी’ति-आदिना सामञ्ञतो वुत्तत्ता द्वारवातपानादयोअपरिकम्मकतापि न अपस्सयितब्बा. अजानित्वा अपस्सयन्तस्सपि इध लोमगणनाय आपत्ती”तिवुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग 323-324) “नेवासिका पकतियाअनत्थताय भूमिया ठपेन्ति चे, तेसम्पि अनापत्तियेवाति लिखितं, द्वारवातपानादयोअपरिकम्मकतापि न अपस्सयितब्बाति लिखितन्”ति वुत्तं.