लोकायतकथा

47. लोकायतकथायं लोकियन्ति पतिट्ठहन्ति पुञ्ञापुञ्ञानि तब्बिपाको चातिलोको, सत्तलोको. आभुसो यतन्ति वीरियं करोन्ति एत्थाति आयतं, लोकस्सआयतं लोकायतं, सत्तानं भुसो वीरियकरणट्ठानन्त्यत्थो. किं तं? तित्थियसत्थं.सब्बं उच्छिट्ठं, कस्मा? सकुणादीहि परिभुत्तपुब्बत्ता. सब्बं अनुच्छिट्ठंइमस्स अवसेसभोजनस्स केनचि अपरिभुत्तपुब्बत्ता. सेतो काको अट्ठिस्स सेतत्ता,काळो बको पादस्स काळत्ताति. नत्थि अत्थो एत्थाति निरत्थकं, निरत्थकमेवकारणं निरत्थककारणं. तेन पटिसंयुत्तं निरत्थककारणपटिसंयुत्तं. तरन्तिएत्थाति तित्थं, पट्टनं. तित्थं वियाति तित्थं, लद्धि, तं एतेसं अत्थीति तित्थिया,विपरीतदस्सना. सासन्ति अत्तनो सावके एत्थाति सत्थं, तित्थियानं सत्थं तित्थियसत्थं.न तिरच्छानविज्जा परियापुणितब्बाति एत्थ तिरच्छानविज्जा नाम या काचिबाहिरका अनत्थसञ्हिता. न परियापुणितब्बाति अत्तना न परियापुणितब्बा. नवाचेतब्बाति परेसं न वाचेतब्बा. सेसं सुविञ्ञेय्यमेव.