खिपितकथा
48. खिपितकथायं खिपीयित्थाति खिपितो. खिपि अब्यत्तसद्देति धातु. भावेनभावलक्खणत्तातस्मिं खिपितेति विभत्यन्तं. “यस्मिं किस्मिञ्चि पुग्गले”तिलक्खणवन्तकत्ता अज्झाहरितब्बो. जीवाति जीव पाणधारणेति धातु, विभत्तिलोपो.यस्मिं किस्मिञ्चि पुग्गले खिपिते भिक्खुना “जीवा”ति वचनं न वत्तब्बं, भिक्खुस्मिंखिपिते गिहिना “जीवथ भन्ते”ति वुच्चमाने सति “चिरं जीवा”ति भिक्खुनावत्तुं वट्टतीति योजना. “वुच्चमाने”ति एत्थ पन लक्खणस्स कम्मवाचकत्ता तेनसमानाधिकरणं कम्मभूतं “भिक्खुस्मिन्”ति लक्खणवन्तकम्मं अज्झाहरितब्बं यथा किं“गोसु दुय्हमानासु पुरिसो आगतो”ति अपरे पन आचरिया ईदिसेसु ठानेसु“सन्तेसू”ति पदं अज्झाहरित्वा इदमेव लक्खणपदं, “गोसु दुय्हमानासू”ति पदद्वयंपन “सन्तेसू”ति एत्थ पकतिविकतिवसेन कत्ता एवाति वदन्ति, वीमंसित्वा गहेतब्बं.