अवन्दियवन्दियकथा

51. अवन्दियवन्दियकथायं इध पकरणाचरियेन सेनासनक्खन्धकपाळिवसेन दस अवन्दिया,तयो वन्दिया च वुत्ता, अट्ठकथाटीकासु च न किञ्चि वुत्ता, तस्मा इध ±gatanayenevaattho दट्ठब्बो. परिवारपाळियं (परि. 467 आदयो) पन उपालिपञ्चके पञ्चपञ्चकवसेनपञ्चवीसति अवन्दिया, पञ्च वन्दिया च वुत्ता. कथं? “कति नु खो, भन्ते, अवन्दियाति?पञ्चिमे, उपालि, अवन्दिया. कतमे पञ्च? अन्तरघरं पविट्ठो अवन्दियो, रच्छगतोअवन्दियो, ओतमसिको अवन्दियो, असमन्नाहरन्तो अवन्दियो, सुत्तो अवन्दियो. इमेखो, उपालि, पञ्च अवन्दिया. अपरेपि, उपालि, पञ्च अवन्दिया. कतमे पञ्च?यागुपाने अवन्दियो, भत्तग्गे अवन्दियो, एकावत्तो अवन्दियो, अञ्ञविहितो अवन्दियो,नग्गो अवन्दियो. इमे खो, उपालि, पञ्च अवन्दिया. अपरेपि, उपालि, पञ्च अवन्दिया.कतमे पञ्च? खादन्तो अवन्दियो, भुञ्जन्तो अवन्दियो, उच्चारं करोन्तो अवन्दियो, पस्सावंकरोन्तो अवन्दियो, उक्खित्तको अवन्दियो. इमे खो, उपालि, पञ्च अवन्दिया. अपरेपि,उपालि, पञ्च अवन्दिया. कतमे पञ्च? पुरे-उपसम्पन्नेन पच्छा-उपसम्पन्नो अवन्दियो,अनुपसम्पन्नो अवन्दियो नानासंवासको वुड्ढतरो अधम्मवादी अवन्दियो,मातुगामो अवन्दियो, पण्डको अवन्दियो. इमे खो, उपालि, पञ्च अवन्दिया.अपरेपि, उपालि, पञ्च अवन्दिया. कतमे पञ्च? पारिवासिको अवन्दियो, मूलायपटिकस्सनारहोअवन्दियो, मानत्तारहो अवन्दियो, मानत्तचारिको अवन्दियो, अब्भानारहो अवन्दियो.इमे खो, उपालि, पञ्च अवन्दिया”ति.
“कति नु खो, भन्ते, वन्दियाति? पञ्चिमे, उपालि, वन्दिया. कतमे पञ्च? पच्छा-उपसम्पन्नेनपुरे-उपसम्पन्नो वन्दियो, नानासंवासको वुड्ढतरो धम्मवादी वन्दियो, आचरियोवन्दियो, उपज्झायो वन्दियो, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजायसदेवमनुस्साय तथागतो अरहं सम्मासम्बुद्धो वन्दियो. इमे खो, उपालि, पञ्च वन्दिया”ति.
