लसुणकथा

49. लसुणकथायं “लसुणं नाम मागधकन्”ति (पाचि. 795) पाळियं आगतं.अट्ठकथायं (पाचि. अट्ठ. 795) पन “मागधकन्ति मगधेसु जातं. मगधरट्ठे जातलसुणमेवहि इध लसुणन्ति अधिप्पेतं, तम्पि भण्डिकलसुणमेव, न एकद्वितिमिञ्जकं. कुरुन्दियंपन ‘जातिदेसं अवत्वा ‘मागधकं नाम भण्डिकलसुणन्’ति वुत्तन्”ति वुत्तं. सचेद्वे तयो भण्डिके एकतोयेव सङ्खरित्वा अज्झोहरति, एकं पाचित्तियं. भिन्दित्वाएकेकं मिञ्जं खादन्तिया पन पयोगगणनाय पाचित्तियानि, इदं भिक्खुनीनं वसेन पाचित्तियं,भिक्खुस्स पन दुक्कटं.
पलण्डुकादीनं वण्णेन वा मिञ्जाय वा नानत्तं वेदितब्बं. वण्णेन ताव पलण्डुकोनाम पण्डुवण्णो होति. भञ्जनको लोहितवण्णो, हरितको हरितवण्णो, मिञ्जाय पन पलण्डुकस्स एका मिञ्जा होति, भञ्जनकस्स द्वे, हरितकस्स तिस्सो,चापलसुणो अमिञ्जको. अङ्कुरमत्तमेव हि तस्स होति. महापच्चरियादीसु पन “पलण्डुकस्सतीणि मिञ्जानि, भञ्जनकस्स द्वे, हरितकस्स एकन्”ति वुत्तं. एते पलण्डुकादयोसभावेनेव वट्टन्ति, सूपसम्पाकादीसु पन मागधकम्पि वट्टति. तञ्हि पच्चमानेसु मुग्गसूपादीसुवा मच्छमंसविकतिया वा तेलादीसु वा बदरसाळवादीसु वा अम्बिलपाकादीसु वाउत्तरिभङ्गे वा यत्थ कत्थचि अन्तमसो यागुपत्तेपि पक्खिपितुं वट्टतीति वुत्तं. “सभावेनेवातिसूपसम्पाकादिं विनाव. बदरसाळवं नाम बदरफलानि सुक्खापेत्वा चुण्णेत्वाकत्तब्बा खादनीयविकती”ति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय 3.793-797)वुत्तं.