रुक्खरोहनकथा
45. रुक्खारोहनकथायं पुरिसो पमाणो यस्स रुक्खस्साति पोरिसो, उद्धं उक्खिपितहत्थेनसद्धिं मनुस्सकायप्पमाणो पञ्चहत्थमत्त-उच्चो रुक्खपदेसो, तं पोरिसं रुक्खं,अवयवे समुदायवोहारो यथा समुद्दो दिट्ठोति, आभुसो पदन्ति गच्छन्ति पवत्तन्तीतिआपदा, परिस्सया. याव अत्थो अत्थि एतस्मिं रुक्खेति यावदत्थो, रुक्खो, अत्थ-सद्दोपयोजनवाचको. याव तस्मिं रुक्खे भिक्खुस्स अत्थो पयोजनं अत्थि, ताव अभिरुहितब्बोतिअधिप्पायो. सेसं सुविञ्ञेय्यमेव.
छन्दारोपनकथा
46. छन्दारोपनकथायं छन्दसोति सक्कटभासाय. न आरोपेतब्बन्ति वाचनामग्गंन आरोपेतब्बं. सकाय निरुत्तियाति मागधभासाय. तत्थ सन्तेहि कताति सक्कटा,अट्ठकवामकादीहि समितपापेहि इसीहि कताति अत्थो. अथ वा सक्करितब्बा पूजितब्बातिसक्कटा मनुस्सानं हितसुखावहनतो, तदत्थिकेहि मनुस्सेहि पूजितब्बाति अत्थो. भासीयतेतिभासा, सक्कटा च सा भासा चाति सक्कटभासा. वेदत्तयगता निरुत्ति,सस्स एसाति सका, भगवतो वचनन्त्यत्थो. मगधे जाता मागधिका, आदिकप्पकालेमगधरट्ठे जाताति अत्थो. उच्चतेति उत्ति, नीहरित्वा उत्ति निरुत्ति, पिटकत्तयतोनीहरित्वा कथीयतेत्यत्थो. वुत्तञ्हेतं पोराणेहि
सा मागधी मूलभासा;
नरा यायादिकप्पिका;
ब्रह्मानो चास्सुतालापा;
सम्बुद्धा चापि भासरेति.
सेसं सुविञ्ञेय्यमेव.