अट्ठकथायञ्च (परि. अट्ठ. 467) “ओतमसितोति अन्धकारगतो. तञ्हि वन्दन्तस्स मञ्चपादादीसुपिनलाटं पटिहञ्ञेय्य. असमन्नाहरन्तोति किच्चप्पसुतत्ता वन्दनं असमन्नाहरन्तो.सुत्तोति निद्दं ओक्कन्तो. एकावत्तोति एकतो आवत्तो सपत्तपक्खे ठितोवेरी विसभागपुग्गलो वुच्चति, अयं अवन्दियो. अयञ्हि वन्दियमानो पादेनपि पहरेय्य.अञ्ञविहितोति अञ्ञं चिन्तयमानो. खादन्तोति पिट्ठखज्जकादीनि खादन्तो. उच्चारञ्चपस्सावञ्च करोन्तो अनोकासगतत्ता अवन्दियो. उक्खित्तकोति तिविधेनपि उक्खेपनीयकम्मेनउक्खित्तको अवन्दियो, तज्जनीयादिकम्मकता पन चत्तारो वन्दितब्बा, उपोसथपवारणापितेहि सद्धिं लब्भन्ति. आदितो पट्ठाय च वुत्तेसु अवन्दियेसु नग्गञ्च उक्खित्तकञ्चवन्दन्तस्सेव होति आपत्ति इतरेसं पन असारुप्पट्ठेन च अन्तरा वुत्तकारणेनच वन्दना पटिक्खित्ता. इतो परं पच्छा-उपसम्पन्नादयो दसपि आपत्तिवत्थुभावेनेव अवन्दिया.ते वन्दन्तस्स हि नियमेनेव आपत्ति. इति इमेसु पञ्चसु पञ्चकेसु तेरस जने vandantassaan±patti, द्वादसन्नं वन्दनाय आपत्ति. आचरियो वन्दियोति पब्बज्जाचरियोउपसम्पदाचरियो निस्सयाचरियो उद्देसाचरियो ओवादाचरियोति अयं पञ्चविधोपि आचरियोवन्दियो”ति आगतो.
“अन्तरा वुत्तकारणेनाति तञ्हि वन्दन्तस्स मञ्चपादादीसु नलाटं पटिहञ्ञेय्याति-आदिनावुत्तकारणेना”ति सारत्थदीपनियं (सारत्थ. टी. परिवार 3.467) वुत्तं. विमतिविनोदनियं(वि. वि. टि. परिवार 2.467) पन “मञ्चपादादीसुपि नलाटं पटिहञ्ञेय्यातिअन्धकारे चम्मखण्डं पञ्ञपेत्वा वन्दितुं ओनमन्तस्स नलाटं वा अक्खि वा मञ्चादीसुपटिहञ्ञति. एतेन वन्दतोपि आपत्ति-अभावं वत्वा वन्दनाय सब्बथा पटिक्खेपाभावञ्चदीपेति. एवं सब्बत्थ सुत्तन्तरेहि अप्पटिक्खित्तेसु. नग्गादीसु पन वन्दितुं नवट्टतीति. एकतो आवत्तोति एकस्मिं दोसागतिपक्खे परिवत्तो, पविट्ठोति अत्थो.तेनाह ‘सपत्तपक्खे ठितो’ति. वन्दियमानोति ओनमित्वा वन्दियमानो. Vanditabbesuuddes±cariyo निस्सयाचरियो च यस्मा नवकापि होन्ति, तस्मा ‘ते वुड्ढा एव वन्दिया’तिवन्दितब्बा”ति आगतं. वजिरबुद्धिटीकायं (वजिर. टी. परिवार 467) “एकावत्तोतिपिपठन्ति, तस्स कुद्धो कोधाभिभूतोति किर अत्थो. एकवत्थोतिपि केचि, उत्तरासङ्गंअपनेत्वा ठितोति किर अत्थो. तं सब्बं अट्ठकथायं उद्धटपाळिया विरुज्झति. एकावत्तोतिहि उद्धटं, तस्मा न गहेतब्बं. अन्तरा वुत्तकारणेनाति किच्चप्पसुतत्ता असमन्नाहरन्तो‘नलाटं पटिहञ्ञेय्या’ति-आदिवुत्तकारणेना”ति आगतं.
दुतियगाथासङ्गणिकट्ठकथायं (परि. अट्ठ. 477) “दस पुग्गला नाभिवादेतब्बाति सेनासनक्खन्धकेवुत्ता दस जना. अञ्जलिसामीचेन चाति सामीचिकम्मेन सद्धिं अञ्जलि च तेसंन कातब्बो. नेव पानीयपुच्छनतालवण्टग्गहणादि खन्धकवत्तं तेसं दस्सेतब्बं, naañjali पग्गण्हितब्बोति अत्थो. दसन्नं दुक्कटन्ति तेसंयेव दसन्नं एवं करोन्तस्सदुक्कटं होती”ति आगतं, तस्मा अञ्जलिकम्ममत्तम्पि नेसं न कत्तब्बन्ति.
“नवकतरेन, भन्ते, भिक्खुना वुड्ढतरस्स भिक्खुनो पादे वन्दन्तेन कति धम्मे अज्झत्तंउपट्ठापेत्वा पादा वन्दितब्बाति? नवकतरेनुपालि, भिक्खुना वुड्ढतरस्स भिक्खुनोपादे वन्दन्तेन पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा पादा वन्दितब्बा. कतमे पञ्च? नवकतरेनुपालि,भिक्खुना वुड्ढतरस्स भिक्खुनो पादे वन्दन्तेन एकंसं उत्तरासङ्गं कत्वा अञ्जलिं पग्गहेत्वाउभोहि पाणितलेहि पादानि परिसम्बाहन्तेन पेमञ्च गारवञ्च उपट्ठापेत्वा पादा वन्दितब्बा.नवकतरेनुपालि, भिक्खुना वुड्ढतरस्स भिक्खुनो पादे वन्दन्तेन इमे पञ्च धम्मे अज्झत्तंउपट्ठापेत्वा पादा वन्दितब्बा”ति (परि. 469) इमस्मिं ठाने सम्मासम्बुद्धेन आयस्मतोउपालिस्स वन्दनानयोव आचिक्खितो.
पञ्चपतिट्ठितेन वन्दित्वाति एत्थ पञ्चसरूपञ्च कथितं. कथं? वुड्ढतरस्स पादे वन्दन्तेनउभो अंसे विवरित्वा वन्दितब्बा, न च उभो अंसे पारुपित्वा वन्दितब्बा, अथ खो एकंसंउत्तरासङ्गं करित्वा वन्दितब्बाति. एतेन सङ्घाटि पन एकंसं कतापि अकतापि नत्थिदोसोति पकासितो होति. “दसनखसमोधानसमुज्जलं करपुटसङ्खातंअञ्जलिं पग्गहेत्वाव वन्दितब्बा, न हत्थतलपकासनमत्तेन वा न हत्थमुट्ठिपकासनादिना वावन्दितब्बा”ति च “न एकेन हत्थेन चीवरकण्णछुपनादिमत्तेन वन्दितब्बा, अथ खोउभोहि पाणितलेहि पादानि परिसम्बाहन्तेन वन्दितब्बा”ति च “एवं वन्दन्तेहि नदुट्ठचित्तञ्च अनादरञ्च उपट्ठापेत्वा वन्दितब्बा, अथ खो पेमञ्च गारवञ्च उपट्ठापेत्वा पादावन्दितब्बा”ति च एवं वन्दनानयो आचिक्खितो होति.
कथं पञ्चपतिट्ठितसरूपं कथितं? इध एकंसं उत्तरासङ्गं करित्वाति एकं, अञ्जलिं पग्गहेत्वातिएकं, उभोहि पाणितलेहि पादानि परिसम्बाहन्तेनाति एकं, पेमञ्च उपट्ठापेत्वातिएकं, गारवञ्च उपट्ठापेत्वाति एकं, एवं पञ्चपतिट्ठितसरूपं कथितं होति. तेनाह“पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा पादा वन्दितब्बा”ति. एवं सकललोकस्स हितसुखकारकेनधम्मस्सामिना कायपणाममनोपणामवसेन महतो हितसुखस्स पवत्तनत्थं आयस्मतो उपालित्थेरस्सआचिक्खितेन वन्दनानयेन वन्दितुं वट्टति.
इदानि पन आचरिया अभिनव-आगतानं दहरानञ्च सामणेरानञ्च वन्दनानयं सिक्खन्ता नैमं आहच्चभासितं पाळिं गहेत्वा सिक्खन्ति, अथ खो पवेणी-आगतनयंयेव गहेत्वासिक्खन्ति. कथं? यदि ठत्वा वन्दथ, द्वे पादतलानि समं भूमियं पतिट्ठापेत्वाद्वे हत्थतलानि समं फुसापेत्वा नलाटे पतिट्ठापेत्वा वन्दितब्बाभिमुखं ओनमित्वा वन्दथाति,अयं नयो “एवं महासत्तो सुवण्णकदलि विय बाराणसिनगराभिमुखं ओनमित्वा मातापितरोवन्दित्वा”ति इमं जातकट्ठकथावचनञ्च “दसनखसमोधानसमुज्जलं अञ्जलिं पग्गय्ह सिरस्मिंपतिट्ठापेत्वा”ति-आदि-अट्ठकथावचनञ्च अनुलोमेति. इध पन द्वे पादतलानि,द्वे हत्थतलानि, नलाटञ्चाति पञ्चसु पतिट्ठितानीति सरूपं वदन्ति. यदि निसीदित्वावन्दथ, पठमं द्वे पादतलानि भूमियं समं पतिट्ठापेत्वा द्वे जाणुमण्डलानि समं उस्सापेत्वाद्वे कप्परानि द्विन्नं जाणूनं उपरि समं ठपेत्वा द्वे हत्थतलानि समं फुसितानि कत्वाअञ्जलिसङ्खातं करपुटं सिरसङ्खाते नलाटे पतिट्ठापेत्वा वन्दथ. ततो ओनमित्वा द्वेजाणुमण्डलानि च द्वे कप्परानि च भूमियं समं पतिट्ठापेत्वा द्वे हत्थतलानि पसारेत्वासमं भूमियं ठपेत्वा सीसं उभिन्नं हत्थपिट्ठीनं उपरि कत्वा भूमियं पतिट्ठापेत्वावन्दथाति. एत्थ तु द्वे पादतलानि एकं कत्वा, तथा द्वे जाणुमण्डलानि एकं, द्वेकप्परानि एकं, द्वे हत्थतलानि एकं, सीसं एकं कत्वा पञ्चपतिट्ठितसरूपं कथेन्ति.एस नयो पाळि-अट्ठकथाटीकासु न दिट्ठो.
समीपं गन्त्वा पादानं वन्दनकाले पन एकच्चे पठमं अत्तनो सीसं हत्थेन परामसित्वातेन हत्थद्वयेन थेरानं जाणुमण्डलं चीवरस्स उपरियेव सम्बाहन्ति. एकच्चे पठमंथेरानं जाणुमण्डलं सचीवरंयेव परामसित्वा तेनेव हत्थद्वयेन अत्तनो सीसं परामसन्ति.एकच्चे छुपनमत्तमेव करोन्ति. एसपि नयो न किस्मिञ्चि दिट्ठो. रामञ्ञदेसियापन भिक्खू एवं समीपं गन्त्वा वन्दनकाले थेरानं पादग्गं अपस्सन्तापि परियेसित्वाचीवरतो नीहरित्वा पादग्गमेव पुनप्पुनं हत्थेन सम्बाहित्वा सीसेन पवट्टेत्वा चुम्बित्वालेहित्वा चिरप्पवासागतपियमनाप-उपज्झायं वा आचरियं वा पस्सन्ता विय कत्वा वन्दन्ति.तं किरियं परिवारपाळियं “उभोहि पाणितलेहि पादानि परिसम्बाहन्तेन पेमञ्चगारवञ्च उपट्ठापेत्वा पादा वन्दितब्बा”ति आगतपाळिया संसन्दति वियदिस्सति. तेपि न सब्बे पाळिं पस्सन्ति, पवेणीवसेनेव करोन्ति, तस्मा सब्बेसंहितत्थं पाळिनयो अम्हेहि उद्धटो. पवेणी-आगतनयतो हि पाळिनयो बलवतरो, तस्माभगवतो आणं गरुं करोन्तेहि सप्पुरिसेहि पाळिनयो समासेवितब्बोति अम्हाकं खन्ति,वीमंसित्वा गहेतब्बं.